Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 258
________________ संवेगरंगशाला श्लोक नं. ८२६३-८३३० चतुःशरणस्वीकारवर्णनम् - दृष्कतगाद्वारम् | उग्गतवसा किसंडगे, सुक्के लुक्खे य अपडिकम्मडगे । अहिगयदुवालसंडगे, समणे सरणं पयज्जाहि ॥१३॥ संविग्गे गीयत्थे, धुवमुस्सप्पंतचरणकरणगुणे । संसारसरणकारण-पमायपयवज्जणुज्जुत्ते ॥१४॥ योक्कंताऽणुत्तरदेव-तेओलेसेऽवहत्थियकिलेसे । सफलीकयचउरंडगे, दूरसमुज्झियसयलसंगे ॥९५॥ धीमंते गुणवंते, सिरिमंते सीलवन्तभगवंते । सुंदर! सुहभावेणं, समणे सरणं पवज्जाहि ॥९६॥ सव्वाऽइसयनिहाणं, समत्थपरतित्थिसासणपहाणं । सुविचित्तसंविहाणं, निबंधणं निरुवमसुहाणं ॥९ ॥ असमंजससुइदुक्ख दियाण, आणंददुंदुभिनिनायं । रागाऽऽइवज्झपडहं, मग्गं सग्गाऽपयग्गाणं ॥९८ भीमभवाडगडनिवडिय-भुवणसमुद्धरणसज्जरज्जु व । अह जिणधम्म सम्म, सुंदर! सरणं पवजाहि ॥९९॥ जोयमहामइमुणिजण-पणमियचलणेहिं तित्थनाहेहिं । झेयत्तेणुवइट्ठो, मुणीण तं मोहनिम्महणं ॥८३००॥ सुनिउणमडणाइनिहणं, भूयहियं भूयभावणमडणग्धं । अमियमऽजियं महत्थं, महाणुभावं महाविसयं ॥१॥ सुविचित्तजुत्तिजुत्तं, अप्पुणरुत्तं सुहाउसयणिमित्तं । अनिउणजणदुन्नेयं, नयभंगपमाणगमगहणं R नीसेसकिलेसहरं, हरिणंकवलक्खगुणगणोवेयं । अह सुंदर! जिणधम्म, सम्म सरणं पवज्जाहि सग्गाऽपवग्गमग्गाऽणु-लग्गसंविग्गसव्यभव्याणं । अप्पडिहयप्पमेयं, परमपमाणं जमडच्वत्थं दव्यं खेतं कालं, भावं च पडुच्च सयललोयगयं । जम्मजरमरणवेयाल-वारणे सिद्धवरमंतं ॥५॥ पयडियपयत्थगोयर-हेओवाएयसम्मपविभागं । तं सुंदर! जिणधम्म, सम्म सरणं पवज्जाहि દા सयलसरिवालुयासयल-जलहिजलमेलसमुदयाहिंतो । पइसुत्तमडणंतगुणं, अत्थं अणहं परिवहतं मिच्छत्ततमंडधाणं, निव्याघायप्पयासवरदीयं । आसं दीणासासग, दीयं च भयोयहिगयाणं चित्ताऽइक्कन्तपयाणओ य, चिन्तामणीओ अब्भहियं । हे खवग! जिणपणीयं, धम्म सरणं पवज्जाहि ॥९॥ जणगं व हियं जणणं य, वच्छलं बंधवं व गुणजणगं । मित्तं व अदोहकर, समत्थजयजीवरासिस्स - ॥१०॥ सोयव्याण पयरिसं, दुलहाणं परमदुल्लहं लोए । भावाडमयं व परमं, देसगमसमं सिपहस्स ॥११॥ नाहं अपत्तपावणगुणेण, पत्तस्स पालणेणं च । सुंदर! जिणेंदधम्म, सम्म सरणं पवजाहि ॥१२॥ वत्थुगयबोहसाहग-मंडगाणंगप्पविट्ठसुयरुवं । विहिपडिसेहाउणुगकिरिय-रुवं चारित्तरुवं च ॥१३॥ निविवरवेरिवारोव-रुद्धकायरनरो ब्व तायारं । नावं व जलहिपडिओ, धम्म सरणं पयज्जाहि ॥१४॥ अट्ठविहकम्मचयरित्ति-कारगं वारगं च कुगतीए । परिचिंतेउं सोउं पि, दुक्करं कायरजणाणं ॥१५॥ सुपसत्थमहात्थाणं, सव्वाण वि दव्यभावरूवाणं । साइसयविचित्ताणं, निबंधणं लद्धिरिद्धीणं ॥१६॥ असुरसुररायकिंनर-नरवरविंदाण वंदणिज्जगुणं । सुंदर! जिणिंदधम्म, सम्म सरणं पवज्जाहि ॥१७॥ सभाववज्जियं पि हु, बाहिरकिरियाकलावरूवं पि । अक्खंड कीरंतं, गेवेज्जगसुरसमिद्धिफलं . ॥१८॥ तेणेव भवेणं पुण, उक्कोसाऽऽराहगाण सिवफलयं । सत्तडट्ठभवंते उण, जहन्नआराहगाणं पि . ॥१९॥ लोगुत्तमगुणमइयं, लोगुत्तमगुणहरेहिं निम्मवियं । लोगुत्तमसेवियमचि, फलं पि लोगुत्तमं देति (देंतं B) ॥२०॥ सिरिकेवलिपन्नतं, सिद्धंतनिबंधणं च भगवंतं । सम्मं रम्मं धम्म पि, धीर! सरणं पवज्जाहि ॥२१॥ इय क्यचउसरणगमो, खमग! महाकम्मसत्तुसंभूयं । भयमऽविगणयंतो तुम-मिच्छियमउत्थं लहुं लहसु ॥२२॥ चउसरणगमणनामं, भणियं एक्कारसं पडिद्दारं । दुक्कडगरिहानाम, एतो कित्तेमि बारसमं ॥२३॥ ___"दुष्कृतगर्हाद्वारम्" - अरिहंतप्पमुहाणं, चउण्हमिहिं च उवगओ सरणं । गरिहाहि दुक्कडं कडु-विवागनिग्गहकए धीर! ॥२४॥ तत्थ जमऽरिहंतेसुं, जं वा तच्चेइएसुं सिद्धेसुं । सूरीसु ओज्झाएसु, साहूसुं साहुणीसुं च एमाऽऽइसु अण्णेसु वि, सव्येसु विसुद्धधम्मठाणेसु । वंदणपूयणसक्कार-करणसम्माणविसएसुं રઘો जं च तहा माईसु य, पिईसु य बंधयेसु मित्तेसु । उवगारीसुं कइया वि, कहवि मणवयणकाएहिं ॥२७॥ किंचि वि कयं अणुचियं, उचियं च न चेव जं व किंपि कयं । तं सम्म सव्वं पि हु, तिविहं तिविहेण गरिहाहि॥२८॥ अट्ठमयट्ठाणेसुं, अट्ठारसपावठाणगेसुं वा । जं कहवि किंपि कइया वि, वट्टियं तं पि गरिहाहि ॥२९॥ जं पि कयं कारियमणु-मयं च पावं पगिट्टमियरं वा । कोहा माणा मायाए, लोभओ तं पि गरिहाहि ॥३०॥ 233

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308