Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 262
________________ संवेगरंगशाला श्लोक नं. ८४४१-८४७६ क्षामणे उपदेशः | 'गालियवसणा उक्खणिय-चक्खुणो जे विलुतदसणा य । विहिया तह तिक्खाए, सूलाए रोविया जे य ॥४१॥ आहेडगेसु अहवा, रणंडगणेसुं च तिरियमणुया जे । छिन्ना भिन्ना य विलुं-पिया य घुम्माविया जे य॥४२॥ पहरंतअपहरंता, जे वि य मुक्काऽऽउहा पलायंता । अइतिव्वरागदोसा, यवगयजीवा क्या जे य ॥४३॥ एत्थ भवे अन्नत्थ व, सयं परेहिं च ते वि खामेस । तिविहं तिविहेणं पि ह, स एस तह खामणाकालो ॥४४॥ पुरिसत्ते इत्थित्ते, जं परदाराडाइगोयरमडणज्जं । रागंऽधेणं पायं, समज्जियं तं पि निंदाहि ॥४५॥ जं च क्याइ कत्थई, एत्थ भमंतेण भवकडिल्लम्मि । विहवाऽऽइपंसुलित्ते, पावसमुब्भुयगब्भाणं तिण्हुण्हदव्यभक्खण-कट्ठतुवरसुतिक्खखारपाणेहिं । तह पोट्टमलणखीलग-पक्नेयाऽऽइपओगेहिं ॥४७॥ अवराणमडप्पणो वा, पगिट्ठरागाऽऽइगाढमूढेण । गालणसाडणपाडण-विणासणाऽऽइ कयं पावं ૪૮ पच्यागयसंवेगो, तिविहं तिविहेण सव्यहा सव्यं । गरिहाहि खवग! पंछिय-निविग्याऽऽराहणकएण ॥४९॥ जं च जुवइत्तणम्मि, सवक्कियेहाऽऽइणा कयं पायं । तग्गब्मथंभणाऽऽइय-मडहया पइघायणाऽऽईयं ॥५०॥ जं च वसियरणकारण-कयकम्मणविहडणाऽऽइ णो विहियं । विहियं जीवंतमय-तणं तुमं तं पि निंदाहि॥५१॥ जं पि किर पंसुलिते, विहियं जीवंतडिंभछड्डणयं । वेसते पुण परबा-लियाण हरणं अदत्ताणं ॥५२॥ जं च मणुयत्तणे च्चिय, रागद्दोसाऽभिभूयचित्तेणं । सुपउत्तमंततंत-प्पओगओ निबिडपीड ॥५३॥ थंभणयोभुच्चाडण-विद्देसीकरणवसियरणमाऽऽई । जेसि कहंपि विहियं, जीवाणं मोहमूढेणं ॥५४॥ एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो॥५५॥ तह जे भूयाऽऽईया, सुरा वि मंताऽऽदिसत्तिजोगेण । कत्थइ कयाइ कहवि हु, आगरिसित्ता बला चेव ॥५६॥ कारावणेण आणाऽऽई, पीडिया अहव पत्तमोइन्ना । जे के वि किलीया ता-डिया व मोयाविया पत्तं ॥५॥ एत्थ भवे अन्नत्थ य, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो॥५८॥ इय तिरियमणुयदेवे, मणुयत्तयिराहिए खमावेत्ता । खामेसु ख्वग! संपइ, देवत्तविराहिए सम्म ॥५९॥ भयणयइयाणमंतर-जोइसयेमाणियत्तपत्तेणं । नेरइयतिरियमणुया, दूहविया जे य देवा य ॥६॥ मज्झत्थमणो होउं, तिविहं तिविहेण भावओ खवग! । खामेसु संपयं ते, स एस तुह खामणाकालो ॥६१॥ तत्थपरमाहम्मियभावं, गएण दुक्खाई बहुपयारेहिं । नेरइयाणं रझ्याई, जाई ताई पि खामेसु . ॥२॥ उवभोगपरीभोगाइ-कारणपुढविकायपभिईणं । तन्निस्सियाण बेई-दियाउडइजीवाण तह जं च ६३॥ देवत्तणम्मि विहियं, विराहणं रागदोसमोहेहिं । खामेस तं पि सम्म, स एस तुह खामणाकालो ६४॥ जं च किर माणुसाणं पि, वइरनिज्जायणाऽऽइज्जेण । अवहरणं बंधवहछेय-भेयधणहरणमरणाऽऽई ॥६५॥ देवत्तणे च्चिय कयं, तिक्खं दुक्खं कसायकलुसेणं । खामेसु तं पि सम्म, स एस तुह खामणाकालो ॥६६॥ जं च तियसत्तणे च्चिय, महिड्ढियत्तेण इयरदेवाणं । आएसदाणवाहण-ताडणपरिभवकरणपमुहं ॥६॥ विहियं महंतमऽसुहं, चित्ताचलचुन्नणेक्वज्जसमं । खामेसु तं पि सम्म, स एस तुह. खामणाकालो ॥६८॥ इय नारयतिरियनराऽमरंगि-क्यखामणो वि पत्तेयं । पंचमहव्वयविसयं, अइयारं इण्हि परिहरिउं ॥९॥ सव्यजगज्जीयेसुं, सुहुमेसु य बायरेसु जं दुक्खं । इह परभवे य मणयं पि, कप्पियं तं पि निंदाहि ॥७॥ संजणियपाणिपीडं, पओसहासाऽऽइणा अलियययणं । अन्नाणंडणं जं पि, जंपियं तं पि निंदाहि ॥१॥ परसंतमजदत्तं कहवि, किंपि लोभाऽऽइगहियमऽवलवियं । जं तं पि पायपंसु, पसरन्तं भद्द! रुंभाहि ॥७२॥ नरतिरियाऽमरगोयर-मणयायाकायमेहुणसमुत्थं । जं पि य पावं तं पि हु, तिविहं तिविहेण निंदाहि ॥३॥ सच्चित्ताऽच्चित्ताऽऽईसु, दव्येसु परिग्गरं कुणंतेणं । जं पायं खवग! कयं, तं शिंदसु तिविहंतिविहेण ॥४॥ रसगिद्धीए कारणवसेण, अन्नाणओ य किंपि कहिं । जं रत्तीए भुत्तं, तं पि हु सव्वं पि निंदाहि ॥५॥ वोलीणाडणागयवट्टमाण-कालेसु जाई वइराइं । जीवेहि सह क्याई, ताणि वि निंदाहि सव्वाणि ॥७६॥ 1. गालितवृषणाः । 2. विलुंगिया पाठां० । 237

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308