Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६५१५-८५५१
सुकृतानुमोदनाद्वारम् - भावनापटलद्वारम् अपरायत्तेगंतिय-अच्वंतियऽणंतसुहसमिद्धत्तं । वितिमिरअणंतकेवल-नाणदंसणसरुवत्तं
॥१५॥ समकालसंयललोयाड-लोयगसब्भयभावदरिसितं । एतो च्चिय अच्वंतिय-अणंतवीरियपरिगयत्तं
॥१६॥ सद्दाऽऽइअगम्मतं, अच्छेज्जतं अभिंदणीयत्तं । निच्वं कयकिच्चत्तं, अणिंदियत्तं अणुवमत्तं
॥१७॥ सव्वाऽसुहवियलतं, अणवज्जत्तं निरंजणतं च । निबंदत्तमऽकिरियत्त-मडच्युयत्तं सुथिमियत्तं
॥१८॥ सव्याऽवेक्खारहियत्तणं च, खाइगसमत्थगुणवत्तं । ववगयपरतंतत्तं, तिलोयचूडामणितं च
॥१९॥ सव्येसि सिद्धाणं, समत्थतेलोक्कवंदणिज्जाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म રી तह पंचपयारस्स वि, सम्मं सुविहियजणाऽणुचिन्नस्स । आयारस्स भगवओ, पहुपायपसायपत्तस्स ॥२१॥ अगिलाणीएडणुवजीवणेण, परिपालगत्तणं सम्म । सम्मं पयगतं, सव्वेसिं भव्यसत्ताणं
॥२२॥ अहिणवपुरस्सरं तेसि-मेव कारावणं च तस्सेय । सव्वेसिं सूरीणं, अणुमोएज्जसु तुम सम्म
॥२३॥ एवं उवज्झायाणं, पंचविहायारपालणरयाणं । पयईए चेव परो-वयारकरणेकसियाणं
રા सुत्तऽत्थतदुभएहिं, अंगोवंगपाइन्नगप्पमुहं । सुत्तं जिणप्पणीयं, अहिज्जमाणेण ताव सयं
॥२५॥ तह अन्नेसि पि दुयालसंग-गणिपिडगसुत्तदाइत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुम सव्यं ॥२६॥ एवं क्यउन्नाणं, चरितचूडामणीण धीराणं । सुगिहीयणामधेयाण, विविहगुणरयणरासीणं
॥२७॥ समणाण सुविहियाणं, अकलंकविसालसीलसालितं । जायज्जीयं निरऽवज्ज-वित्तियत्तित्तणं तह य ૨૮ जयजीयवच्छलतं, ससरीरे वि हु ममतरहियत्तं । सयणजणेसु समत्तं, सुनिरुद्धपमायपसरतं
॥२९॥ पसमरसनिब्भरतं, सज्झायज्झाणपरमरसियत्तं । आणापरतंततं, संजमगुणवद्धलक्वत्तं
॥३०॥ परमत्थगवेसित्तं, भयट्टिइनिग्गुणतभावित्तं । तत्तो य तव्विरागि-तणं परं परमसंवेगा
॥३१॥ भवसंकडिल्लपडियख-भूयकिरियाकलावकारितं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्मं ॥३२॥ तह सव्वेसि पि ह सावगाण, पयईए पियसथम्मत्तं । जिणवयणधम्मरागा-रुणरत्तदेह ट्रिमिंजतं
॥३३॥ जीयाऽजीयाऽऽइसमत्थ-वत्थुविसयम्मि परमकुसलतं । निग्गंथा पावयणा, देयाऽऽईहि वि अखोभित्तं ॥३४॥ सम्मइंसणपामोक्ख-मोक्खसाहगगुणेसु गाढतं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्मं ॥३५॥ अन्नेसि पि हु आसण्ण-भाविभद्दाण भविउकामाणं । कल्लाणाऽऽसयवित्तीण, पयणुकम्माऽणुभावाणं ॥३६॥ देवाण दाणवाण य, नरतिरियाणं पि सव्यसत्ताणं । सम्मग्गाडणुगयत्तं, अणुमोएज्जसु तुमं सम्म . ॥३७॥ एवं अरिहंताऽऽईसु, सुकडणुमोयणमडणुक्खणं सम्मं । भालयलाउडरोवियपाणि-पल्लयो भद्द! कुणमाणो ॥३८॥ सिढिलेसि तेसि हाणिं, खवेसि चिरसंचियं पि कम्ममलं । निहणियकम्मा सम्म, सुंदर! आराहओ होसि ॥३९॥ सुकडाऽणुमोयणादार-मेवमक्खायमिण्हि साहेमि । चउदसमं पडिदारं, भावणपडलाऽभिहाणं ति ॥४०॥
"भावनापटलद्वारम्" - पाएणं सब्बरसाण, लवणवेहेण जह पहाणतं । जह या पारयरससं-गमेण लोहाण कणगत्तं
॥४१॥ एवं दाणाऽऽईण वि, धम्मडगाणं न भावणाए विणा । पंछियफलदाइत्तं, ता तीए नवग! कुण जत्तं ॥४२॥ | तथाहिदिन्नं बहुं पि दाणं, सीलं पि हु पालियं चिरं कालं । सुट्ठ तवियं तयो वि हु, भावणवियलं न किं पि तयं॥४३॥ दाणे अहिणवसेट्ठी, दिद्रुतो होइ भावसुन्नम्मि । सीलतवेसुं पुण विर-हिएसु भावेण कंडरिओ ॥४४॥ हलिपारावणकयमण-हरिणस्स किमाऽऽसि दाणमडह तह वि । तब्भावणापयरिसा, दायगतुल्लं फलं जायं ॥४५॥ अह वा उ जुन्नसेट्टी, दिटुंतो सो वि दाणविरहे वि । तप्परिणामपरिणओ, पत्तो तह पुन्नपल्भारं ॥४६॥ तह सीलतवाऽभावे वि, पयइपसरंततिव्वसंवेगा । तप्परिणामपरिणया, मरुदेवीसामिणी सिद्धा ॥४७॥ तह परिमियसीलतवाड-वही वि भयवं अवंतिसकुमालो । सहभावणागणा भो! जाओ देवो महिडिढओ ॥४८॥ अन्नं च दाणधम्मो, अवेक्खई नूणमऽत्थसब्भावं । सीलतवा वि जहुत्ता, संहणणविसेससाऽयेक्खा ॥४९॥ एसा हि भावणा पुण, न पयत्थंतरमडवेक्खए किं पि । किं तु सहचित्तपभवा, ता जइयव्यं चिय इमीए ॥५०॥ नणु अंतरद्दिहीए, बज्झं कारणमडवेक्खइ इमा वि । न सुहं झाउमडलं जं, उबिग्गमणो मणागं पि ॥५१॥
२४मजत्त
239
Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308