________________
संवेगरंगशाला श्लोक नं. ८५८८-८६२३
-
अशरणभावनास्वरूपम् – अनाथीमुनिदृष्टान्तः - संसारभावनास्वरूपम् नीसेससत्तसंताण-ताणकरणेक्कवच्छलमऽतुच्छं । एक्कं चिय करुणारस - पहाणजिणवयणमऽवहाय | जम्मजरमरणरणरणय- सोगसंताववाहिविहरम्मि । नत्थेत्थ कत्थइ भीम - भववणे सरणमंडगीण
॥८८॥
॥८९॥
तहा
॥९०॥
118311
॥९३॥
॥९४॥
॥९५॥
| साऽऽवरणमत्त करितरल - तुरयरहजोहजूहवूहेहिं । बुद्धीए नीइबलेण, या वि फुडपोरिसेणं य पुरिसाणं तह देवाण, या वि मज्झाओ दिव्यसत्तीए । जिणवयणठिए मोतुं, जियपुव्यो केण वि न मच्चू ॥ ९९ ॥ | मायापि पुत्तकलत्त - मित्तसुसिणिद्धबंधुधणनिचया । वाहिविहुरे वि पुरिसे, थेवं पि न होंति सरणाय मंगलकोउयजोगेहिं, मंतवेज्जोसहीहिं विविहाहिं । नो हवइ परित्ताणं, मोतुं जिणययणमेवेक्कं जेणं चिय चिंतिज्जंत - मेत्थ नो वत्थु किंपि सरणाय । तेणं चिय दुस्सहचक्खु - वेयणावाउलियगत्तो कोसम्बिइब्भपुत्तो, वट्टंतो दिव्यजोव्यणे पढमे । संगमवहाय धीमं, पडिवणो संजमुज्जोगं तहाहि. “अनाथीमुनिदृष्टान्तः रायगिहनगरनाहो, सेणियराया विहारजताए । नीहरिओ पेच्छड़ मंडि - कुच्छिउज्जाणमज्झम्मि तरुमूलम्मि निसण्णं, ससिरीयं वम्महं व रइरहियं । सरइंदुकलाकोमल - सरीरमेगं मुणिप्पवरं तं पेच्छिऊण राया, रुवाऽऽइगुणे पसंसिउं बाढं । साऽऽयरकयप्पणामो, तिपयाहिणपुव्ययमऽदूरे ठाऊण पंजलिउडो, सविम्हयं भणिउमेवमाऽऽढत्तो । तरुणत्तणे वि भन्ते!, उयट्ठिओ कीस ? सामण्णे ॥९९॥ समणेण जंपियं पुहड़-नाह! सरणं न को वि मह हुंतो । तेणेसा पडिवण्णा, दिक्खा दुक्खाण खयजणणी ॥८६००॥ अह हासवसविसप्पंत - दंतकंतीए धवलयंतेण । पढमुग्गमंतदिणयर - रुइरोट्टं जंपियं रन्ना ॥१॥
॥९८॥
| अप्पडिमरूयलक्खण-पिसुणियबहुविहववित्थरस्स कहं । तुह भययमऽसरणतं कहिज्जमाणं पि सद्दहिमो un अहया किमऽणेणं, होमि, तुज्झं सरणं अहं भयसु गेहं । भुंजसु य विसयसोक्खं, दुलहं खु पुणो वि माणुस्सं ॥३॥ मुणिणा भणियं नरवर!, सयमऽवि सरणेण विरहियस्स तुहं । कहमिव परेसि सरण - प्पयाणसामत्थउवलंभो ॥४॥ एवं वृत्तो संतो, संभंतो नरवई पयंपेड़ । पउरकरितुरयरहसुहड - लक्खसामग्गिकलिओ हं
.॥९६॥
॥९७॥
॥५॥
॥
॥८॥
ww ॥१४॥
| कहमिव सरणाय परेसि, नेव होमि त्ति मा मुसं वयसु । भयवं! कह वा सयमऽवि, निस्सरणो हं तए वृत्तो ॥६॥ | मुणिणा संलत्तं भूमि- नाह! एयस्स मुणसि नेवऽत्थं । नेव य उत्थाणं ता, सुणेहि एगग्गचित्तो तं कोसंबीनयरीए, उवहसियकुबेरविहववित्थारो । आसि बहुसयणवग्गो, मज्झ पिया पायडो भुवणे होत्था य ममं तइया, पढमवए च्चिय सुदुस्सहा. धणियं । अच्छिवियणा महंती, तव्यसओ देहदाहो य ॥९॥ देहंडतो भमिरमहंत - निसियकुंतो व्य असणिनिहओ व्य । उक्कुवियनयणपीडा - भरेण विवसो म्हि संयुक्त ॥१०॥ | बहुमंततंतयिज्जा-चिगिच्छसत्थइत्थवेइणो य जणा । कासी मज्झ चिगिच्छं नाऽऽसी थेयो वि पडियारो ॥११॥ | पिउणा वि य पडियन्नं सव्यस्ससमप्पणं पि किर तस्स । जो मज्झ थेवमेतं पि, वेयणं अवहरेज्ज लहुं ॥ १२ ॥ पम्मुक्कपाणभोयण विलेवणाऽऽहरणपमुहवावारो । मायाभाउगभगिणी - कलत्तमेत्ताऽऽइसयणगणो अच्चन्तचितपीडा - विणिन्तबाहप्पवाहधोयमुहो । किं कायव्ययमूढो, ठिओ समीयम्मि मे सव्यो तह वि हु अणियत्तंतीए, अच्छिवियणाए थेयमेत्तं पि । अहह ! न को वि हु सरणं, ममं ति परिचिन्तयन्तेणं ॥ १५ ॥ विहिया मए पइन्ना, जइ मुंचेज्जा इमाइ वियणाए । तो चत्तसव्वसंगो, काहं अणगारियं धम्मं एवं विहियपइन्नस्स, मज्झ रयणीए आगया निद्दा । खयमुवगया य वियणा, जाओम्हि पुणण्णवसरीरो जाए पभायसमए तत्तो आपुच्छिउं सयणवग्गं । सव्यन्नुणा पणीयं, दिक्खं सरणं पवन्नोम्हि ता नरवर ! एवंविह- दुहनिवहग्घत्थपाणिसत्थस्स । मोतुं जिणिदधम्मं सरणं ताणं न अन्नत्तो एवं सोउं राया, तहत्ति पडिवज्जिउं कयपणामो । निययट्ठाणमुवगओ, साहू वि तओ विणिक्खंतो इय खवग! समत्थभयुत्थ- वत्थुपडिबंधबुद्धिमऽवहाय । भावेसु निहुयचित्तो, निस्सरणयभावणं सम्मं जेणं चिय पइवत्थं पि एत्थ चिंतिज्जमाणमंडगीणं । सरणं न किंपि तेणेय, नियसु संसारमऽइविसमं ॥२२॥ “संसारभावनास्वरूपम्”
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
जिणवयणविरहिओ इह, मोहमहातिमिरपडलपडिहणियो । जीयो वियारवोक्कंत येयणाविवससव्वं गो
રા
241