Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 271
________________ संवेगरंगशाला श्लोक नं. ९७६६-८८०२ लोकस्वरूपभावनास्वरूपम् - शिवराजर्षेःदृष्टान्तः - बोधिदुर्लभभावनास्वरूपम् तथाहिनेरइयाऽऽईणं किर, अणवरयविचित्तदुक्खतवियाणं । कम्माण विणिज्जरणं ति, कित्तिज्जइ देसओ नवरं ॥६९॥ भरहाऽऽईणं पि दढं, विसुज्झमाणप्पहाणभावाणं । सिटुं सिद्धते वि हु, तहाविहं कम्मनिज्जरणं ॥७०॥ संबपमुहा य कुमरा, हरिपुच्छियनेमिनाहकहियम्मि । बारसवरिसाणंडते, बारवड़पुरीविणासम्मि ॥७१॥ संवेगसमाऽऽवण्णा, नेमिसमीवम्मि गिहिउं दिक्खं । दुक्करतवचरणरया, कम्मविणिज्जरणमांकरिंसु ॥७२॥ किंचजह सीयतावपवणा-वधूयमुवसुसइ वारि पोराणं । पडिरुद्धाऽवरसलिल-प्पयेससलिलासयल्लीणं ॥७३॥ तह पिहियाऽऽसवजीवत्थ-पुव्यपावं पि निज्जरमुवेड़ । तवनाणझाणउज्झयण-पमुहसुविसुद्धकिरियाए ॥७४॥ एवं च तुमं सुंदर!, विणिज्जराभावणासुनावाए । कम्मजले दुतारे, तारेज्जसु खिप्पमडप्पाणं ॥५॥ ___ "लोकस्वरूपभावनास्वरूपम्" - अह सव्यसंगचागी, सम्म होऊण निज्जराभागी । भावणनवगाऽऽसंगी, लोगठिई पि हु तुममरागी ॥६॥ भावेज्ज जहसरुवं, उड्ढे तिरियं अहो य उवउत्तो । तग्गयसच्चित्ताऽचित्त-सव्वदव्वस्सरुवं च ॥७७॥ उड्ढं तियसयिमाणाऽऽदी, दीयोयहिणो असंखया तिरियं । हेट्ठा य सत्त पुढयी, लोगसभायो इय समासा ॥८॥ अजहटिइलोगट्टिइ-नाया न सज्जसाहगो होइ । तस्सम्मपरिन्नाणा, होड़ च्विय तावससियो व्य ॥७९॥ तथाहि __"शिवराजर्षेः दृष्टान्तः" गयउरनगरे राया, नामेण सिवो विहाय रज्जसिरिं । घेत्तुं तावसदिक्खं, वणवासविहारमडल्लीणो ૮થી सूरुम्मुहनिम्मियनिमेस-रहियनयणो तवेइ गाढतवं । कुणइ य नियसमयडणुरूव-सेसकिरियाकलावं च एवं तवं तर्वितस्स, तस्स पयईए भद्दयत्तेण । विभंगं संजायं, कम्मखओवसमओ य तहा अह सत्तदीयसायर-मेतं लोयं वियाणिउं तेणं । सियरायरिसी तुट्ठो, विसिट्टनियनाणपसरेण ॥८३॥ तो आगंतूणं गय-पुरम्मि तियचच्चरेसु लोयाणं । साहेइ इहं लोए, दीयोदहिणो परं सत्त ૮૪ तत्तो परेण लोगो, वोच्छिन्नो एवमऽमलनाणेण । जाणामि पासामि य, कयलठियकुवलयफलं व ॥८५॥ ताम्म य समए सामी, समोसढो तत्थ चेव वीरजिणो । भिक्खडटुं च पविट्ठो, गोयमसामी वि नयरम्मि ॥८६॥ अह सत्तोयहिदीय-प्पवायमाऽऽयन्निऊण लोगाओ । विम्हियमणो नियत्तिय, समुचियसमयम्मि जयनाहं ॥७॥ पुच्छेइ गोयमो नाह!, केत्तिया एत्थ दीवजलनिहिणो । जयगुरुणा संलत्तं, अस्संखा सिंधुदीय ति ॥८॥ एवं जिणप्पणीयं, लोगाओ निसामिउं सियो सहसा । संकाकंखो-यहओ, जावडच्छइ ताव विभंगं ॥८९॥ परिवडियं से खिप्पं, ताहे अन्वन्तभत्तिभरभरिओ । सम्मन्नाणनिमित्तं, आगंतुं वंदए वीरं ॥९ ॥ सिरविरइयकरकमलो, ठाउं सन्निहियभूमिभागे य । जिणययणणिहियचक्खू, उज्जुत्तो पज्जुवासेड़ ॥११॥ अह तियसतिरियनरसंकुलाए, परिसाए तस्स य जिणिंदो । लोगसरुवं सासइ, सवित्थरं धम्मसारं च ॥१२॥ तं च निसामिय सम्म, पडिबुद्धो जिणवरस्स पासम्मि । पव्यजं पडिवज्जड़, स महप्पा कयतवच्चरणो ॥१३॥ कम्मट्ठगंठिमऽइनिठुरं पि, लीलाए निट्ठवेऊण । अरुयमज्जम्ममडमरणं, सिवमक्खयसोखमणुपत्तो ॥१४॥ इय मुणियजगसरुयो, निस्संगो पत्थुयऽत्थसिद्धिकए । खवग! मणागं पि मणो-णिजंतियं मा धरेज्जासु॥१५॥ जहठियलोगसरूवं, वियाणमाणो य पयहिय पमायं । बोहीए दुल्लहत्तं, परमं भावेसु खवग! जहा ॥६॥ "बोधिदुर्लभंभावनास्वरूपम्" - कम्मपरतंतयाए, इओ तओ भववणे भमंताणं । जीयाण जंगमतं पि, दुल्लभं जं सुए भणियं ॥९॥ अत्थि अणंता जीया, जेहिं न पत्तो तसतपरिणामो । उप्पज्जति चयंति य, पुणो वि तत्थेव तत्थेय ॥९८॥ कहकहवि जंगमत्ते, पत्ते पंचिंदियत्तम इदुलहं । जलथलखहयरजोणी-चक्के चिरसंचरणओ य ॥९॥ तम्मि वि अगाहजलजलहि-खित्तजुगसमिलजोगनाएणं । दुलहं चिय मणुयत्तं, तम्मि वि अइदुल्लहा बोही ॥८८००॥ जमऽकम्मभूमिअंतर-दीवेसुं मुणिविहारविरहेण । कतो पायं बोही, कम्मगभूमीए अंतो वि ॥१॥ छण्हं खंडाणं खंड-पंचगं सव्वहा वि हु अणज्जं । मज्झिमखंडस्स बहि, धम्माडणरिहं ति काऊण ॥२॥ 246

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308