Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ८०४१-८०७५
गर्भावस्थास्वरूपम्। - चारुदत्तदृष्टान्तः एवंविहे य इहइं, बहिरंडतो वा वि क्यलिथंबे(भे) व्य । सम्मं पेहिज्जंते, न विज्जए सारलेसो वि ॥४१॥ सप्पेसु मणी दंता, गएसु चमरीसु केसपन्भारो । दिट्ठो सारो न उणऽत्थि, को वि सारो मणुयदेहे ॥४२॥ छगणे मुत्ते दुद्धे, गोणीए दीविणो य चम्मम्मि । सुचिया दिट्ठा न उणऽत्थि, का वि सुचिया मणुयदेहे ॥४३॥ वाइयपित्तियसिंभिय-रोगा तन्हाछुहाऽऽइया य तहा। निच्चं तवंति देहं, अद्दहियजलं व जलियडग्गी ॥४४॥ एवंविहदेहो यि हु, बालो जोव्यणमएण वामूढो । ससरीरतुल्लकारण-निम्मायम्मि वि जुवइदेहे ॥४५॥ उपमेइ केसहत्थं, बरहिकलावेण भालवलृ पि । अट्ठमिमयंकबिंबेण, नयणमंडभोरुहदलेण
૧૪દ્દા अहरं पि पोमराएण, गीयमुवमेइ पंचयन्नेण । कणयकलसेहिं थणए, भुयजुयलं नलिणिनालेण
૪ળી पाणिं पि पल्लवेणं, नियंबफलयं पि कंचणसिलाए । रंभाहिं ऊरुजुयं, चलणे रत्तुप्पलेहिं च
૪૮ न विभावेइ अणज्जो, कत्तिच्छण्णं अमेज्झनिम्मायं । कलमलयमंससोणिय-पुन्नमिमं अप्पदेहं व ॥४९॥ सुरहिविलेवणतंबोल-कुसुमनिम्मलदुगूलभूसाहिं । खणमेत्तपत्तबाहिर-सोहं रम्मं ति काऊण
॥५०॥ केवलमऽबलादेहं, परिभुज्जड़ काममोहियमणेहिं । जह कडुहड्डाऽऽइजुयं, मंसमऽसिज्जड़ सपूई पि ॥५१॥ तहाबालो अमेज्झलितो, अमेज्झमज्झम्मि चेव जह रमड़ । तह रमइ नरो मूढो, महिलअमेज्झे सयमउमेज्झा ॥५२॥ कुणिमरसकुणिमगंधं, सेवंता महिलियातणुकुडीरं । सायाऽभिमाणिणो जे, ते लोए होंति हसणिज्जा ॥५३॥ एवं एए अन्थे, देहे चिन्तन्तयस्स पुरिसस्स । परदेहं परिभोत्तुं, इच्छा कह होज्ज सघिणस्स
॥५४॥ एए अत्थे सम्म, देहे पेच्छंतओ नरो सघिणो । ससरीरे वि विरज्जइ, किं पुण अण्णस्स देहम्मि ॥५५॥ थेरा या तरुणा वा, वुड्ढा सीलेहिं हुंति बुड्ढेहिं । थेरा या तरुणा या, तरुणा सीलेहिं तरुणेहिं ॥५६॥ खोभेइ पत्थरो जह, दहे पडतो पसंतमवि पंकं । खोभेड़ तहा मोहं, पसंतमवि तरुणसंसग्गी ॥५॥ कुलुसीक्यं पि उदयं, विमलं जह होइ कयगफलजोगा । तह मोहकलुसियमणो, जीयो वि हु वुड्ढसेवाए ॥५८॥ तरुणो वि वडढसीलो. होड नरो वडढसंसिओ अइरा । लज्जाऽवरोहसंका-गउरवभयधम्मबद्धीहिं बुड्ढो वि तरुणसीलो, होइ नरो तरुणसंसिओ अड़रा । वीसंभनिव्यिसंको, समोहणिज्जा य पयईए ॥६०॥
जायड जलजोगओ जहा गंधो । तह लीणो वि वियंभड. मोहो तरुणाण सेयाओ ॥६१ तरुणेहिं सह वसंतो, संतो वि चलिंदिओ चलमणो य । अचिरेण सइरचारी, पावइ महिलागयं दोसं ॥२॥ पुरिसस्स य अपसत्थो, भावो तिहिं कारणेहिं संभवइ । विरहम्मि अंधयारे, कुसीलसेवाए सयराहं ॥३॥ जह चेव चारुदत्तो, गोट्ठीदोसेण आवई पत्तो । पत्तो य उन्नई सो, पुणो वि तह बुड्ढसेवाए
૬૪ तहाहि
“चारुदत्तदृष्टान्तः" । चंपाए नयरीए अहेसि भाणू ति सावगो इब्भो । भज्जा य से सुभद्दा, पुत्तो पुण चारुदत्तो ति ॥६५॥ जोव्यणमडणुपत्तो वि हु, सो पुण साहु व्य निधियारमणो । वंछइ न विसयनामं पि, गेण्हिउं किं पुणाडयरिउं॥६६॥ तो जणणीजणगेहिं खित्तो दुल्ललियगोट्टिमज्झम्मि । भावपरियत्तणकए, तो तीए सह स वट्टतो ॥६॥ जातो विसयाऽभिमुहो, ठितो य गेहे वसंतसेणाए । वेसाए समा बारस, नीयं निहणं च सव्वधणं ॥८॥ निव्वासिओ य भवणाहि, वाइयाए गओ स गेहम्मि । अम्मापिऊण मरणं, सोऊण य गाढदुक्खत्तो ॥६९॥ भज्जाडलंकारं गेण्हिऊण, वाणिज्जकरणवंछाए । माउलगेणं सद्धिं, उसीरवत्ते पुरम्मि गओ
॥७०॥ कप्पासं गेहेत्ता, तत्तो यलितो य तामलित्तीए । दावऽग्गिणा य दड्ढो, कप्पासो अद्धमग्गम्मि ॥१॥ अह संभमम्मि मोत्तुं, माउलगं तुरगमाऽऽरुहिय तुरियं । पुवदिसाए पलाणो, पत्तो य पियंगुनयरम्मि ॥७२॥ दिट्ठो य तहिं पिउणो, मितेण सुरेंददत्तनामेण । पुत्तो व्य गोरवेणं, धरिओ य चिरं नियगिहम्मि ॥७३॥ अह तस्स जाणवत्तेण, दव्युवज्जणकएण परतीरे । गंतूण चारुदत्तेण, अज्जिया अट्ठ घणकोडी ૭૪ वलमाणस्स य सहसा, मज्झे उदहिस्स विहडियं यहणं । लद्धं च फलगखंडं, कहकहवि य चारुदत्तेणं ॥५॥ 1. अदहियजलं = आहितजलम् । 2. वेश्याजनन्या ।
226
Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308