________________
संवेगरंगशाला श्लोक नं. ६५१५-८५५१
सुकृतानुमोदनाद्वारम् - भावनापटलद्वारम् अपरायत्तेगंतिय-अच्वंतियऽणंतसुहसमिद्धत्तं । वितिमिरअणंतकेवल-नाणदंसणसरुवत्तं
॥१५॥ समकालसंयललोयाड-लोयगसब्भयभावदरिसितं । एतो च्चिय अच्वंतिय-अणंतवीरियपरिगयत्तं
॥१६॥ सद्दाऽऽइअगम्मतं, अच्छेज्जतं अभिंदणीयत्तं । निच्वं कयकिच्चत्तं, अणिंदियत्तं अणुवमत्तं
॥१७॥ सव्वाऽसुहवियलतं, अणवज्जत्तं निरंजणतं च । निबंदत्तमऽकिरियत्त-मडच्युयत्तं सुथिमियत्तं
॥१८॥ सव्याऽवेक्खारहियत्तणं च, खाइगसमत्थगुणवत्तं । ववगयपरतंतत्तं, तिलोयचूडामणितं च
॥१९॥ सव्येसि सिद्धाणं, समत्थतेलोक्कवंदणिज्जाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म રી तह पंचपयारस्स वि, सम्मं सुविहियजणाऽणुचिन्नस्स । आयारस्स भगवओ, पहुपायपसायपत्तस्स ॥२१॥ अगिलाणीएडणुवजीवणेण, परिपालगत्तणं सम्म । सम्मं पयगतं, सव्वेसिं भव्यसत्ताणं
॥२२॥ अहिणवपुरस्सरं तेसि-मेव कारावणं च तस्सेय । सव्वेसिं सूरीणं, अणुमोएज्जसु तुम सम्म
॥२३॥ एवं उवज्झायाणं, पंचविहायारपालणरयाणं । पयईए चेव परो-वयारकरणेकसियाणं
રા सुत्तऽत्थतदुभएहिं, अंगोवंगपाइन्नगप्पमुहं । सुत्तं जिणप्पणीयं, अहिज्जमाणेण ताव सयं
॥२५॥ तह अन्नेसि पि दुयालसंग-गणिपिडगसुत्तदाइत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुम सव्यं ॥२६॥ एवं क्यउन्नाणं, चरितचूडामणीण धीराणं । सुगिहीयणामधेयाण, विविहगुणरयणरासीणं
॥२७॥ समणाण सुविहियाणं, अकलंकविसालसीलसालितं । जायज्जीयं निरऽवज्ज-वित्तियत्तित्तणं तह य ૨૮ जयजीयवच्छलतं, ससरीरे वि हु ममतरहियत्तं । सयणजणेसु समत्तं, सुनिरुद्धपमायपसरतं
॥२९॥ पसमरसनिब्भरतं, सज्झायज्झाणपरमरसियत्तं । आणापरतंततं, संजमगुणवद्धलक्वत्तं
॥३०॥ परमत्थगवेसित्तं, भयट्टिइनिग्गुणतभावित्तं । तत्तो य तव्विरागि-तणं परं परमसंवेगा
॥३१॥ भवसंकडिल्लपडियख-भूयकिरियाकलावकारितं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्मं ॥३२॥ तह सव्वेसि पि ह सावगाण, पयईए पियसथम्मत्तं । जिणवयणधम्मरागा-रुणरत्तदेह ट्रिमिंजतं
॥३३॥ जीयाऽजीयाऽऽइसमत्थ-वत्थुविसयम्मि परमकुसलतं । निग्गंथा पावयणा, देयाऽऽईहि वि अखोभित्तं ॥३४॥ सम्मइंसणपामोक्ख-मोक्खसाहगगुणेसु गाढतं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्मं ॥३५॥ अन्नेसि पि हु आसण्ण-भाविभद्दाण भविउकामाणं । कल्लाणाऽऽसयवित्तीण, पयणुकम्माऽणुभावाणं ॥३६॥ देवाण दाणवाण य, नरतिरियाणं पि सव्यसत्ताणं । सम्मग्गाडणुगयत्तं, अणुमोएज्जसु तुमं सम्म . ॥३७॥ एवं अरिहंताऽऽईसु, सुकडणुमोयणमडणुक्खणं सम्मं । भालयलाउडरोवियपाणि-पल्लयो भद्द! कुणमाणो ॥३८॥ सिढिलेसि तेसि हाणिं, खवेसि चिरसंचियं पि कम्ममलं । निहणियकम्मा सम्म, सुंदर! आराहओ होसि ॥३९॥ सुकडाऽणुमोयणादार-मेवमक्खायमिण्हि साहेमि । चउदसमं पडिदारं, भावणपडलाऽभिहाणं ति ॥४०॥
"भावनापटलद्वारम्" - पाएणं सब्बरसाण, लवणवेहेण जह पहाणतं । जह या पारयरससं-गमेण लोहाण कणगत्तं
॥४१॥ एवं दाणाऽऽईण वि, धम्मडगाणं न भावणाए विणा । पंछियफलदाइत्तं, ता तीए नवग! कुण जत्तं ॥४२॥ | तथाहिदिन्नं बहुं पि दाणं, सीलं पि हु पालियं चिरं कालं । सुट्ठ तवियं तयो वि हु, भावणवियलं न किं पि तयं॥४३॥ दाणे अहिणवसेट्ठी, दिद्रुतो होइ भावसुन्नम्मि । सीलतवेसुं पुण विर-हिएसु भावेण कंडरिओ ॥४४॥ हलिपारावणकयमण-हरिणस्स किमाऽऽसि दाणमडह तह वि । तब्भावणापयरिसा, दायगतुल्लं फलं जायं ॥४५॥ अह वा उ जुन्नसेट्टी, दिटुंतो सो वि दाणविरहे वि । तप्परिणामपरिणओ, पत्तो तह पुन्नपल्भारं ॥४६॥ तह सीलतवाऽभावे वि, पयइपसरंततिव्वसंवेगा । तप्परिणामपरिणया, मरुदेवीसामिणी सिद्धा ॥४७॥ तह परिमियसीलतवाड-वही वि भयवं अवंतिसकुमालो । सहभावणागणा भो! जाओ देवो महिडिढओ ॥४८॥ अन्नं च दाणधम्मो, अवेक्खई नूणमऽत्थसब्भावं । सीलतवा वि जहुत्ता, संहणणविसेससाऽयेक्खा ॥४९॥ एसा हि भावणा पुण, न पयत्थंतरमडवेक्खए किं पि । किं तु सहचित्तपभवा, ता जइयव्यं चिय इमीए ॥५०॥ नणु अंतरद्दिहीए, बज्झं कारणमडवेक्खइ इमा वि । न सुहं झाउमडलं जं, उबिग्गमणो मणागं पि ॥५१॥
२४मजत्त
239