________________
संवेगरंगशाला श्लोक नं. ८४७७-८५१४
क्षामणे उपदेशः - सुकृतानुमोदनाद्वारम् जे य मणोवड़काया, असुहा उ सुहाउसुहेसु यत्थूसु । यावारिया उ तीसु वि, कालेसुं ते वि निंदाहि ॥७॥ दव्यं खेत्तं कालं, भावं च पडुच्च जं च सक्कं पि । न कयं किच्चमडकिच्वं पि, विहियमडह तं पि गरिहाहि॥७८॥ लोयम्मि कुतित्थपवत्तणाउ, मिच्छत्तसत्थदिसणाउ । मग्गविणिगृहणाओ, उम्मग्गपरूयणाओ य
॥७९॥ कम्मप्पबंधबंधण-निबंधणं अप्पणो परेसिं च । जाओ सि खवग! जं तं, तिविहं तिविहेण गरिहाहि ॥८॥ पावाऽऽरंभपसत्ताई, जाइं एत्थं अणाइनिहणम्मि । पइजम्म कम्मवसा, भवचक्के चंकमंतेणं
॥८१॥ गहियाणि य मुक्काणि य, हे खमग! सरीरगाणि विविहाणि । सुसिणिद्धकुटुंबाणि य, ताई सव्वाणि योसिरसु॥८२॥ लोहवसट्टेण समज्जिऊण, जो पावठाणपडिबद्धो । विहिओ अत्थो तं पि हु, सम्म सव्यं पि योसिरसु ॥८३॥ वोलीणाडणागयवट्टमाण-काले पवत्तिया जे य । पायाऽऽरंभा ते वि हु, सम्मं सव्वे वि योसिरसु ॥४॥ वितहं परुवियं जं, जिणवयणं वितहमेव सद्दहियं । अणुमण्णियं व वितहं, तं तं सव्यं पि गरिहाहि ॥८५॥
खेत्तद्धाऽऽइदोसा, जइवि न सम्म अणुट्ठिउं तरियं । जिणवयणं तह यि हु जं, पडिबंधो असदडणुट्ठाणे ॥८६॥ विहिओ मणोरहा वि हु, सम्माऽणुट्ठाणगोयरा न कया । तं सविसेसं सुंदर!, निंदाहि पुणो पुणो सम्मं ॥८॥ किं बहुणा भणिएणं, समतणमणिलेढुकंचणो होउं । समसत्तुमित्तचित्तो य, गरुयसंगसारो य ॥८॥ सच्चित्तम चित्तं मीस-गं च दव्यं पड़च्च जं पायं । विहियं तं पि ह गरिहाहि, तिविहंतिविहेण खवग! तुम॥८९॥ नगनगराऽऽगरगामाड-रामविमाणाऽऽइभवणखलगाऽऽइ । आसज्ज जं पि किंचि चि, उड्ढाउहोतिरियलोएसु॥१०॥ योलीणाऽणागयवट्टमाण-सीउण्हयासकालेसु । जं पि य कहं पि राओ, दियाओ दीहड़प्पठिइयं या ॥१॥ ओदइयाऽऽइयभावट्ठिएण, गुरुरागदोसमोहेहिं । सुयणे जागरणे या, तिव्याऽऽइभेयभिन्नं च
॥१२॥ पायाऽणुबंधिपावं, सुहुमं वा बायरं व मणसा या । वायाए कारण य, कयं व कारियमऽणुमयं या ॥३॥ एत्थ व जम्मे जम्मन्तरे व, सव्वन्नुवयणओ निउणं । नाऊण दुक्कडं गरह-णीयमिणमुज्झणीयं च ॥१४॥ अरहन्तसिद्धगुरुसंघ-सक्खियं दुखसंखयनिमित्तं । निंदसु गरिहसु पडिकमसु, सव्वहा सव्यमवि सम्मं ॥१५॥ इय खवग! भावसारं, सारंडगं सयलपावसुद्धीए । आराहणाकयमणो, मणे विसप्पंतसंवेगो
९६॥ मिच्छा मि दुक्कडं भण, पुणो वि मिच्छा मि दुक्कडं चेव । मिच्छा मि दुक्कडं ती, तदडपुणकरणं च पडियज्ज॥९॥ दुक्कडगरिहानाम, बारसमं वन्नियं पडिद्दारं । सुक्याउणुमोयणादार-मिण्हि साहेमि तेरसमं
૧૮ “सुकृत-अनुमोदनाद्वारम्" - भायाऽऽरोग्गणिमित्तं, खवग! महारोगवग्गविहुरंडगो । सत्थउत्थकुसलवेज्जो-यइट्ठकिरियाकलावं व ॥१९॥ सुहकम्मसमाऽऽसेवण-भावियभावत्तणं बहुभवेसु । अणुमोएज्जसु सम्म, सव्वेसि जिणवरिंदाणं ॥८५००॥ तह तित्थयरभवाओ, आरेणं ऊसरितु तइयभये । तित्थयरत्तनिबंधण-वीसट्ठाणाऽणुसेवित्तं सुरलोगभवाउ च्चिय, सरिसाऽऽगयमइसुओहिरवेणं । निम्मलनाणतिगेणं, सहियं गब्भाऽवयारितं सहसा निरंतरोविंत-सयलसुरपूरियंडबरतणओ । नियकल्लाणदिणेसुं, दावियलोगत्तिगेगत्तं
રા सव्यजगजीववच्छल-तित्थपयत्तणपरायणतं च । सव्वगुणपयरिसतं, सव्युत्तमपुण्णरासित्तं
૪ सव्वाऽइसयनिहितं, तह ववगयरागदोसमोहत्तं । लोयाडलोयपगासग-केवलसिरिसंगयत्तं च
॥५॥ अमरविणिम्मियलट्ठट्ठ-पयडपहपाडिहेरसोहितं । सुरविरइयचामीयर-पउमोवरिपयनिवेसित्तं
દો अगिलाणीएडणुवजीवणेण, भव्वाण धम्मदेसितं । अणुवकयपराउणुग्गह-संपायणलंपडतं च
॥७॥ समकालोदयमाडगच्छमाण-निस्सेसपुन्नपयडित्तं । तेलोक्कचक्ककीरंत-पायपउमोबसेवितं । अप्पडिहयपसरफुरंतनाण-दसणगुणाण थारित्तं । अहखायचरणलक्खण-सिरीसमिद्धासियत्तं च
॥९॥ अप्पडिहयप्पयावं. विहरित अणत्तराए चरियाए । जम्मजरमरणवज्जिय-सासयसहपयगमित्तं च
॥१०॥ सव्येसि सव्यन्नूण, सव्यदरिसीण जिणवरिंदाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म ॥११॥ एवं सिद्धाणं पि हु, पहीणपुणरुत्तभवनिवासित्तं । ववगयनाणाऽऽवरणाऽऽइ-सयलकम्मोयलेयत्तं
॥१२॥ तह राहुगहपहापडल-विगमओ सूरससहराणं व । अणुमोएज्जसु सम्म, जहट्ठियप्पाऽवभासित्तं
॥१३॥ अमरत्तं अजरत्तं, अजम्मणतं अमुत्तिमत्तं या । निरुजत्तम सामितं, सिद्धिपुरीए णिवासित्तं
૨૪ના 238
॥१॥