________________
संवेगरंगशाला श्लोक नं. ८३३१-८३६७
दृष्कतगर्हाद्वारम् रागा या दोसा था, मोहा या गयविवेयरयणेण । इहपरलोयविरुद्धं, जं पि कयं तं पि गरिहाहि ॥३१॥ एत्थ भवे अन्नत्थ य, मिच्छादिट्ठितमजणुसरंतेणं । जिणभवणबिम्बसंघाडइ-याण मणवयणकाएहिं ॥३२॥ जो किर कओ पओसो, अवन्नवाओ तहोयघायाऽऽई । तं तिविहं तिविहेणं, सुंदर! सव्यं पि गरिहाहि ॥३३॥ अच्चन्तपावमइणा, मोहमहागहगसिज्जमाणेणं । जिणबिम्बभंगगालण-फोडणकयविक्कया जे य
॥३४॥ लोभाउडलिंगियमणसा, कया य काराविया य सपरेहिं । गरिहाहि ते वि सम्म, स एस तुह गरिहणाकालो ॥३५॥ तह एत्थ भवे अन्नत्थ, वा वि मिच्छत्तबुड्ढिसंजणगं । सुहुमाण बायराण य, तसाण तह थावराणं च ॥३६॥ जीवाणं एगंतेण, चेव उवघायकारणमऽवंझं । उक्खलअरहट्टघरट्ट-मुसलहलकुलिससत्थाऽऽइ . ॥३॥ धम्मऽग्गिट्ठियवायी-कूवतलायाऽऽइजागपमुहं च । जमऽहिगरणं पयत्तिय-मडसेसमडयि तं पि गरिहाहि ॥३८॥ सम्मत्तं पि हु लळूण, तविरुद्धं कयं जमिह किंचि । तं पि तुमं संविग्गो, सम्म सव्यं पि गरिहाहि ॥३९॥ इह अन्नत्थ व जम्मे, जड़णा सड्ढेण या वि संतेण । जिणभवणबिम्बसंघाड-इएसु रागाऽऽइवसगेण ॥४०॥ जं सपरबुद्धिकप्पण-पुरस्सरं थेवमवि उदासत्तं । विहियं जा य अवण्णा, कया विघाओ पओसो या ॥४१॥ खवग! मणययणकाएहिं, करणकारावणाऽणुमोयणओ । सम्मं तिविहंतिविहेण, तं पि सव्यं पि पडिकमसु ॥४२॥ संपत्तसावगतेण, जं पि अणुव्वयगुणव्ययाऽऽईसु । अइयारपयं किंपि हुं, पकप्पियं तं पि पडिहणसु ॥४३॥ इंगालकम्ममडह जं, वणकम्मं जं च सागडीकम्म । जं या भाडीकम्म, फोडीकम्मं च जं किंचि ॥४४॥ जं या दंतवाणिज्जं, रसवाणिज्जं च लक्खयाणिज्जं । विसवाणिज्जं जं या, केसवाणिज्जं च जं किंचि ॥४५॥ जंतप्पीलणनेलंछणाण, कम्मं दवग्गिदाणं जं । सरदहतलायसोसं, असईपोसं च जं किंपि
॥४६॥ एत्थ भये अन्नत्थ व, कयं तहा करियं अणुमयं च । तं ति दुगंछसु सम्म, तिविहं तिविहेण सव्यं पि ॥४७॥ जं किंचि कयं पायं, पमायओ दप्पओ उवेच्चाए । सहसाणाभोगेण य, तं पि हु तिविहेण गरिहाहि ॥४८॥ परपरिभवकरणाओ, परवसणसुहित्तणाउ जं अहवा । जं परहसणाओ या, जं परविस्सासघाइत्ता ॥४९॥ जं प्रदक्खिन्नाओ, सुतिव्यविसयाडभिलसओ जं च । जं या कीलाकेली-कुऊहलाऽऽसत्तचित्तता ॥५०॥ रोद्ददेहिं जं वा, अत्थाओ अणत्थदंडओ अहवा । पावं समज्जियं किंपि, तं पि सव्वं पि गरिहाहि ॥५१॥ तह धम्मसामायारी-भंगो जो जो य नियमवयभंगो । मोहंडणं विहिओ, तं पि पयत्तेण निंदाहि ॥५२॥ देवे अदेवबुद्धी, जमडदेवे चेव देवबुद्धी य । सुगुरुम्मि अगुरुबुद्धी, अगुरुम्मि वि.जं च गुरुबुद्धी ॥५३॥ तते अतत्तबुद्धी, जं च अतते वि तत्तबुद्धी उ । धम्म अधम्मबुद्धी, जमऽधम्मे धम्मबुद्धी उ
૪ | एत्थ पत्थ व जम्मे, क्या तहा कारिया अणुमया य । मिच्छत्ततमंडणं, तं च विसेसेण निंदाहि ॥५५॥ | सत्तेसु जं न मेती, कया पमोओ न जं गुणड्ढेसु । जं च न कयं कया वि हु, किलिस्समाणेसु कारुण्णं ॥५६॥ तह पायपसत्तेसुं, सत्तेसुं नो क्या उयेहा जें । जं च न सुस्सूसा तह, क्या पसत्थेसु सत्थेसु ॥५॥ जं च जिणपहुपणीए, चरित्तथम्मे कओ न अणुरागो । येयायच्वं गुरुदेव-गोयरं जं च नो विहियं ॥५८॥ विहियं च हीलणं ताण, जं च मिच्छत्तमोहमूढेण । तं पि य सव्यं सुंदर! दूरं निंदाहि गरिहाहि ॥९॥ जिणवयणमडमयभूयं, पत्थमऽतुच्छं च भव्यसत्ताणं । निसुयं पि जं न सम्म, नो सद्दहियं च सोऊणं ॥६॥ संतम्मि बले संतम्मि, वीरिए तह परक्कमे संते । संते य परिसयारे, सोऊणं सद्दहेडं वा
॥६१॥ अंगीकयं न सम्मं, अंगीकयमऽपि न पालियं जं च । तप्पालणापरेसु य, जं च पओसो समुब्बूढो ॥२॥ भंगो य पओसाओ, विहिओ तक्करणगोयरो जं च । तं तं गरिहाहि तुमं, स एस तुह गरिहणाकालो ॥६३॥ तह नाणे जो को यि हु, अइयारो दंसणे व चरणे या । विहिओ तचे य विरिए, तं पि हु तिविहेण गरिहाहि॥६४॥ नाणे तत्थ अकाले, विणएण विणा य अबहुमाणेण । अविहियजहोवहाणं, सुत्तत्थे गिन्हमाणेणं ॥६५॥ तदायगनिण्हवणा, सुयाऽऽइअसुयाऽऽइजंपणाउ तहा । सुत्तस्स व अत्थस्स य, उभयस्स व अन्नहाकरणा ॥६६॥ वोलीणाऽणागययट्टमाण-कालेसु जो कओ कह वि । अइयारो तमऽसेस, तिविहं तिविहेण गरिहाहि ॥६॥ 1. धम्मग्गिट्ठिय = कर्षणार्थ क्षेत्रे जीर्णतृणानि दह्यन्ते सा धर्माग्निष्ठिका उच्यते ।
234