________________
संवेगरंगशाला श्लोक नं. ८४४१-८४७६
क्षामणे उपदेशः | 'गालियवसणा उक्खणिय-चक्खुणो जे विलुतदसणा य । विहिया तह तिक्खाए, सूलाए रोविया जे य ॥४१॥
आहेडगेसु अहवा, रणंडगणेसुं च तिरियमणुया जे । छिन्ना भिन्ना य विलुं-पिया य घुम्माविया जे य॥४२॥ पहरंतअपहरंता, जे वि य मुक्काऽऽउहा पलायंता । अइतिव्वरागदोसा, यवगयजीवा क्या जे य ॥४३॥ एत्थ भवे अन्नत्थ व, सयं परेहिं च ते वि खामेस । तिविहं तिविहेणं पि ह, स एस तह खामणाकालो ॥४४॥ पुरिसत्ते इत्थित्ते, जं परदाराडाइगोयरमडणज्जं । रागंऽधेणं पायं, समज्जियं तं पि निंदाहि
॥४५॥ जं च क्याइ कत्थई, एत्थ भमंतेण भवकडिल्लम्मि । विहवाऽऽइपंसुलित्ते, पावसमुब्भुयगब्भाणं तिण्हुण्हदव्यभक्खण-कट्ठतुवरसुतिक्खखारपाणेहिं । तह पोट्टमलणखीलग-पक्नेयाऽऽइपओगेहिं
॥४७॥ अवराणमडप्पणो वा, पगिट्ठरागाऽऽइगाढमूढेण । गालणसाडणपाडण-विणासणाऽऽइ कयं पावं
૪૮ पच्यागयसंवेगो, तिविहं तिविहेण सव्यहा सव्यं । गरिहाहि खवग! पंछिय-निविग्याऽऽराहणकएण ॥४९॥ जं च जुवइत्तणम्मि, सवक्कियेहाऽऽइणा कयं पायं । तग्गब्मथंभणाऽऽइय-मडहया पइघायणाऽऽईयं ॥५०॥ जं च वसियरणकारण-कयकम्मणविहडणाऽऽइ णो विहियं । विहियं जीवंतमय-तणं तुमं तं पि निंदाहि॥५१॥ जं पि किर पंसुलिते, विहियं जीवंतडिंभछड्डणयं । वेसते पुण परबा-लियाण हरणं अदत्ताणं ॥५२॥ जं च मणुयत्तणे च्चिय, रागद्दोसाऽभिभूयचित्तेणं । सुपउत्तमंततंत-प्पओगओ निबिडपीड
॥५३॥ थंभणयोभुच्चाडण-विद्देसीकरणवसियरणमाऽऽई । जेसि कहंपि विहियं, जीवाणं मोहमूढेणं
॥५४॥ एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो॥५५॥ तह जे भूयाऽऽईया, सुरा वि मंताऽऽदिसत्तिजोगेण । कत्थइ कयाइ कहवि हु, आगरिसित्ता बला चेव ॥५६॥ कारावणेण आणाऽऽई, पीडिया अहव पत्तमोइन्ना । जे के वि किलीया ता-डिया व मोयाविया पत्तं ॥५॥ एत्थ भवे अन्नत्थ य, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो॥५८॥ इय तिरियमणुयदेवे, मणुयत्तयिराहिए खमावेत्ता । खामेसु ख्वग! संपइ, देवत्तविराहिए सम्म ॥५९॥ भयणयइयाणमंतर-जोइसयेमाणियत्तपत्तेणं । नेरइयतिरियमणुया, दूहविया जे य देवा य
॥६॥ मज्झत्थमणो होउं, तिविहं तिविहेण भावओ खवग! । खामेसु संपयं ते, स एस तुह खामणाकालो ॥६१॥ तत्थपरमाहम्मियभावं, गएण दुक्खाई बहुपयारेहिं । नेरइयाणं रझ्याई, जाई ताई पि खामेसु . ॥२॥ उवभोगपरीभोगाइ-कारणपुढविकायपभिईणं । तन्निस्सियाण बेई-दियाउडइजीवाण तह जं च
६३॥ देवत्तणम्मि विहियं, विराहणं रागदोसमोहेहिं । खामेस तं पि सम्म, स एस तुह खामणाकालो ६४॥ जं च किर माणुसाणं पि, वइरनिज्जायणाऽऽइज्जेण । अवहरणं बंधवहछेय-भेयधणहरणमरणाऽऽई ॥६५॥ देवत्तणे च्चिय कयं, तिक्खं दुक्खं कसायकलुसेणं । खामेसु तं पि सम्म, स एस तुह खामणाकालो ॥६६॥ जं च तियसत्तणे च्चिय, महिड्ढियत्तेण इयरदेवाणं । आएसदाणवाहण-ताडणपरिभवकरणपमुहं ॥६॥ विहियं महंतमऽसुहं, चित्ताचलचुन्नणेक्वज्जसमं । खामेसु तं पि सम्म, स एस तुह. खामणाकालो ॥६८॥ इय नारयतिरियनराऽमरंगि-क्यखामणो वि पत्तेयं । पंचमहव्वयविसयं, अइयारं इण्हि परिहरिउं ॥९॥ सव्यजगज्जीयेसुं, सुहुमेसु य बायरेसु जं दुक्खं । इह परभवे य मणयं पि, कप्पियं तं पि निंदाहि ॥७॥ संजणियपाणिपीडं, पओसहासाऽऽइणा अलियययणं । अन्नाणंडणं जं पि, जंपियं तं पि निंदाहि ॥१॥ परसंतमजदत्तं कहवि, किंपि लोभाऽऽइगहियमऽवलवियं । जं तं पि पायपंसु, पसरन्तं भद्द! रुंभाहि ॥७२॥ नरतिरियाऽमरगोयर-मणयायाकायमेहुणसमुत्थं । जं पि य पावं तं पि हु, तिविहं तिविहेण निंदाहि ॥३॥ सच्चित्ताऽच्चित्ताऽऽईसु, दव्येसु परिग्गरं कुणंतेणं । जं पायं खवग! कयं, तं शिंदसु तिविहंतिविहेण ॥४॥ रसगिद्धीए कारणवसेण, अन्नाणओ य किंपि कहिं । जं रत्तीए भुत्तं, तं पि हु सव्वं पि निंदाहि ॥५॥ वोलीणाडणागयवट्टमाण-कालेसु जाई वइराइं । जीवेहि सह क्याई, ताणि वि निंदाहि सव्वाणि ॥७६॥ 1. गालितवृषणाः । 2. विलुंगिया पाठां० ।
237