Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 263
________________ संवेगरंगशाला श्लोक नं. ८४७७-८५१४ क्षामणे उपदेशः - सुकृतानुमोदनाद्वारम् जे य मणोवड़काया, असुहा उ सुहाउसुहेसु यत्थूसु । यावारिया उ तीसु वि, कालेसुं ते वि निंदाहि ॥७॥ दव्यं खेत्तं कालं, भावं च पडुच्च जं च सक्कं पि । न कयं किच्चमडकिच्वं पि, विहियमडह तं पि गरिहाहि॥७८॥ लोयम्मि कुतित्थपवत्तणाउ, मिच्छत्तसत्थदिसणाउ । मग्गविणिगृहणाओ, उम्मग्गपरूयणाओ य ॥७९॥ कम्मप्पबंधबंधण-निबंधणं अप्पणो परेसिं च । जाओ सि खवग! जं तं, तिविहं तिविहेण गरिहाहि ॥८॥ पावाऽऽरंभपसत्ताई, जाइं एत्थं अणाइनिहणम्मि । पइजम्म कम्मवसा, भवचक्के चंकमंतेणं ॥८१॥ गहियाणि य मुक्काणि य, हे खमग! सरीरगाणि विविहाणि । सुसिणिद्धकुटुंबाणि य, ताई सव्वाणि योसिरसु॥८२॥ लोहवसट्टेण समज्जिऊण, जो पावठाणपडिबद्धो । विहिओ अत्थो तं पि हु, सम्म सव्यं पि योसिरसु ॥८३॥ वोलीणाडणागयवट्टमाण-काले पवत्तिया जे य । पायाऽऽरंभा ते वि हु, सम्मं सव्वे वि योसिरसु ॥४॥ वितहं परुवियं जं, जिणवयणं वितहमेव सद्दहियं । अणुमण्णियं व वितहं, तं तं सव्यं पि गरिहाहि ॥८५॥ खेत्तद्धाऽऽइदोसा, जइवि न सम्म अणुट्ठिउं तरियं । जिणवयणं तह यि हु जं, पडिबंधो असदडणुट्ठाणे ॥८६॥ विहिओ मणोरहा वि हु, सम्माऽणुट्ठाणगोयरा न कया । तं सविसेसं सुंदर!, निंदाहि पुणो पुणो सम्मं ॥८॥ किं बहुणा भणिएणं, समतणमणिलेढुकंचणो होउं । समसत्तुमित्तचित्तो य, गरुयसंगसारो य ॥८॥ सच्चित्तम चित्तं मीस-गं च दव्यं पड़च्च जं पायं । विहियं तं पि ह गरिहाहि, तिविहंतिविहेण खवग! तुम॥८९॥ नगनगराऽऽगरगामाड-रामविमाणाऽऽइभवणखलगाऽऽइ । आसज्ज जं पि किंचि चि, उड्ढाउहोतिरियलोएसु॥१०॥ योलीणाऽणागयवट्टमाण-सीउण्हयासकालेसु । जं पि य कहं पि राओ, दियाओ दीहड़प्पठिइयं या ॥१॥ ओदइयाऽऽइयभावट्ठिएण, गुरुरागदोसमोहेहिं । सुयणे जागरणे या, तिव्याऽऽइभेयभिन्नं च ॥१२॥ पायाऽणुबंधिपावं, सुहुमं वा बायरं व मणसा या । वायाए कारण य, कयं व कारियमऽणुमयं या ॥३॥ एत्थ व जम्मे जम्मन्तरे व, सव्वन्नुवयणओ निउणं । नाऊण दुक्कडं गरह-णीयमिणमुज्झणीयं च ॥१४॥ अरहन्तसिद्धगुरुसंघ-सक्खियं दुखसंखयनिमित्तं । निंदसु गरिहसु पडिकमसु, सव्वहा सव्यमवि सम्मं ॥१५॥ इय खवग! भावसारं, सारंडगं सयलपावसुद्धीए । आराहणाकयमणो, मणे विसप्पंतसंवेगो ९६॥ मिच्छा मि दुक्कडं भण, पुणो वि मिच्छा मि दुक्कडं चेव । मिच्छा मि दुक्कडं ती, तदडपुणकरणं च पडियज्ज॥९॥ दुक्कडगरिहानाम, बारसमं वन्नियं पडिद्दारं । सुक्याउणुमोयणादार-मिण्हि साहेमि तेरसमं ૧૮ “सुकृत-अनुमोदनाद्वारम्" - भायाऽऽरोग्गणिमित्तं, खवग! महारोगवग्गविहुरंडगो । सत्थउत्थकुसलवेज्जो-यइट्ठकिरियाकलावं व ॥१९॥ सुहकम्मसमाऽऽसेवण-भावियभावत्तणं बहुभवेसु । अणुमोएज्जसु सम्म, सव्वेसि जिणवरिंदाणं ॥८५००॥ तह तित्थयरभवाओ, आरेणं ऊसरितु तइयभये । तित्थयरत्तनिबंधण-वीसट्ठाणाऽणुसेवित्तं सुरलोगभवाउ च्चिय, सरिसाऽऽगयमइसुओहिरवेणं । निम्मलनाणतिगेणं, सहियं गब्भाऽवयारितं सहसा निरंतरोविंत-सयलसुरपूरियंडबरतणओ । नियकल्लाणदिणेसुं, दावियलोगत्तिगेगत्तं રા सव्यजगजीववच्छल-तित्थपयत्तणपरायणतं च । सव्वगुणपयरिसतं, सव्युत्तमपुण्णरासित्तं ૪ सव्वाऽइसयनिहितं, तह ववगयरागदोसमोहत्तं । लोयाडलोयपगासग-केवलसिरिसंगयत्तं च ॥५॥ अमरविणिम्मियलट्ठट्ठ-पयडपहपाडिहेरसोहितं । सुरविरइयचामीयर-पउमोवरिपयनिवेसित्तं દો अगिलाणीएडणुवजीवणेण, भव्वाण धम्मदेसितं । अणुवकयपराउणुग्गह-संपायणलंपडतं च ॥७॥ समकालोदयमाडगच्छमाण-निस्सेसपुन्नपयडित्तं । तेलोक्कचक्ककीरंत-पायपउमोबसेवितं । अप्पडिहयपसरफुरंतनाण-दसणगुणाण थारित्तं । अहखायचरणलक्खण-सिरीसमिद्धासियत्तं च ॥९॥ अप्पडिहयप्पयावं. विहरित अणत्तराए चरियाए । जम्मजरमरणवज्जिय-सासयसहपयगमित्तं च ॥१०॥ सव्येसि सव्यन्नूण, सव्यदरिसीण जिणवरिंदाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म ॥११॥ एवं सिद्धाणं पि हु, पहीणपुणरुत्तभवनिवासित्तं । ववगयनाणाऽऽवरणाऽऽइ-सयलकम्मोयलेयत्तं ॥१२॥ तह राहुगहपहापडल-विगमओ सूरससहराणं व । अणुमोएज्जसु सम्म, जहट्ठियप्पाऽवभासित्तं ॥१३॥ अमरत्तं अजरत्तं, अजम्मणतं अमुत्तिमत्तं या । निरुजत्तम सामितं, सिद्धिपुरीए णिवासित्तं ૨૪ના 238 ॥१॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308