Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ८५५२-८५८७ ___ भावनापटलद्वारम् - अनित्यभावनास्वरूपम् - नग्गइनृपदृष्टान्तः - अशरणभावनास्वरूपम् एत्तो च्चिय कित्तिज्जइ, मणुन्नभोयणमणुण्णगेहेसु । संतेसु झायइ मुणी, मणोन्नमऽविसन्नमणजोगो ॥५२॥ तन्न अवेक्वाकारण-विरहेणं भावणा वि सच्चमिणं । नवरं मणोनिरोहा-समत्थमुणिणो पडुच्च इमा ॥५३॥ जे पुण अणप्पतरविरिय-जोगसामत्थनिहयमणपसरा । पसरंततिव्यपरक्य-वियणायाउलियतणुणो वि ॥५४॥ भिंदंति थेवमेतं पि, नो सुहज्झाणमुज्झियकसाया । खंदगसिस्साणं पिव, किं तेसिं बज्झहेऊहिं ॥५५॥ तह सवसे चेव सुहाउसुहम्मि, भाये वरं सुहो स कओ । साहीणाऽमयमुज्झिय, को नाम विसं गहेज्ज बुहो॥५६॥ ता भो देवाऽणुप्पिय!, पियं ममेयं ति निच्छयं काउं । मोक्छेक्कबद्धलक्खो, होसु सया भावणासारो ॥१७॥ भीमभवुभंतेहिं, भाविज्जंतीह भव्यभविएहिं । जं तेहिं इमासिं भाव-णत्ति विहियं निरुत्तं पि ॥८॥ जा किर एगंतसुहो, भावो सो चेव भावणाउ वि । जाउ वि भावणाउ, ता एवेगंतसुहभावो
॥५९॥ सो भावो बारसहा, अहवा ताउ भवंति बारसहा । सो ताउ य सुहा पुण, संवेगरसाइरेगाओ ६०॥ तो तस्स कए कमसो, भावेज्ज अणिच्वयं असरणतं । संसारं एगत्तं अन्नत्तं तह य असुइत्तं भावेज्ज आसवं संव-रं च कम्माण निज्जरं तह य । लोगसहायं° बोहीए, धम्मगुरुणो य दुलहत्तं ॥२॥
“अनित्यभावनास्वरूपम्" - संसारसमुत्थसमत्थवत्थु-सत्थस्स एत्थ बारसगे । भावेज्जा पढम चिय, निच्चमडणिच्चतणं एवं
६३॥ विज्जु व्य जोव्वणं संप-मा वि संझडभरागरेह व्य । जलबुब्बुओ व्य जीविय-मडच्चतमणिच्वमेवमहो! ॥६४॥ मायापिइपुत्तेहिं, मित्तेहि य परमपेमपत्तेहिं । जो संवासो सो वि हु, अणिच्चयाकवलिओ सयो ॥६५॥ देहो सुभगत्तमडहीण-पुन्नपंचेंदियत्तणं रुवं । बलमाऽऽरोग्गं लायन्नसंपया सयलमऽवि अथिरं ॥६६॥ भवणवइवाणमंतर-जोइसकप्पाऽऽइपभवदेवाणं । सव्वाणं पि ह सव्वं पि, देहरूवाऽऽइ वि अणिच्वं ॥६॥ भवणेहिं उपवणेहि य, सयणाऽऽसणजाणवाहणाऽऽईहिं । जो संजोगते सो वि ह, इहपरलोगेसु वि अणिच्चो ॥६८॥ एगपयत्थडणुमाणेण-ऽणिच्वयं निच्छिऊण सव्वगयं । धन्ना धम्मम्मि समुज्ज-मंति नग्गइनरेंदो व्य ॥६९॥ तथाहि
"नग्गइनदपदृष्टान्तः" | गंधारजणवयवई, नग्गइनामो निवो सनयरीओ । बहुहयगयरहसंठिय-सामंतसमूहपरियरिओ
॥७०॥ महुसमयसमागमसोह-माणवणराइपेच्छणट्ठाए । नीहरिओ महया रिद्धि-समुदएणं विरायतो
॥७१॥ अह पेच्छइ अद्धपहे, उम्मिल्लमहल्लपल्लवसिरिल्लं । मयरंदबिंदुपिंजरिय-मंजरीपुंजरमणिज्जं
॥७२॥ उग्गायंतं व भमंत-भमरनिउरुंबगुंजियमिसेण । पवणपणोल्लिरसाहा-भुयाहिं पारद्धनद्वं व
॥७३॥ मयमतपरहयारव-मिसेण मीणज्झयं थणंतं व । नीरंधपत्तपरियर-परिकिण्णं तरुणचयतलं
॥७४॥ अह तस्स रम्मयागुण-रंजियहियएण राइणा तेणं । कोऊहलेण गहिया, जंतेणं मंजरी एक्का
॥७५॥ तो निययसामिमग्गाड-णुगामिसेवगजणाण मज्झाओ । केणाऽवि मंजरीपत-गुच्छमध्वरेण साहडग्गं ॥६॥ केणाऽवि हु पल्लववय-मडन्नेणमडपिक्कफलभरं पि दढं । गिण्हतेणं विहिओ, खणेण खाणु व्य सो रुक्खो ॥७७॥ राया वि पयट्टरहट्ट-जंतचिक्कारबहिरियदिसेसु । उप्पित्थपउत्थ व तीसे, वियसिरसिसिरप्पएसेसु ॥८॥ पसरंतपरिमलुप्पील-मिलियभसलाऽऽवलीमणहरेसु । उज्जाणेसुं विहरिय, खणमेक्कं पडिनियत्तंत्तो ॥७९॥ | तेण पहेणं चूयं, अपेच्छमाणो य पुच्छती(इ) लोयं । सो कत्थ चूयसाहि त्ति, दंसियो तयऽणु लोगेण ॥८॥ सो खाणुसरिसरुवो, ताहे विम्हियमणेण भणियमिणं । किं एरिसो ति सिट्ठो, लोगेण वि पुचवुत्तो आयन्निऊण तं नर-वई वि संजायपरमसंवेगो । परिचिंतिउं पवत्तो, अच्वंतं सुहुमबुद्धीए
રા धी! थी! भवदुब्बिलसिय-मडहो न जत्थडत्थि यत्थु किंपि तयं । सव्वंगीणं पत्थं, जं नेवाणिच्वयाए सया ॥८३॥ चूयाउणुमाणओ च्विय, अणिच्वयऽक्वंतसव्ववत्थूसु । किं पडिबंधट्ठाणं, ससरीराऽऽइसु वि विउसाण ॥८४॥ इय सो विचिंतिऊणं, रज्जं अंतेउरं पुरं चेच्चा । पत्तेयबद्धलिंगो, जाओ समणो महासत्तो
॥८५॥ एवं सोच्चा सुंदर!, विजणम्मि गीयसाहुसहिएण । भावेयव्वा तुमए, अणिच्वया सव्वभावाणं
ધી ____ “अशरणभावनास्वरूपम्" - जेणेव समत्थाण वि, भयुत्थवत्थूण दढमऽणिच्चतं । तेणं चिय तेहिंतो, सरणं पि न किंपि पाणीणं ॥७॥
240
Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308