________________
संवेगरंगशाला श्लोक नं. ८३६८-८४०३
दृष्कतगऱ्याद्वारम् - क्षामणे उपदेशः अह दंसणम्मि जीयाऽऽइ-गोयरं देससव्वगं संकं । अवराऽवरदंसणगाह-गोयरं दुविहमऽवि कंखं ॥८॥ तह दाणसीलतवभावणाऽऽइ-फलगोयरं च वितिगिच्छं । जल्लमललित्तगत्ते, मुणिणो य पडुच्च वि दुगुच्छं ॥६९॥ दिट्ठीमोहं च कुणंतएण, अकुणंतएण धम्मीणं । उवयूहथिरीकरणे, वच्छल्लपभावणाओ य
॥७०॥ कालम्मि अईयम्मि, पडुपण्णेऽणागए य जो विहिओ । अइयारो तमऽसेस, तिविहं तिविहेण गरिहाहि ॥१॥ तह चरणपहाणासुं, पंचसु समिईसु तीसु गुत्तीसु । पढमाए तत्थ जो अणु-वउत्तगमणं कुणंतेणं ॥७२॥ तह वयणमडणुवउत्तं, जो भासतेण बीयसमिईए । तइयाए अणुवउत्तं, भत्तग्गहणं कुणंतेण
॥७३॥ उवगरणगहणनिक्खिवण-मडणुवउत्तं चउत्थसमितीए । चरिमाए चयणीय-च्वायमजयणं कुणंतेणं ॥७४॥ तह पढमगुत्तिविसए, माणसमऽसमंजसं धरतेण । बीयाए कज्जवज्ज, कज्जे या जयणवज्जं पि ॥७५॥ वयणं भासतेणं, एवं काएण तइयगुत्तीए । चेटुंतेण अकज्जे, जयणावजं च कज्जे वा।
॥७६॥ जो को वि हु अइयारो, विहिओ कालत्तए वि चरणम्मि । तं तिविहं तिविहेणं, सम्म सव्वं पि गरिहाहि ॥७७॥ रागद्दोसकसायाऽऽ-इएसु पसरेण कलुसियं जं च । चारित्तमहारयणं, तं पि विसेसेण निंदाहि ॥८॥ एतो दुवालसविहे, तवम्मि कइया वि कहवि जो विहिओ । सव्यंपि तंपि सम्म, अड्यारं धीर! गरिहाहि ॥७९॥ तह नाणाऽऽइगुणेसुं, बलविरियपरक्कमाण भावे वि । न परक्कमियं जं तं, विरियऽइयारं पि गरिहाहि ॥८॥ जो दसविहजइधम्मे, जो या किर चरणकरणगुणविसए । तिविहंतिविहेण तयं पि, धीर! गरिहाहि अड्यारं ॥८१॥ जे पाणवहाऽऽईणं, मूलगुणाणं पि के वि अइयारा । सुहुमा व बायरा वा, सम्म गरिहाहि ते सव्ये ॥२॥ पिंडविसुद्धाऽऽईणं, अइयारा जे य उत्तरगुणाणं । सुहुमा व बायरा या, ते वि हु गरिहाहि भावेणं ॥३॥ मिच्छत्तुच्छाइयसुद्ध-बुद्धिणा धम्मिए जणे जं च । पावमऽवन्नारुवं, रइयं गरिहाहि तं सव्यं ॥४॥ आहारभयपरिग्गह-मेहुणसन्नानिसन्नचित्तेणं । पावं जं पि पवत्तिय-मत्ताहे तं पि निंदाहि ।
॥८५॥ इय दुक्कडगरिहं कारिऊण, खवगं गुरु जहाजोगं । दुक्कडगरिहाकज्ज, खामणमऽवि इय करावे ॥८६॥ चउगइगएण हे खमग! पाणिणो ठाविया तुमे दुख्खे । जे के वि ते खमावेसु, एस तुह खामणाकालो ॥८॥ तथाहिनेरइयत्ते जं नारयाण, नरयम्मि कम्मवसगाणं । भवधारणिज्जउत्तर-वेउव्यियस्वदेहेहिं | विउलुज्जलकक्कसदुस्सहाउ, वियणाउ निम्मियाउ दढं । खामेसु तं समग्गं, स एस तुह खामणाकालो ॥८९॥ तह बन्नगंधरसफास-भेयभिन्नाण पुढविपभिईण । एगिदियजीवाणं, तिरियत्ते संसरंतेण
॥९०॥ | एगिंदियत्तपत्तेण, चेव अन्नोन्नसंगसत्थाओ। जा का वि कहिं पि कया, विराहणा तं पि खामेस । बेइंदियाऽऽइपंचे-दियाऽवसाणाण जा वि जीवाणं । एगिंदियत्तणे च्चिय, चिराहणा तं पि खामेसु . ॥१२॥ तत्थ पुढवित्तणाओ, विराहणा किर बिइंदियाऽऽइणं । उवरिम्मि सिलालेढुग-'भिउडीपडणाऽऽइदारेण ॥१३॥ आउक्कायतणओ, तब्बाहा तप्पलावणा अहवा । हिसकरगवरिसधारा-जलच्छडच्छोडणाऽऽईहिं
९४॥ विज्जुविणिवायजलियग्गि-पडणवणदयपलीवणाऽऽईसु । तेउक्कायत्ताओ, बिइंदियाऽऽईण विद्दवणं . ॥९५॥ याउक्कायत्तणआ वि, होइ तेसि विराहणा नूणं । सोसणछणणुप्पाडण-भंजणपरिमोडणाऽऽईहिं
॥९६॥ अहवा वणस्सइता, तरुसाहानिवडणादुवरि तेसिं । पयइविरुद्धविसरुव-वणस्सईभक्खणाओ य बेइंदियाइभावं, गएण एगिदियाउडइजीवाणं । विहिया विराहणा जा, तं पि ह तिविहेण खामेसु ॥९८॥ तभावणा फुड च्चिय, अलसाड इदददुरावसाणा जं । संवडिढता पुढविं, पढम बोंदि पि गिण्हंति ॥९९॥ आउक्काउप्पण्णा, अणवरउप्फिडणफंदणाऽऽईहिं । परिचमढणपिवणाऽऽइ, कुणमाणा तं विराति ॥८४००॥ खारकडुतिखकक्कस-रसफासबिइंदियाऽऽइदेहाओ । संभवइ तेउवाउ-क्कायाण वि किर विराहणया ॥१॥ वणसइकायंतोबहि-जायंतेहिं बिइंदियाऽऽईहिं । वणसतिकायस्स वि सा, किज्जइ तक्खामणा तेण ॥२॥ बेइंदियाउडइभावं, गएण बेइंदियाइणो चेव । सपरोभयजातीया, विराहिया के वि जे जीया
॥३॥ 1. भिउडी = भूभङ्गः ।
235