Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 269
________________ संवेगरंगशाला श्लोक नं. ८६६७-८७३३ अशुचिभावनास्वरूपम् - शुचिवोद्रस्य दृष्टान्तः एवंविहस्स य तुहं, सिक्खादाणेण नउत्थि मे कज्जं । को पीडइ अप्पाणं, पच्चक्खसुहं विमोत्तूणं ९॥ इय सपरिहासभाउग-वयणाई णिसामिउं सियो विलिओ । इममेव य वेरग्गं, समुव्यहंतो सुगुरुमूले ॥९८॥ पव्वइउं उग्गतवं च, सुचिरकालं चरित्तु कालगतो उववन्नो क्यपुण्णो, देवत्तेणउच्चुए कप्पे ॥१९॥ सुलसो वि विहियपाव-प्पबन्धमडच्वन्तमज्जिऊण मओ । उबवण्णो नेरइओ, तइयाए नयपुढवीए ॥८७००॥ अणवरयदहणताडण-बंधणपामोक्खभरिदक्खाई। विसहइ तहिं च कलुणं, विलवंतो गुत्तिखित्तो व्य अह तं तहाविहं पेच्छिऊण, ओहीए पुवपणएण । सो देवो तस्संडतिय-मोयरिउं भणिउमाउडढतो R किं पच्चभिजाणसि भद्द!, नेव तो सो ससंभम भणइ । को मणहररुवधरं, देयं न तुम बियाणाइ । ॥३॥ ताहे तियसेणं पुव्य-जम्मरुवं जहट्ठियं तस्स । उवदंसियं तओ सो, पच्चभिजाणित्तु तं सम्म ईसि सवियासचक्खू, भणइ कहं दिव्यदेवरिद्धीयं । उवलद्धा तुमए भाय!, कहसु तियसेण तो वुत्तं ॥५॥ भद्द! मए दुक्कतव-विसेसतज्झायझाणजोगेहिं । देहो क्यत्थिओ तह, जह रिद्धिमिमं समणुपत्तो દા तुमए पुण बहुविहलालणाहिं, पुढेि तणुं नयंतेणं । धणसयणाऽऽइनिमित्तं, पावाणि सया कुणंतेणं ॥७॥ सासिज्जतेण वि धम्मकम्म-विसए पमायवसगेण । तह कहवि पट्टियं जह, एवंविहवसणमाडवडियं ॥८॥ एयं पि नेव नायं, जीवाओ जहा इमं सरीरं पि । अन्नं धणसयणा वि हु, विहुरे ताणाय न हवंति ॥९॥ एत्तो च्चिय भद्दय! सीय-तावछहवेयणाओ विसहति । देहे दुक्खं हि महा-फलं ति मुणिणो विचिंतिता ॥१०॥ सुलसेण जंपियं संपयं पि, तं मज्झ संतियं देहं । जइ एवं ता भाउय!, जाएहि जहा सुही होमि ॥११॥ देयेण जंपियं भाय!, जीयरहिएण जाइएण गुणो । को? तेण संपयं ता, विसहसु पुव्वं कयं कम ॥१२॥ इय तमउंणुसासिऊणं, असक्कपडियारवसणमुवलब्भ । देवो गओ सुराऽऽलय-मियरो नरए चिरं वुत्थो ॥१३॥ एवं सरीरथणसयण-भिन्नमुवलक्खिऊण खवग! तुमं । जीवदयापडिबद्धो, थम्मे च्चिय उज्जओ होज्जा ॥१४॥ “अशुचिभावनास्वरूपम्" - जेणं चिय देहाओ, अण्णतं ततओ य जीयस्स । तेणं चिय सो सिद्धाउ-वत्थो च्चिय दव्यभावसुई . ॥१५॥ इहरा तदडणण्णता. न सव्वहा दव्वभावसइभावो । जीवस्स धुवं जायइ, देहस्स सया वि असइत्ता ॥१६॥ तस्साऽसुइत्तणं पुण, पढम चिय सुक्कसोणिउट्ठाणा । अणवरयम मेज्झरसाड-सायणनिप्फत्तिओ य तहा ॥१७॥ जंबालपडलगाढाड-वेढणओ जोणिनिग्गमाओ य । पूइथणछीरपाणाओ, पबलदुग्गंधभावाओ ॥१८॥ रोगसयवाउलता, निच्चं पि पुरीसमुत्तधरणाओ । नवछिड्डगलंतुब्भड-बीभच्छमलत्तणाओ य ॥१९॥ असुइप्फुन्नधडस्स य, समत्थतित्थुत्थसुरहिसलिलेहिं । आजम्मं धोयाण वि हु, थेवं पि अलद्धसुद्धिस्स ॥२०॥ जो पुण असुइसरुवे, एत्थं सुइवायवाउलो भमइ । सुइवोद्दमाहणो इव, सोऽणत्थपरंपरं लभइ ॥२१॥ तथाहिएगम्मि महानगरे, वेयपुराणाऽऽइसत्थकुसलमई । एगो विप्पो सुइयाय-हसियनीसेसपुरलोगो ॥२२॥ करधरियकुसऽक्खयमिस्स-वारिजुयतम्बभायणो भमइ । असुइयमिमं ति सव्यं, अब्भोखिंतो पुरपहेसु ॥२३॥ सो अन्नया विचिंतइ, वसिमे वसिउं न जुज्जए मज्झ । असुइजणसंगदुढे, एत्थं हि सुइत्तणं कृतो ॥२४॥ ता जलनिहिणो दीये, कम्मि वि जणविरहियम्मि गंतूण । अच्छामि उच्छुमाऽऽईहिं, पाणवितिं पकप्पिंतो ॥२५॥ एवं कयसंकप्पो, परतीरपयट्टजाणवत्तेण । उयहिं विलंघिऊणं, थक्को सो उच्छुदीवम्मि રદા उच्छुमऽतुच्छं छुहिओ, जहिच्छमडणुवासरं च भुंजतो । पडिभग्गो उच्छुच्छल्लि-छणियवणो परं भोज्जं ॥२७॥ अवलोयंतो पेच्छड़, एगत्थ समुद्दभिन्ननायस्स । यणिणो उच्छुरसेणं, उप्पाइयदढविरेयस्स ॥२८॥ उच्चारं उच्छृणं, हेट्ठा निस्संकमाणसो तं च । पिंडीभूयं उच्छुप्फलं ति, भक्खेउमाउडरद्धो ॥२९॥ कालेण तस्स वणिएण, दंसणं तेण कहवि संपन्नं । सह संवासाउ च्चिय, जाया य परोप्परं पीई भोयणकाले पुच्छा, किं भवसि तेण जंपियं इक्छं । विप्पेण भणियमिक्खु-प्फलाइं किं लहसि नो एत्थ ॥३१॥ वणिएणं संलतं, इक्खूण फलाई नेव जायंति । इयरेण भणियमाऽऽगच्छ, जेण दंसेमि इण्हिं पि ॥३२॥ ताहे कढिणीभूया, विट्ठा हेट्ठिया य इक्खूण । सा तेण दंसिया से, भणियं वणिएण तो एवं ॥३३॥ ___ "शुचियोद्रस्यदृष्टान्तः” 244

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308