________________
संवेगरंगशाला श्लोक नं. ८०४१-८०७५
गर्भावस्थास्वरूपम्। - चारुदत्तदृष्टान्तः एवंविहे य इहइं, बहिरंडतो वा वि क्यलिथंबे(भे) व्य । सम्मं पेहिज्जंते, न विज्जए सारलेसो वि ॥४१॥ सप्पेसु मणी दंता, गएसु चमरीसु केसपन्भारो । दिट्ठो सारो न उणऽत्थि, को वि सारो मणुयदेहे ॥४२॥ छगणे मुत्ते दुद्धे, गोणीए दीविणो य चम्मम्मि । सुचिया दिट्ठा न उणऽत्थि, का वि सुचिया मणुयदेहे ॥४३॥ वाइयपित्तियसिंभिय-रोगा तन्हाछुहाऽऽइया य तहा। निच्चं तवंति देहं, अद्दहियजलं व जलियडग्गी ॥४४॥ एवंविहदेहो यि हु, बालो जोव्यणमएण वामूढो । ससरीरतुल्लकारण-निम्मायम्मि वि जुवइदेहे ॥४५॥ उपमेइ केसहत्थं, बरहिकलावेण भालवलृ पि । अट्ठमिमयंकबिंबेण, नयणमंडभोरुहदलेण
૧૪દ્દા अहरं पि पोमराएण, गीयमुवमेइ पंचयन्नेण । कणयकलसेहिं थणए, भुयजुयलं नलिणिनालेण
૪ળી पाणिं पि पल्लवेणं, नियंबफलयं पि कंचणसिलाए । रंभाहिं ऊरुजुयं, चलणे रत्तुप्पलेहिं च
૪૮ न विभावेइ अणज्जो, कत्तिच्छण्णं अमेज्झनिम्मायं । कलमलयमंससोणिय-पुन्नमिमं अप्पदेहं व ॥४९॥ सुरहिविलेवणतंबोल-कुसुमनिम्मलदुगूलभूसाहिं । खणमेत्तपत्तबाहिर-सोहं रम्मं ति काऊण
॥५०॥ केवलमऽबलादेहं, परिभुज्जड़ काममोहियमणेहिं । जह कडुहड्डाऽऽइजुयं, मंसमऽसिज्जड़ सपूई पि ॥५१॥ तहाबालो अमेज्झलितो, अमेज्झमज्झम्मि चेव जह रमड़ । तह रमइ नरो मूढो, महिलअमेज्झे सयमउमेज्झा ॥५२॥ कुणिमरसकुणिमगंधं, सेवंता महिलियातणुकुडीरं । सायाऽभिमाणिणो जे, ते लोए होंति हसणिज्जा ॥५३॥ एवं एए अन्थे, देहे चिन्तन्तयस्स पुरिसस्स । परदेहं परिभोत्तुं, इच्छा कह होज्ज सघिणस्स
॥५४॥ एए अत्थे सम्म, देहे पेच्छंतओ नरो सघिणो । ससरीरे वि विरज्जइ, किं पुण अण्णस्स देहम्मि ॥५५॥ थेरा या तरुणा वा, वुड्ढा सीलेहिं हुंति बुड्ढेहिं । थेरा या तरुणा या, तरुणा सीलेहिं तरुणेहिं ॥५६॥ खोभेइ पत्थरो जह, दहे पडतो पसंतमवि पंकं । खोभेड़ तहा मोहं, पसंतमवि तरुणसंसग्गी ॥५॥ कुलुसीक्यं पि उदयं, विमलं जह होइ कयगफलजोगा । तह मोहकलुसियमणो, जीयो वि हु वुड्ढसेवाए ॥५८॥ तरुणो वि वडढसीलो. होड नरो वडढसंसिओ अइरा । लज्जाऽवरोहसंका-गउरवभयधम्मबद्धीहिं बुड्ढो वि तरुणसीलो, होइ नरो तरुणसंसिओ अड़रा । वीसंभनिव्यिसंको, समोहणिज्जा य पयईए ॥६०॥
जायड जलजोगओ जहा गंधो । तह लीणो वि वियंभड. मोहो तरुणाण सेयाओ ॥६१ तरुणेहिं सह वसंतो, संतो वि चलिंदिओ चलमणो य । अचिरेण सइरचारी, पावइ महिलागयं दोसं ॥२॥ पुरिसस्स य अपसत्थो, भावो तिहिं कारणेहिं संभवइ । विरहम्मि अंधयारे, कुसीलसेवाए सयराहं ॥३॥ जह चेव चारुदत्तो, गोट्ठीदोसेण आवई पत्तो । पत्तो य उन्नई सो, पुणो वि तह बुड्ढसेवाए
૬૪ तहाहि
“चारुदत्तदृष्टान्तः" । चंपाए नयरीए अहेसि भाणू ति सावगो इब्भो । भज्जा य से सुभद्दा, पुत्तो पुण चारुदत्तो ति ॥६५॥ जोव्यणमडणुपत्तो वि हु, सो पुण साहु व्य निधियारमणो । वंछइ न विसयनामं पि, गेण्हिउं किं पुणाडयरिउं॥६६॥ तो जणणीजणगेहिं खित्तो दुल्ललियगोट्टिमज्झम्मि । भावपरियत्तणकए, तो तीए सह स वट्टतो ॥६॥ जातो विसयाऽभिमुहो, ठितो य गेहे वसंतसेणाए । वेसाए समा बारस, नीयं निहणं च सव्वधणं ॥८॥ निव्वासिओ य भवणाहि, वाइयाए गओ स गेहम्मि । अम्मापिऊण मरणं, सोऊण य गाढदुक्खत्तो ॥६९॥ भज्जाडलंकारं गेण्हिऊण, वाणिज्जकरणवंछाए । माउलगेणं सद्धिं, उसीरवत्ते पुरम्मि गओ
॥७०॥ कप्पासं गेहेत्ता, तत्तो यलितो य तामलित्तीए । दावऽग्गिणा य दड्ढो, कप्पासो अद्धमग्गम्मि ॥१॥ अह संभमम्मि मोत्तुं, माउलगं तुरगमाऽऽरुहिय तुरियं । पुवदिसाए पलाणो, पत्तो य पियंगुनयरम्मि ॥७२॥ दिट्ठो य तहिं पिउणो, मितेण सुरेंददत्तनामेण । पुत्तो व्य गोरवेणं, धरिओ य चिरं नियगिहम्मि ॥७३॥ अह तस्स जाणवत्तेण, दव्युवज्जणकएण परतीरे । गंतूण चारुदत्तेण, अज्जिया अट्ठ घणकोडी ૭૪ वलमाणस्स य सहसा, मज्झे उदहिस्स विहडियं यहणं । लद्धं च फलगखंडं, कहकहवि य चारुदत्तेणं ॥५॥ 1. अदहियजलं = आहितजलम् । 2. वेश्याजनन्या ।
226