Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ८३३१-८३६७
दृष्कतगर्हाद्वारम् रागा या दोसा था, मोहा या गयविवेयरयणेण । इहपरलोयविरुद्धं, जं पि कयं तं पि गरिहाहि ॥३१॥ एत्थ भवे अन्नत्थ य, मिच्छादिट्ठितमजणुसरंतेणं । जिणभवणबिम्बसंघाडइ-याण मणवयणकाएहिं ॥३२॥ जो किर कओ पओसो, अवन्नवाओ तहोयघायाऽऽई । तं तिविहं तिविहेणं, सुंदर! सव्यं पि गरिहाहि ॥३३॥ अच्चन्तपावमइणा, मोहमहागहगसिज्जमाणेणं । जिणबिम्बभंगगालण-फोडणकयविक्कया जे य
॥३४॥ लोभाउडलिंगियमणसा, कया य काराविया य सपरेहिं । गरिहाहि ते वि सम्म, स एस तुह गरिहणाकालो ॥३५॥ तह एत्थ भवे अन्नत्थ, वा वि मिच्छत्तबुड्ढिसंजणगं । सुहुमाण बायराण य, तसाण तह थावराणं च ॥३६॥ जीवाणं एगंतेण, चेव उवघायकारणमऽवंझं । उक्खलअरहट्टघरट्ट-मुसलहलकुलिससत्थाऽऽइ . ॥३॥ धम्मऽग्गिट्ठियवायी-कूवतलायाऽऽइजागपमुहं च । जमऽहिगरणं पयत्तिय-मडसेसमडयि तं पि गरिहाहि ॥३८॥ सम्मत्तं पि हु लळूण, तविरुद्धं कयं जमिह किंचि । तं पि तुमं संविग्गो, सम्म सव्यं पि गरिहाहि ॥३९॥ इह अन्नत्थ व जम्मे, जड़णा सड्ढेण या वि संतेण । जिणभवणबिम्बसंघाड-इएसु रागाऽऽइवसगेण ॥४०॥ जं सपरबुद्धिकप्पण-पुरस्सरं थेवमवि उदासत्तं । विहियं जा य अवण्णा, कया विघाओ पओसो या ॥४१॥ खवग! मणययणकाएहिं, करणकारावणाऽणुमोयणओ । सम्मं तिविहंतिविहेण, तं पि सव्यं पि पडिकमसु ॥४२॥ संपत्तसावगतेण, जं पि अणुव्वयगुणव्ययाऽऽईसु । अइयारपयं किंपि हुं, पकप्पियं तं पि पडिहणसु ॥४३॥ इंगालकम्ममडह जं, वणकम्मं जं च सागडीकम्म । जं या भाडीकम्म, फोडीकम्मं च जं किंचि ॥४४॥ जं या दंतवाणिज्जं, रसवाणिज्जं च लक्खयाणिज्जं । विसवाणिज्जं जं या, केसवाणिज्जं च जं किंचि ॥४५॥ जंतप्पीलणनेलंछणाण, कम्मं दवग्गिदाणं जं । सरदहतलायसोसं, असईपोसं च जं किंपि
॥४६॥ एत्थ भये अन्नत्थ व, कयं तहा करियं अणुमयं च । तं ति दुगंछसु सम्म, तिविहं तिविहेण सव्यं पि ॥४७॥ जं किंचि कयं पायं, पमायओ दप्पओ उवेच्चाए । सहसाणाभोगेण य, तं पि हु तिविहेण गरिहाहि ॥४८॥ परपरिभवकरणाओ, परवसणसुहित्तणाउ जं अहवा । जं परहसणाओ या, जं परविस्सासघाइत्ता ॥४९॥ जं प्रदक्खिन्नाओ, सुतिव्यविसयाडभिलसओ जं च । जं या कीलाकेली-कुऊहलाऽऽसत्तचित्तता ॥५०॥ रोद्ददेहिं जं वा, अत्थाओ अणत्थदंडओ अहवा । पावं समज्जियं किंपि, तं पि सव्वं पि गरिहाहि ॥५१॥ तह धम्मसामायारी-भंगो जो जो य नियमवयभंगो । मोहंडणं विहिओ, तं पि पयत्तेण निंदाहि ॥५२॥ देवे अदेवबुद्धी, जमडदेवे चेव देवबुद्धी य । सुगुरुम्मि अगुरुबुद्धी, अगुरुम्मि वि.जं च गुरुबुद्धी ॥५३॥ तते अतत्तबुद्धी, जं च अतते वि तत्तबुद्धी उ । धम्म अधम्मबुद्धी, जमऽधम्मे धम्मबुद्धी उ
૪ | एत्थ पत्थ व जम्मे, क्या तहा कारिया अणुमया य । मिच्छत्ततमंडणं, तं च विसेसेण निंदाहि ॥५५॥ | सत्तेसु जं न मेती, कया पमोओ न जं गुणड्ढेसु । जं च न कयं कया वि हु, किलिस्समाणेसु कारुण्णं ॥५६॥ तह पायपसत्तेसुं, सत्तेसुं नो क्या उयेहा जें । जं च न सुस्सूसा तह, क्या पसत्थेसु सत्थेसु ॥५॥ जं च जिणपहुपणीए, चरित्तथम्मे कओ न अणुरागो । येयायच्वं गुरुदेव-गोयरं जं च नो विहियं ॥५८॥ विहियं च हीलणं ताण, जं च मिच्छत्तमोहमूढेण । तं पि य सव्यं सुंदर! दूरं निंदाहि गरिहाहि ॥९॥ जिणवयणमडमयभूयं, पत्थमऽतुच्छं च भव्यसत्ताणं । निसुयं पि जं न सम्म, नो सद्दहियं च सोऊणं ॥६॥ संतम्मि बले संतम्मि, वीरिए तह परक्कमे संते । संते य परिसयारे, सोऊणं सद्दहेडं वा
॥६१॥ अंगीकयं न सम्मं, अंगीकयमऽपि न पालियं जं च । तप्पालणापरेसु य, जं च पओसो समुब्बूढो ॥२॥ भंगो य पओसाओ, विहिओ तक्करणगोयरो जं च । तं तं गरिहाहि तुमं, स एस तुह गरिहणाकालो ॥६३॥ तह नाणे जो को यि हु, अइयारो दंसणे व चरणे या । विहिओ तचे य विरिए, तं पि हु तिविहेण गरिहाहि॥६४॥ नाणे तत्थ अकाले, विणएण विणा य अबहुमाणेण । अविहियजहोवहाणं, सुत्तत्थे गिन्हमाणेणं ॥६५॥ तदायगनिण्हवणा, सुयाऽऽइअसुयाऽऽइजंपणाउ तहा । सुत्तस्स व अत्थस्स य, उभयस्स व अन्नहाकरणा ॥६६॥ वोलीणाऽणागययट्टमाण-कालेसु जो कओ कह वि । अइयारो तमऽसेस, तिविहं तिविहेण गरिहाहि ॥६॥ 1. धम्मग्गिट्ठिय = कर्षणार्थ क्षेत्रे जीर्णतृणानि दह्यन्ते सा धर्माग्निष्ठिका उच्यते ।
234
Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308