Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ७७५२-७७८६
श्रावकपुत्रदृष्टान्तः - श्रीमतीदृष्टान्तः - हुण्डिकयक्षादिदृष्टान्तः पंचनमोक्कारमिम, समत्थवत्थूण साहणसमत्थं । पढसु सया य सरेज्जसु, दुत्थाऽयत्थासु वरमंतं ॥५२॥ एयस्स पभावेणं, न विद्दयंतीह भूयवेयाला । खुद्दोवद्दववग्गो, सेसो वि पणस्सइ अवस्सं
॥५३॥ एयं पिउणो वयणो-वरोहओ सो तहत्ति पडियन्नो । कालं गए य जणए, खीणम्मि य अत्थसारम्मि ॥५४॥ सच्छंदभमणसीलो, घडेइ मेत्तिं तिदंडिणा सद्धिं । उज्झियकुलक्कमाणं, केत्तियमिममहब पुरिसाणं ॥५५॥ एगम्मि अवसरे सो, भणिओ य तिदंडिणा सविस्संभं । कसिणचउद्दसिरयणीए, मडयमविणट्ठलटुंडगं ॥५६॥ आणेसि जड़ तुमं भद्द!, ता तुहं विद्दयेमि दारिदं । तं साहिऊण अहयं, दिव्यए मंतसत्तीए
॥५ ॥ पडियन्नमिमं साययसुएण, पत्ते य भणियसमयम्मि । विजणमसाणपएसे, तहेव तेणोवणीयं से ॥५८॥ पाणिपट्ठियखग्गं, ठवियं च तयं तु मंडलगउवरिं । सावयसुओ य पुरओ, तस्सेव निवेसियो तत्थ ॥५९॥ सो य तिदंडी बाढं, विज्जं उच्चारिउं समाउडरद्धो । विज्जावेसवसेण य, मडगं उठेउमाउडरद्धं ॥६०॥ भीओ सावयपुत्तो, सरिओ य झडत्ति पंचनयकारो । तप्पडिहयसामत्थं, पडियं च महीयले मडयं ॥१॥ पुणरवि तिदंडिदढविज्ज-जायओ उट्ठिऊण पडियम्मि । मडए भणियमडणेणं, सावयसुय! मुणसि किंपि तुमं ॥६२॥ तेणं पयंपियं नेव, किंपि अह झाणपयरिसाऽऽरुढो । जविउं पुणो तिदंडी, पारद्धो निययवरविज्जं ॥३॥ सड्ढसुयमऽक्वमेणं, पंचनमोक्काररक्खियं हंतुं । 'दोहंडिओ तिदंडी, मडएण झडत्ति खग्गेण ॥४॥ अह मडयखग्गघायप्पभाव-संजायजायरूवंडगो । सावयसुएण दिट्ठो, झत्ति तिदंडी पहिडेण
॥६५॥ ताहे तदंडगुवंगाई, खंडिउं णियगिहे निहित्ताई। पंचपरमेट्ठिमंत-प्पभावओ ईसरो जाओ
॥६६॥ कामविसयम्मि नायं तु, साविगा मिच्छदिट्ठिणो भज्जा । जीए नमोक्काराओ, जाओ सप्पो वि 'कुसुमसरी ॥६॥ तथाहि- .
“श्रीमतीदृष्टान्तः" एगम्मि सन्निवेसे, मिच्छद्दिट्ठी गिहाऽहियो एक्को । भज्जा य साविया से, अच्वन्तं धम्मपडिबद्धा ॥६॥ तीसे उवरि अवरं, भज्जं परिणेउमीहमाणो सो । ससवत्तिगो ति तं पुण, अलहंतो खुद्दपरिणामो ॥६९॥ चिन्तेइ पुव्वभज्ज, कहं हणिस्सं ति अन्नया कसिणं । सप्पं घडे निहित्ता, भवणस्सऽब्भन्तरे ठयह ॥७०॥ कयभोयणो य तं भणइ, सावियं अमुगठाणणिहियाउ । घडयाओ कुसुममालं, भद्दे! मज्झं पणामेहि ॥१॥ अह सा गिहे पविट्ठा, अचक्नुविसओ ति पंचनवकारं । सरमाणी तम्मि घडे, कुसुमत्थं पक्खिवड़ हत्थं ॥७२॥ एत्थंतरम्मि सप्पो, अवहरितो देवयाए गंधड्ढा । ठविया य तम्मि ठाणे, वियसियसियकुसुमवरमाला ॥७३॥ घेत्तुं सा तीए सम-प्पिया य पइणो तओ ससंभंतो । गंतुण तं णिहालइ, घडयं नो पेच्छइ प्पं ॥७४॥ ताहे महप्पभाव ति, पायवडिओ कहेइ नियवत्तं । खामेऊण य ठावइ, तं नियघरसामिणिपयम्मि ॥७५॥ इय इहलोगे धणकाम-साहगो एस ताय नवकारो । परलोगे च्चिय सुहओ, हुंडियजक्खस्स व इमो त्ति ॥६॥ तथाहि
__ "हुण्डिकयक्षादिदृष्टान्तः" महुराए नगरीए, हुंडिज्जनामो उ तक्करो लोयं । मुसमाणो अणवरयं, पत्तो आरक्वपुरिसेहिं ।
सोभारसवपरिमेहिं
॥७७॥ आरोवेऊणं रास-भम्मि नगरीए भामिओ पच्छा । पक्खित्तो सूलाए, भिण्णसरीरो य तीए दढं
૭૮ तन्हाकिलामियंडगो, तेण पएसेण पेच्छिउं जंतं । जिणदत्तणामधेयं, सुसावगं भणइ सुदुहट्टो ॥७९॥ हंभो! महायस! तुम, सुसावगो दुखिएसु करुणपरो । ता मम तिसियस्स लहुँ, कत्तो वि जलं पणामेहि ॥८०॥ अह सावरण भणियं, इमं नमोक्कारमऽणुविचिंतेहि । जा ते आणेमि जलं, जड़ पुण विस्सारिहिसि एयं ॥८१॥ ता आणीयं पि न तुज्झ, भद्द! दाहामि एव भणिओ सो । तल्लोलुययाए दढं, नवकारं सरिउमाऽऽरद्धो ॥८२॥ जिणदत्तो पुण सलिलं, गहाय गेहाओ आगओ जाय । नवकारमुच्चरंतस्स, ताव से अइगयं जीयं ॥८३॥ तो तप्पभावओ सो, मरिउं जक्खत्तणं समजणुपत्तो । अह चोरभत्तदाइत्ति, रायपुरिसेहिं जिणदत्तो । ૮૪
अप्पिओ नरवडस्स तेणाऽवि जंपियमिमं पि । सलाए आरोवह, तक्करपडितल्लदोसं ति ॥८५॥ एवं युत्ते नीओ, जिणदत्तो तेहिं आघयणठाणे । एत्थंतरम्मि हुंडिय-जक्नेण पउंजिओ ओही
૮દ્દા 1. दोहंडिओ = द्विखण्डितः । 2. कुसुमसरी = कुसुममाला । 3. छुहित्ता पाठां० ।
218
Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308