Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ८५८८-८६२३
-
अशरणभावनास्वरूपम् – अनाथीमुनिदृष्टान्तः - संसारभावनास्वरूपम् नीसेससत्तसंताण-ताणकरणेक्कवच्छलमऽतुच्छं । एक्कं चिय करुणारस - पहाणजिणवयणमऽवहाय | जम्मजरमरणरणरणय- सोगसंताववाहिविहरम्मि । नत्थेत्थ कत्थइ भीम - भववणे सरणमंडगीण
॥८८॥
॥८९॥
तहा
॥९०॥
118311
॥९३॥
॥९४॥
॥९५॥
| साऽऽवरणमत्त करितरल - तुरयरहजोहजूहवूहेहिं । बुद्धीए नीइबलेण, या वि फुडपोरिसेणं य पुरिसाणं तह देवाण, या वि मज्झाओ दिव्यसत्तीए । जिणवयणठिए मोतुं, जियपुव्यो केण वि न मच्चू ॥ ९९ ॥ | मायापि पुत्तकलत्त - मित्तसुसिणिद्धबंधुधणनिचया । वाहिविहुरे वि पुरिसे, थेवं पि न होंति सरणाय मंगलकोउयजोगेहिं, मंतवेज्जोसहीहिं विविहाहिं । नो हवइ परित्ताणं, मोतुं जिणययणमेवेक्कं जेणं चिय चिंतिज्जंत - मेत्थ नो वत्थु किंपि सरणाय । तेणं चिय दुस्सहचक्खु - वेयणावाउलियगत्तो कोसम्बिइब्भपुत्तो, वट्टंतो दिव्यजोव्यणे पढमे । संगमवहाय धीमं, पडिवणो संजमुज्जोगं तहाहि. “अनाथीमुनिदृष्टान्तः रायगिहनगरनाहो, सेणियराया विहारजताए । नीहरिओ पेच्छड़ मंडि - कुच्छिउज्जाणमज्झम्मि तरुमूलम्मि निसण्णं, ससिरीयं वम्महं व रइरहियं । सरइंदुकलाकोमल - सरीरमेगं मुणिप्पवरं तं पेच्छिऊण राया, रुवाऽऽइगुणे पसंसिउं बाढं । साऽऽयरकयप्पणामो, तिपयाहिणपुव्ययमऽदूरे ठाऊण पंजलिउडो, सविम्हयं भणिउमेवमाऽऽढत्तो । तरुणत्तणे वि भन्ते!, उयट्ठिओ कीस ? सामण्णे ॥९९॥ समणेण जंपियं पुहड़-नाह! सरणं न को वि मह हुंतो । तेणेसा पडिवण्णा, दिक्खा दुक्खाण खयजणणी ॥८६००॥ अह हासवसविसप्पंत - दंतकंतीए धवलयंतेण । पढमुग्गमंतदिणयर - रुइरोट्टं जंपियं रन्ना ॥१॥
॥९८॥
| अप्पडिमरूयलक्खण-पिसुणियबहुविहववित्थरस्स कहं । तुह भययमऽसरणतं कहिज्जमाणं पि सद्दहिमो un अहया किमऽणेणं, होमि, तुज्झं सरणं अहं भयसु गेहं । भुंजसु य विसयसोक्खं, दुलहं खु पुणो वि माणुस्सं ॥३॥ मुणिणा भणियं नरवर!, सयमऽवि सरणेण विरहियस्स तुहं । कहमिव परेसि सरण - प्पयाणसामत्थउवलंभो ॥४॥ एवं वृत्तो संतो, संभंतो नरवई पयंपेड़ । पउरकरितुरयरहसुहड - लक्खसामग्गिकलिओ हं
.॥९६॥
॥९७॥
॥५॥
॥
॥८॥
ww ॥१४॥
| कहमिव सरणाय परेसि, नेव होमि त्ति मा मुसं वयसु । भयवं! कह वा सयमऽवि, निस्सरणो हं तए वृत्तो ॥६॥ | मुणिणा संलत्तं भूमि- नाह! एयस्स मुणसि नेवऽत्थं । नेव य उत्थाणं ता, सुणेहि एगग्गचित्तो तं कोसंबीनयरीए, उवहसियकुबेरविहववित्थारो । आसि बहुसयणवग्गो, मज्झ पिया पायडो भुवणे होत्था य ममं तइया, पढमवए च्चिय सुदुस्सहा. धणियं । अच्छिवियणा महंती, तव्यसओ देहदाहो य ॥९॥ देहंडतो भमिरमहंत - निसियकुंतो व्य असणिनिहओ व्य । उक्कुवियनयणपीडा - भरेण विवसो म्हि संयुक्त ॥१०॥ | बहुमंततंतयिज्जा-चिगिच्छसत्थइत्थवेइणो य जणा । कासी मज्झ चिगिच्छं नाऽऽसी थेयो वि पडियारो ॥११॥ | पिउणा वि य पडियन्नं सव्यस्ससमप्पणं पि किर तस्स । जो मज्झ थेवमेतं पि, वेयणं अवहरेज्ज लहुं ॥ १२ ॥ पम्मुक्कपाणभोयण विलेवणाऽऽहरणपमुहवावारो । मायाभाउगभगिणी - कलत्तमेत्ताऽऽइसयणगणो अच्चन्तचितपीडा - विणिन्तबाहप्पवाहधोयमुहो । किं कायव्ययमूढो, ठिओ समीयम्मि मे सव्यो तह वि हु अणियत्तंतीए, अच्छिवियणाए थेयमेत्तं पि । अहह ! न को वि हु सरणं, ममं ति परिचिन्तयन्तेणं ॥ १५ ॥ विहिया मए पइन्ना, जइ मुंचेज्जा इमाइ वियणाए । तो चत्तसव्वसंगो, काहं अणगारियं धम्मं एवं विहियपइन्नस्स, मज्झ रयणीए आगया निद्दा । खयमुवगया य वियणा, जाओम्हि पुणण्णवसरीरो जाए पभायसमए तत्तो आपुच्छिउं सयणवग्गं । सव्यन्नुणा पणीयं, दिक्खं सरणं पवन्नोम्हि ता नरवर ! एवंविह- दुहनिवहग्घत्थपाणिसत्थस्स । मोतुं जिणिदधम्मं सरणं ताणं न अन्नत्तो एवं सोउं राया, तहत्ति पडिवज्जिउं कयपणामो । निययट्ठाणमुवगओ, साहू वि तओ विणिक्खंतो इय खवग! समत्थभयुत्थ- वत्थुपडिबंधबुद्धिमऽवहाय । भावेसु निहुयचित्तो, निस्सरणयभावणं सम्मं जेणं चिय पइवत्थं पि एत्थ चिंतिज्जमाणमंडगीणं । सरणं न किंपि तेणेय, नियसु संसारमऽइविसमं ॥२२॥ “संसारभावनास्वरूपम्”
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
जिणवयणविरहिओ इह, मोहमहातिमिरपडलपडिहणियो । जीयो वियारवोक्कंत येयणाविवससव्वं गो
રા
241
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308