________________
संवेगरंगशाला श्लोक नं. ८२६३-८३३०
चतुःशरणस्वीकारवर्णनम् - दृष्कतगाद्वारम् | उग्गतवसा किसंडगे, सुक्के लुक्खे य अपडिकम्मडगे । अहिगयदुवालसंडगे, समणे सरणं पयज्जाहि ॥१३॥ संविग्गे गीयत्थे, धुवमुस्सप्पंतचरणकरणगुणे । संसारसरणकारण-पमायपयवज्जणुज्जुत्ते
॥१४॥ योक्कंताऽणुत्तरदेव-तेओलेसेऽवहत्थियकिलेसे । सफलीकयचउरंडगे, दूरसमुज्झियसयलसंगे
॥९५॥ धीमंते गुणवंते, सिरिमंते सीलवन्तभगवंते । सुंदर! सुहभावेणं, समणे सरणं पवज्जाहि
॥९६॥ सव्वाऽइसयनिहाणं, समत्थपरतित्थिसासणपहाणं । सुविचित्तसंविहाणं, निबंधणं निरुवमसुहाणं
॥९ ॥ असमंजससुइदुक्ख दियाण, आणंददुंदुभिनिनायं । रागाऽऽइवज्झपडहं, मग्गं सग्गाऽपयग्गाणं
॥९८ भीमभवाडगडनिवडिय-भुवणसमुद्धरणसज्जरज्जु व । अह जिणधम्म सम्म, सुंदर! सरणं पवजाहि ॥९९॥ जोयमहामइमुणिजण-पणमियचलणेहिं तित्थनाहेहिं । झेयत्तेणुवइट्ठो, मुणीण तं मोहनिम्महणं ॥८३००॥ सुनिउणमडणाइनिहणं, भूयहियं भूयभावणमडणग्धं । अमियमऽजियं महत्थं, महाणुभावं महाविसयं ॥१॥ सुविचित्तजुत्तिजुत्तं, अप्पुणरुत्तं सुहाउसयणिमित्तं । अनिउणजणदुन्नेयं, नयभंगपमाणगमगहणं
R नीसेसकिलेसहरं, हरिणंकवलक्खगुणगणोवेयं । अह सुंदर! जिणधम्म, सम्म सरणं पवज्जाहि सग्गाऽपवग्गमग्गाऽणु-लग्गसंविग्गसव्यभव्याणं । अप्पडिहयप्पमेयं, परमपमाणं जमडच्वत्थं दव्यं खेतं कालं, भावं च पडुच्च सयललोयगयं । जम्मजरमरणवेयाल-वारणे सिद्धवरमंतं
॥५॥ पयडियपयत्थगोयर-हेओवाएयसम्मपविभागं । तं सुंदर! जिणधम्म, सम्म सरणं पवज्जाहि
દા सयलसरिवालुयासयल-जलहिजलमेलसमुदयाहिंतो । पइसुत्तमडणंतगुणं, अत्थं अणहं परिवहतं मिच्छत्ततमंडधाणं, निव्याघायप्पयासवरदीयं । आसं दीणासासग, दीयं च भयोयहिगयाणं चित्ताऽइक्कन्तपयाणओ य, चिन्तामणीओ अब्भहियं । हे खवग! जिणपणीयं, धम्म सरणं पवज्जाहि ॥९॥ जणगं व हियं जणणं य, वच्छलं बंधवं व गुणजणगं । मित्तं व अदोहकर, समत्थजयजीवरासिस्स - ॥१०॥ सोयव्याण पयरिसं, दुलहाणं परमदुल्लहं लोए । भावाडमयं व परमं, देसगमसमं सिपहस्स ॥११॥ नाहं अपत्तपावणगुणेण, पत्तस्स पालणेणं च । सुंदर! जिणेंदधम्म, सम्म सरणं पवजाहि
॥१२॥ वत्थुगयबोहसाहग-मंडगाणंगप्पविट्ठसुयरुवं । विहिपडिसेहाउणुगकिरिय-रुवं चारित्तरुवं च
॥१३॥ निविवरवेरिवारोव-रुद्धकायरनरो ब्व तायारं । नावं व जलहिपडिओ, धम्म सरणं पयज्जाहि ॥१४॥ अट्ठविहकम्मचयरित्ति-कारगं वारगं च कुगतीए । परिचिंतेउं सोउं पि, दुक्करं कायरजणाणं
॥१५॥ सुपसत्थमहात्थाणं, सव्वाण वि दव्यभावरूवाणं । साइसयविचित्ताणं, निबंधणं लद्धिरिद्धीणं
॥१६॥ असुरसुररायकिंनर-नरवरविंदाण वंदणिज्जगुणं । सुंदर! जिणिंदधम्म, सम्म सरणं पवज्जाहि
॥१७॥ सभाववज्जियं पि हु, बाहिरकिरियाकलावरूवं पि । अक्खंड कीरंतं, गेवेज्जगसुरसमिद्धिफलं . ॥१८॥ तेणेव भवेणं पुण, उक्कोसाऽऽराहगाण सिवफलयं । सत्तडट्ठभवंते उण, जहन्नआराहगाणं पि . ॥१९॥ लोगुत्तमगुणमइयं, लोगुत्तमगुणहरेहिं निम्मवियं । लोगुत्तमसेवियमचि, फलं पि लोगुत्तमं देति (देंतं B) ॥२०॥ सिरिकेवलिपन्नतं, सिद्धंतनिबंधणं च भगवंतं । सम्मं रम्मं धम्म पि, धीर! सरणं पवज्जाहि
॥२१॥ इय क्यचउसरणगमो, खमग! महाकम्मसत्तुसंभूयं । भयमऽविगणयंतो तुम-मिच्छियमउत्थं लहुं लहसु ॥२२॥ चउसरणगमणनामं, भणियं एक्कारसं पडिद्दारं । दुक्कडगरिहानाम, एतो कित्तेमि बारसमं
॥२३॥ ___"दुष्कृतगर्हाद्वारम्" - अरिहंतप्पमुहाणं, चउण्हमिहिं च उवगओ सरणं । गरिहाहि दुक्कडं कडु-विवागनिग्गहकए धीर! ॥२४॥ तत्थ जमऽरिहंतेसुं, जं वा तच्चेइएसुं सिद्धेसुं । सूरीसु ओज्झाएसु, साहूसुं साहुणीसुं च एमाऽऽइसु अण्णेसु वि, सव्येसु विसुद्धधम्मठाणेसु । वंदणपूयणसक्कार-करणसम्माणविसएसुं
રઘો जं च तहा माईसु य, पिईसु य बंधयेसु मित्तेसु । उवगारीसुं कइया वि, कहवि मणवयणकाएहिं ॥२७॥ किंचि वि कयं अणुचियं, उचियं च न चेव जं व किंपि कयं । तं सम्म सव्वं पि हु, तिविहं तिविहेण गरिहाहि॥२८॥ अट्ठमयट्ठाणेसुं, अट्ठारसपावठाणगेसुं वा । जं कहवि किंपि कइया वि, वट्टियं तं पि गरिहाहि ॥२९॥ जं पि कयं कारियमणु-मयं च पावं पगिट्टमियरं वा । कोहा माणा मायाए, लोभओ तं पि गरिहाहि ॥३०॥
233