________________
संवेगरंगशाला श्लोक नं. ८६६१-८६६६ परसहायानिच्छोपरी वीरविभुदृष्टान्तः - अन्यत्वभावनास्वरूपम् - सुलसपरिहासेन शिवस्य वैराग्यम् | एत्तो च्चिय तिब्बुवसग्ग-वग्गदुक्खे वि नो अवेक्खंति । परसाहेज्जं मुणिणो, वीरो व्य सहति किं तु सयं ॥६१॥ तहाहि
"परसहायानिच्छोपरी वीरविभुदृष्टान्तः" कुंडग्गामपुरप्पहु-पसिद्धसिद्धत्थपत्थिवंडगरुहो । नियजम्मजणियतिहुयण-परममहो सिरिमहावीरो
॥६२॥ भत्तिभरनमिरसामंत-मंतिमणिमउडलीढपयवीढं । आणापडिच्छकिंकर-नरनियरं रज्जमवहाय
॥६३॥ जयजयरवमुहरमिलत-तियसकीरंतपूयपब्भारो । परिचत्तपेमबंधुर-बंधुजणो गहियसामण्णो ।
૬૪ पढमे च्चिय दिक्वदिणे, कुम्मारग्गामबाहिरुद्देसे । वस॒तो गोयेणं, भणिओऽणज्जेण किर एवं ॥६५॥ देवडज्जय! जाय अहं, गेहे गंतूण पडिनियत्तेमि । ताव तुमं मम यसभे, सम्म एए निएज्जासु ॥६६॥ एवं भणिउं तम्मि, गयम्मि यसभा जहिच्छमडडमाणा । अडविं अणुप्पविट्ठा, उस्सग्गठियस्स जयगुरुणो ॥६॥ खणमेतेणं च समागओ य, वसहे अपेच्छमाणो सो । ते कत्थ गय ति जिणं, पुच्छड़ संजायसंतायो ॥६॥ पडिवयणमडलभमाणो, सव्वत्तो पहिउं समारद्धो । ते वि य वसभा सुचिरं, चरिउं जिणपासमडल्लीणा ॥६९॥ इयरो वि सयलरयणिं, परियडिउं तं पएसमडणुपत्तो । पेहेइ निययवसभे, रोमंथते जिणसमीये ॥७॥ नूणं नूमिय देवडज्जएण, हरणट्ठया इमे धरिया । कहमऽन्नहा न कहिया, मए बहुं पुच्छिएणाऽवि ॥१॥ इय कुवियप्पवसुप्पन्न-तिव्वकोवो जयेण सो गोवो । आकोसिंतो निठुर-मुवट्ठिओ जयगुरुं हणिउं ॥७२॥ एत्यंतरम्मि ओहीए, सुरवई पेच्छिऊण जयपहुणो । तारिसमऽवत्थमुप्पित्थ-माणसो झत्ति ओइन्नो ॥७३॥ निमच्छिऊण गोवं, तिपयाहिणपुव्वगं जिणं नमिउं । भालयलविरइयंजली, भत्तीए भणिउमाऽऽढतो ॥४॥ संवच्छराइं बारस, एत्तो होहिंति तुम्ह उवसग्गा । ता देह ममाडएस, जेणुज्झियसेसकायव्यो
॥७५॥ नरतिरियतियसविहिए, उवसग्गे पडिखलेमि पासठिओ । जयपहुणा संलतं, सुरिंद! तं कुणसि सव्वमिमं ॥७६॥ नवरं इमं न होही, नो हूयं भवइ नेव कइया वि । जं पुयविहियदुव्विलसि-उत्थकम्माण निज्जरणं ॥७७॥ साणिज्झेणं कस्स वि, भवेज मोत्तुं सयं समणुभवणं । दुक्कतवचरणं वा, जीवाण भवे भमंताणं ॥८॥ एक्को च्विय सुहदुक्खे, जीयो अणुभयइ कम्मपरतंतो । उवयारऽवयारकरा, तदऽवेक्वच्चिय परे होति ॥७९॥ एवं जिणेण भणिए, सक्को नमिउं गओ जहाऽभिमयं । दुस्सहपरीसहे सहइ, एगगो भुवणनाहो वि ॥८॥ इय जड़ चरमजिणो वि हु, एक्को च्चिय सहइ दुक्खसोक्खाइं । ता कह न खवग! एगत्त-भावणाभावगो होसि॥८१॥ जेणं चिय संतेसु वि, सयणाऽऽइविचित्तबज्झवत्थूसु । एगत्तमंऽगिणो तेण, ताणमऽन्नोन्नमऽन्नतं . ॥२॥
“अन्यत्वभावनास्वरूपम्" - भुंजंताण सयंकड-कम्मफलं भिन्नभिन्नमंडगीणं । को कस्स एत्थ सयणो, भवेज्ज को वा परजणो वि ॥८३॥ अन्नो देहाउ जिओ, अन्नो य इमाउ सयलविभवाउ । अन्नो च्चिय पियपिइपुत्त-मित्तसयणाऽऽइयग्गाओ ॥८४॥ एए वि जियादउन्ने, सच्चित्ताऽचित्तवित्थरा सव्ये । ता काउ खमं से अप्प एत्तो च्चिय नयसमुत्थ-तिक्खदुक्खोवहम्ममाणंडगो । अणुसासिओ सिवेणं, जेट्ठो भाया सुलसनामो ॥८६॥ तथाहि
"सुलसपरिहासवचनेन शिवस्य वैराग्यम" नगरम्मि दसन्नपुरे, सुलसो य सियो य भायरो दोन्नि । निवसंति परोप्परपउर-पणयपडिबद्धदढचित्ता ॥८॥ नवरं पढमो अइनिबिड-कम्मगंठित्तणेण जिणधम्म । सद्दहइ न भन्नंतं पि, हेउदिटुंतजुतीहिं
૮૮ बीओ पुण अइलहुकम्मयाए, पडिवन्नतित्थयरधम्मो । जइपज्जुवासणाऽऽइस, पयट्टइ सिट्टचेट्टा
॥८९॥ अच्वंतपावपडिबद्ध-माणसं जेट्ठभाउगं च सया । अणुसासइ कीस करेसि, भाय! असमंजसाइं तुमं ॥०॥ किं नो पेच्छसि आउं, सछिड्डकरकमलकलियसलिलं व । गलमाणमडणुक्खणमंडग-चंगिमं पि हु पणस्संतिं ॥९१॥ किं वा न पेच्छसि सिरिं, हायंतिं सरयमेहसोहं च । विहडंतं पियजणसंग-मं पि सरियातरंगं य । किं या न पेक्खसि सयं, पइदिणमरमाणमाणवसमूहं । विविहाऽऽवयाऽवगाढं, महासमुदं व. जियलोयं ॥१३॥ जेणेयं नरयनिवास-कारणं घोरपावमाउडयरसि । उज्जमसि न थेवं पि हु, तवदाणदयाऽऽइधम्मम्मि ॥९४॥ सुलसेण जंपियं मुद्ध!, धुत्तलोगेण विनडिओ तं सि । सोसेसि जो नियतणुं, तवसा दुहहेउभूएण ९५॥ वियरसि य किलेसज्जिय-मत्थं तित्थाऽऽइएसु णिच्वं पि । जीवदयारसियमणो, ठवसि न चरणं पि धरणीए॥९६॥
243