________________
संवेगरंगशाला श्लोक नं. ८०७६-८११३
चारुदत्तदृष्टान्तः ता उत्तिन्नो जलहिं, पत्तो य कर्हिपि रायउरनयरे । दिट्ठो य तहिं एक्को, रवि व्य रुइरो तिदंडिमुणी ॥६॥ पुट्ठो य तेण कतो, तुमं ति सिट्ठा य चारुदत्तेणं । सव्व च्चिय नियवत्ता, भणियं च तिदंडिणा वच्छ! ॥७७॥ एहि करेमि धणडढं, बच्चामो पव्वयं रसं तत्तो । आणित्ता चिरदिटुं, पच्चइयं कोडियेहं ति
॥८॥ पडियन्नं इयरेणं, गया य ते दो वि पव्वयनिगुंजे । कीणासवयणभीमा, दिट्ठा रसकूविया य तहिं ॥७९॥ युत्तो तिदंडिणा सो, भद्द! इहं पविस तुंबयं घेत्तुं । रज्जुमडवलंबिऊणं, पुणो वि लहु नीहरिज्जासि ॥८॥ तो रज्जबलेणं सो, तीए पविठ्ठो अईव उंडाए । ठाऊण मेहलाए, जाव रसं गेण्हिउं लग्गो
॥८१॥ ताव निसिद्धो केणइ, मा मा भो भद्द! गेन्हसु रसं ति । भणियं च चारुदत्तेणं, को तुमं मं निवारेसि ॥८२॥ तेणं पयंपियं उयहि-भिन्नपोओ अहं इहं वणिओ । धणलुद्धो रसहेउं, तिदंडिणा रज्जुणा खित्तो ॥८॥ रसभरियतुम्बए अप्पि-यम्मि पावेण उज्झिओ एवं । रसविवरपूयणत्थं, छगलो व्य सज्जसिद्धिकए ॥४॥ रसखद्धऽद्धसरीरो, वट्टामि य इण्हि कंठगयजीयो । जइ अप्पिहिसि रसं से, ता तुममऽवि इय विणस्सिहिसि ॥८५॥ ढोएसु मे अलाबु, जेणं भरिऊण ते समप्पेमि । एवं तेणं वुत्ते, तमप्पियं चारुदत्तेण
૮દ્દા अह रसभरिए तेणं, उवणीए तम्मि चारुदतेण । तत्तो उत्तरणत्थं, रेण संचालिया रज्जू आयडिढउमाउडरद्धो, तं च तिदंडी रसं समीहंतो । नवरं न चारुदत्तं, उत्तारइ जाव कहमवि य ॥८८॥ ताव रसो परिचत्तो, कूवे च्चिय झत्ति चारुदत्तेण । तो सो सरज्जुओ च्चिय, रुसिएण तिदंडिणा मुक्को ॥८९॥ पडिओ य मेहलाए. एतो नो जीवियं ति चिंतंतो । क्यसाऽऽगारअणसणो, परमेट्टि सरिउमाऽऽरद्धो ॥९॥ भणिओ य तेण वणिणा, अईयदिणे इह रसं गया पाउं । गोहा जड़ एज्ज पुणो, ता तुज्झ हवेज्ज नीहरणं ॥११॥ एवं सोऊणं सो, ईसिं उवलद्धजीवियव्याडसो । पंचनमोक्कारपरो, जावडच्छइ ताव अन्नदिणे ॥९२॥ गोहा समागया तं, रसं च पाऊण निक्खमंती सा । पुच्छम्मि दढं गहिया, जीयत्थं चारुदत्तेण ॥९ ॥ उत्तारिओ य तीए, तत्तो अच्वंतजायपरितोसो । गंतुं पुणो पयट्टो, उतिण्णो कहवि कंतारं । ॥१४॥ एगम्मि य कुग्गामे, मिलिओ रुद्दो ति माउलगमित्तो । तेणेय तओ सद्धिं, टंकणदेसम्मि संपत्तो ॥९५॥ तत्थ य सुवन्नभूमी-गमणकए दो अजे दढे घेत्तुं । चलिया पत्ता दूरे, युत्तो रुद्देण तो इयरो ॥९६॥ भाय! न एत्तो गंतुं, तीरिजइ ता इमे अजे हणिउं । कीरंति भत्थाओ, अभंतरनिहियरोमाउ ॥९७॥ तासु य सत्थं गेण्हिय, पविसिज्जइ जेण आमिसाउडसाए । घेत्तूणं भारुंडा, सुवन्नभूमीए मेल्लंति . ॥१८॥ तत्थ य संपत्ताणं, होही विउला सुवन्नसंपत्ती । उप्पण्णघिणेण तओ, पयंपियं चारुदत्तेणं
॥१९॥ मा मा एवं उल्लवसु, भद्द! को पावमेरिसं काही । जं जीववहेण धणं, तं मज्झ कुले वि मा होउ ॥८१००॥ रुद्देण जंपियमऽहं, निययअजे निच्छियं हणिस्सामि । किं तुज्झ एत्थ तत्तो, उब्विग्गमणो ठिओ इयरो ॥१॥ अह हणिउं पारद्धो, रुद्देण अजो सुनिग्घिणमणेण । ठाऊण कन्नमूले, अजस्स अह चारुदत्तेणं . भणिओ पंचाऽणुव्यय-सारो परमेट्ठिपंचनवकारो । तस्सुइसुहभावेण य, मरिऊण अजो सुरो जाओ ॥३॥ तखल्लाए ततो, पक्खिविउं चारुदत्तमियराए । अजखल्लाए य सयं, सो रुद्दो लहु पविट्ठो ति तो आमिसलोलेहिं, भारुडेहिं दुवे वि उक्खिता । णवरं वच्वंताणं, पक्खीणं परोप्परं जुज्झे
॥५॥ पडिओ चंचुपुडाओ, सलिलोवरि कहऽवि चारुदत्तो तं । सत्थेण भिंदिऊणं, गभाओ इव विणिक्वंतो ॥६॥ एवंविहवसणाई, अणिट्ठसंगेण पाविओ इण्हिं । जह सिट्ठसंगतो सिरि-मडणुपत्तो सो तहा सुणसु तं जलमुल्लंपित्ता, संनिहिए सो गतो रयणदीये । तं च पलोएमाणो, आरूढो सेलकूडम्मि
॥८॥ काउस्सग्गेण ठियं, अमियगई नाम चारणं समणं । तत्थ य दटुं वंदइ, पहरिसपुलयंचियसरीरो ॥९॥ मुणिणा वि काउसग्गं, पाराविय दिन्नधम्मलाभेण । भणियं कह दुग्गे इह, समागओ चारुदत्त! तुमं ॥१०॥ सुमरसि किं न महायस!, जं तुमए हं पुरीए चंपाए । सत्तुब्बद्धो काणण-गएण परिमोइओ पुव्वं ॥११॥ विज्जाहररज्जसिरिं, भुंजित्ता केत्तियाणि वि दिणाणि । पडिवन्नो पव्यजं, आयाचिंतो इह यसामि ॥१२॥ एमाऽऽइ जा पयंपइ, अमियगती ताव मयणपडिरूवा । ओयरिया गयणाउ, दोण्णि विज्जाहरकुमारा ॥१३॥
227