________________
संवेगरंगशाला श्लोक नं. ८६६७-८७३३
अशुचिभावनास्वरूपम् - शुचिवोद्रस्य दृष्टान्तः एवंविहस्स य तुहं, सिक्खादाणेण नउत्थि मे कज्जं । को पीडइ अप्पाणं, पच्चक्खसुहं विमोत्तूणं ९॥ इय सपरिहासभाउग-वयणाई णिसामिउं सियो विलिओ । इममेव य वेरग्गं, समुव्यहंतो सुगुरुमूले ॥९८॥ पव्वइउं उग्गतवं च, सुचिरकालं चरित्तु कालगतो उववन्नो क्यपुण्णो, देवत्तेणउच्चुए कप्पे
॥१९॥ सुलसो वि विहियपाव-प्पबन्धमडच्वन्तमज्जिऊण मओ । उबवण्णो नेरइओ, तइयाए नयपुढवीए ॥८७००॥ अणवरयदहणताडण-बंधणपामोक्खभरिदक्खाई। विसहइ तहिं च कलुणं, विलवंतो गुत्तिखित्तो व्य अह तं तहाविहं पेच्छिऊण, ओहीए पुवपणएण । सो देवो तस्संडतिय-मोयरिउं भणिउमाउडढतो R किं पच्चभिजाणसि भद्द!, नेव तो सो ससंभम भणइ । को मणहररुवधरं, देयं न तुम बियाणाइ । ॥३॥ ताहे तियसेणं पुव्य-जम्मरुवं जहट्ठियं तस्स । उवदंसियं तओ सो, पच्चभिजाणित्तु तं सम्म ईसि सवियासचक्खू, भणइ कहं दिव्यदेवरिद्धीयं । उवलद्धा तुमए भाय!, कहसु तियसेण तो वुत्तं
॥५॥ भद्द! मए दुक्कतव-विसेसतज्झायझाणजोगेहिं । देहो क्यत्थिओ तह, जह रिद्धिमिमं समणुपत्तो દા तुमए पुण बहुविहलालणाहिं, पुढेि तणुं नयंतेणं । धणसयणाऽऽइनिमित्तं, पावाणि सया कुणंतेणं ॥७॥ सासिज्जतेण वि धम्मकम्म-विसए पमायवसगेण । तह कहवि पट्टियं जह, एवंविहवसणमाडवडियं ॥८॥ एयं पि नेव नायं, जीवाओ जहा इमं सरीरं पि । अन्नं धणसयणा वि हु, विहुरे ताणाय न हवंति ॥९॥ एत्तो च्चिय भद्दय! सीय-तावछहवेयणाओ विसहति । देहे दुक्खं हि महा-फलं ति मुणिणो विचिंतिता ॥१०॥ सुलसेण जंपियं संपयं पि, तं मज्झ संतियं देहं । जइ एवं ता भाउय!, जाएहि जहा सुही होमि ॥११॥ देयेण जंपियं भाय!, जीयरहिएण जाइएण गुणो । को? तेण संपयं ता, विसहसु पुव्वं कयं कम ॥१२॥ इय तमउंणुसासिऊणं, असक्कपडियारवसणमुवलब्भ । देवो गओ सुराऽऽलय-मियरो नरए चिरं वुत्थो ॥१३॥ एवं सरीरथणसयण-भिन्नमुवलक्खिऊण खवग! तुमं । जीवदयापडिबद्धो, थम्मे च्चिय उज्जओ होज्जा ॥१४॥
“अशुचिभावनास्वरूपम्" - जेणं चिय देहाओ, अण्णतं ततओ य जीयस्स । तेणं चिय सो सिद्धाउ-वत्थो च्चिय दव्यभावसुई . ॥१५॥ इहरा तदडणण्णता. न सव्वहा दव्वभावसइभावो । जीवस्स धुवं जायइ, देहस्स सया वि असइत्ता ॥१६॥ तस्साऽसुइत्तणं पुण, पढम चिय सुक्कसोणिउट्ठाणा । अणवरयम मेज्झरसाड-सायणनिप्फत्तिओ य तहा ॥१७॥ जंबालपडलगाढाड-वेढणओ जोणिनिग्गमाओ य । पूइथणछीरपाणाओ, पबलदुग्गंधभावाओ
॥१८॥ रोगसयवाउलता, निच्चं पि पुरीसमुत्तधरणाओ । नवछिड्डगलंतुब्भड-बीभच्छमलत्तणाओ य
॥१९॥ असुइप्फुन्नधडस्स य, समत्थतित्थुत्थसुरहिसलिलेहिं । आजम्मं धोयाण वि हु, थेवं पि अलद्धसुद्धिस्स ॥२०॥ जो पुण असुइसरुवे, एत्थं सुइवायवाउलो भमइ । सुइवोद्दमाहणो इव, सोऽणत्थपरंपरं लभइ ॥२१॥ तथाहिएगम्मि महानगरे, वेयपुराणाऽऽइसत्थकुसलमई । एगो विप्पो सुइयाय-हसियनीसेसपुरलोगो
॥२२॥ करधरियकुसऽक्खयमिस्स-वारिजुयतम्बभायणो भमइ । असुइयमिमं ति सव्यं, अब्भोखिंतो पुरपहेसु ॥२३॥ सो अन्नया विचिंतइ, वसिमे वसिउं न जुज्जए मज्झ । असुइजणसंगदुढे, एत्थं हि सुइत्तणं कृतो ॥२४॥ ता जलनिहिणो दीये, कम्मि वि जणविरहियम्मि गंतूण । अच्छामि उच्छुमाऽऽईहिं, पाणवितिं पकप्पिंतो ॥२५॥ एवं कयसंकप्पो, परतीरपयट्टजाणवत्तेण । उयहिं विलंघिऊणं, थक्को सो उच्छुदीवम्मि
રદા उच्छुमऽतुच्छं छुहिओ, जहिच्छमडणुवासरं च भुंजतो । पडिभग्गो उच्छुच्छल्लि-छणियवणो परं भोज्जं ॥२७॥ अवलोयंतो पेच्छड़, एगत्थ समुद्दभिन्ननायस्स । यणिणो उच्छुरसेणं, उप्पाइयदढविरेयस्स
॥२८॥ उच्चारं उच्छृणं, हेट्ठा निस्संकमाणसो तं च । पिंडीभूयं उच्छुप्फलं ति, भक्खेउमाउडरद्धो
॥२९॥ कालेण तस्स वणिएण, दंसणं तेण कहवि संपन्नं । सह संवासाउ च्चिय, जाया य परोप्परं पीई भोयणकाले पुच्छा, किं भवसि तेण जंपियं इक्छं । विप्पेण भणियमिक्खु-प्फलाइं किं लहसि नो एत्थ ॥३१॥ वणिएणं संलतं, इक्खूण फलाई नेव जायंति । इयरेण भणियमाऽऽगच्छ, जेण दंसेमि इण्हिं पि ॥३२॥ ताहे कढिणीभूया, विट्ठा हेट्ठिया य इक्खूण । सा तेण दंसिया से, भणियं वणिएण तो एवं ॥३३॥
___ "शुचियोद्रस्यदृष्टान्तः”
244