________________
संवेगरंगशाला श्लोक नं. ८७३४-८७६८
अर्थकामानाम् अशुभत्वम् - आश्रवसंवर-निर्जराभावनानां स्वरूपम् हा! हा! महायस! विमो-हिओ सि एसो उ मज्झ उच्चारो । एवं सोउं विप्पो, विचिगिच्छं परममावन्नो ॥३४॥ भणइ कहं भद्द! एवं, वणिएणं पच्चओ तओ विहिओ । तदडवरयोसिरिउच्चार-कढिणसमरूवहेऊहिं ॥३५॥ परमं सोगमुवगओ, विप्पो तद्देसगामिनावाए । आरुहिऊणं पुणरवि, निययं ठाणं समणुपत्तो
રેદા इय इहलोए वि भवंति, पाणिणो गाढसोयगहगहिया । एवंविहाणऽणत्थाण, भायणं अमुणियसरुवा ॥३७॥ परलोए पुण असुई-जुगंछणुब्भूयपावपसरेण । पावेंति हीणजोणीसु, णेगसो जम्ममाईणि
૨૮ ता खवग! देहविसयं, असुइत्तं सव्वहा वि मुणिऊणं । परमसुइतनिमित्ते, थम्मे च्चिय उज्जमं कुणसु ॥३९॥ अन्ने उ पत्थुयम्मि, एत्थं असुइत्तभावणाठाणे । असुहत्तभावणं उव-इसंति तो तं पि पयडेमि ૪૦
“अर्थकामानांअशुभत्वम्" - यज्जिय जिणिंदधम्म, न सुहं भुवणे वि विज्जए अन्नं । कज्ज वा ठाणं या, कहिंचि मच्चे व सग्गे वा ॥४१॥ थम्मउत्थकामभेया, तिविहं कज्जं मणिच्छियं तत्थ । धम्मो च्चिय सुहकजं, असुहा पुण अत्थकामा उ॥४२॥ वइराण रायहाणी, आयासकिलेससोगदुहखाणी । सावज्जाऽऽरंभपयं, पायाण परा य सूईया
॥४३॥ कुलसीलठिइविडंबी, सयणेहि वि सह विरोहकारी य । कुगईकारणमऽत्थो, अणत्थसत्थाण पंथो य ॥४४॥ लज्जाका विलीणा, तुच्छा आयाससाहणिज्जा य किंचि मुहे महुरा. वि हु, दुहाऽवसाणा सुबीभच्छा ॥४५॥ धम्मगुणहाणिजणगा, भयबहुला. अप्पकालिया घोरा । संसारबुड्ढिजणगा, कामा कामिज्जमाणा वि ॥४६॥ सनरयतिरियगणम्मि, समाणुसाऽमरजणम्मि संसारे । निरुवद्दयं न किंचियि, विज्जइ ठाणं पि जीवाणं ॥४७॥ बहुविहदुहाऽऽउलला, परव्यसत्ता महंतमोहत्ता । तिरिएसु वि न सुहत्तं, नरए पुण तं कुओ चेव ॥४८॥ तह गमजम्मदारिद्द-रोगजरमरणविप्पओगेहिं । अभिभूएसुं मणुएसु, नउत्थि.थेवं पि हु सुहत्तं ॥४९॥ मंसवसण्हारुरुहिरऽट्ठि-विट्ठमुत्तंऽतपयइकलुसम्मि । नवछिड्डपज्झरते, तद्देहे वि हु सुहत्तं किं?
॥५०॥ पियविप्पओगसंताव-चवणभयगब्मभवणचिंताहिं । विहिएहिं दुक्खेहिं, अभिक्खणं खिज्जामाणाणं ॥५१॥ ईसाविसायमयलोह-पमुहदढभावयेरिएहिं पि । देवा वि निच्वं नडिया, ता कतो ताण वि सुहत्तं ॥५२॥ सव्वाऽवत्थासुं पि हु, असुहसरूवे भवम्मिजं किंचि । जीयो इमो किलिस्सइ, पावाऽऽसवविलसियं तं से ॥५३॥
“आश्रवसंवरनिर्जराभावनानां स्वरूपम्" - पावस्स आसवो सो, पाणवहाऽऽईहिं तह कसाएहिं । अनिरुद्धिंदियमणवइ-काएहिं अविरईए य . ॥५४॥ मिच्छत्तवासणाए य, पाणिणो आइयंति जं पायं । अच्वंतभूरिसलिलं, भूरिदुवारो तडागो व्य ॥५५॥ तथाहिजह सव्वओ असंवुड-वियडदुवारेहिं कलुससलिलभरो । पविसइ सरोवरम्मि, कतो वि अपत्तपडिखलणो ॥५६॥ तह इहई पि हु जीये, पाणवहाऽऽईहिं गरुयदारेहिं । निच्वं असंवुडौहैं, संगलइ पभूयपावभरो . ॥५॥ तो तेणं पडहत्थो, मच्छाऽऽईण व अणेगदुक्खाण । आभागी होइ जिओ, ता बज्जसु आसवं खवग! ॥५८॥ आसवयसगो सत्तो, संतावं तिव्यमुव्यहइ जम्हा । ता पाणयहाऽऽइविरम-णेण तस्संवरं कुणसु ॥५९॥ सव्याजयअप्पतुल्ला, सवरियाऽसेसआसयदुवारो । जीयो न तलागो इव, पूरिज्जइ पावसलिलेहिं तथाहिजह संवरियदुवारे, न पविस्सइ पाणियं वरतलागे । तह ठवियाऽऽसवदारे, जीवम्मि पावनिवहो वि ॥१॥ ते धण्णा ताण नमो, तेहिं समं निच्च होज्ज संवासो । जे पिहियाऽऽसयदारा, दूरं पावस्स विहरंति ॥२॥ संवरियसव्वआसव-दुवारपसरो य संपयं सम्मं । नवमं विणिज्जराभाय-णं पि भावेसु खवग! जहा ॥३॥ पुव्वं सयं कडाणं, सुदुप्परक्कंतदुट्ठचिन्नाणं । कम्माण वेयणाओ, भणिओ मोक्खो जिणेहिं तहा ॥४॥ तिव्वसुहऽज्झवसाया, सव्वासिं चेव कम्मपगडीणं । अनिकाइयाण पायं, जायइ सज्जो विनिज्जरणं ॥६५॥ छट्ठट्ठमदसमदुवालसद्ध-मासाऽऽइणा विचित्तेण । तवसा पुण कम्माणं, निकाइयाणं पि निज्जरणं ॥६६॥ तायेइ तयारुहिराऽऽइ-धाउणो तह य सव्वकम्माणि । तेण तयो ति निरुतं, तबस्स समयन्नुणो विति ॥६॥ तत्थ किर वेयणेणं, नेरइयाऽऽईण कम्मनिज्जरणं । सहभावाभरहाऽऽईण, संबपमहाण पुण तवसा ॥८॥
245