________________
संवेगरंगशाला श्लोक नं. ८११४-८१४८
महिलासंसर्गे दोषाः त्यागे गुणाः तद्विषये उपदेशः च अभ्यन्तरबाह्यग्रन्थयोः स्वरूपम् साहुं नमंसिऊणं, अभिवंदेऊण चारुदत्तं च । आसीणा धरणीए, भालोवरि रइयकरकमला एत्थंतरम्मि मणिमय-मउडोणामियसिरो सुरो एइ । वंदइ य चारुदत्तं, पढमं पच्छा तवस्सिं पि अह विम्हिएहिं विज्जाहरेहिं, पुट्ठो सुरो अहो ! कम्हा । साहुं मोतुण तुमं, पडिओ गिहिणो पएसुं ति भणियं सुरेण एसो, धम्मगुरू मज्झ चारुदत्तो त्ति । पावाविओ इमेणं, दिंतेणं जिणणमोक्कारं मरणम्मि अजो हुंतो, देवसिरिं एरिसं सुदुल्लंभं । एतो च्चिय जाणामि, मुणिणो सव्यन्नुणो य जओ वृत्तो य चारुदत्तो, सुरेण भो ! वरसु संपड़ वरं ति । एज्जासि सुमरणम्मि, इय भणिओ चारुदत्तेण देवो गओ सथामं तत्तो विज्जाहरेहिं गुणवं ति । पउरमणिकणयसंभार- भरियगुरुए विमाणम्मि आरोविऊण चंपा - पुरीए नेऊण निययभवणम्मि । मुक्को य चारुदत्तो पत्तो य समुन्नद्धं परमं इय दुट्ठसिट्ठगोट्ठी-फलाई आलोइउं इहभवे वि । निम्मलगुणड्ढसुवियड्ढ - बुड्ढसेवाए जइयव्यं किंच“महिलासंसर्गेोषाः त्यागे गुणाः तद्विषये उपदेशः च "
निच्चं वुड्ढसहावे, तरुणे वुड्ढे य सुट्ठ सेवंता । तह गुरुकुलमऽमुयंता, चरंति बंभव्ययं धीरा कामाऽणिलेण हिययं, पचलइ पुरिसस्स अप्पस्सारस्स । पेच्छंतस्स य बहुसो, इत्थीयणवयणरमणाणि | मंथरगइठाणचिलास -हासबिब्बोयहावभावेहिं । सोहग्गरूवलावन्न - लट्ठसंठाणचेट्ठाहिं अद्धऽच्छिपेच्छिएहिं वि, विसेसदरहसियजंपियव्वेहिं । सरसपइक्खणसंलाव - ललियलीलाइयव्येहिं पयईए सिणिद्धेहिं, पयईए मणोहरेहिं पाएणं । थीसंतिएहिं पुरिसो, रहमिलणेहिं च खुभइ तओ | कमवड्ढियपीइरइ - पावियवीसंभपणयपसरो य । लज्जालुओ वि पुरिसो, किं किं तं जं न वि करेइ | तथाहि
॥१४॥
॥१५॥
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
રા
॥२८॥
॥२९॥
॥३०॥
॥३१॥
॥३२॥ ॥३३॥
॥३५॥
કો
| पिइमाइमित्तगुरुसिट्ठ-लोयरायाऽऽइसंतियं लज्जं । गउरवमऽवरोहं परि चयं च दूरेण परिहरइ कितिं अत्थविणासं, कुलक्कमं पाविए य धम्मगुणे । करचरणकन्ननासाऽऽइ - लुंपणं पि हु न पेहेज्जा संसग्गीमूढमणो, मेहुणरमिओ विमुक्कमज्जाओ । पुव्यावरमऽगणेंतो, किमऽकिच्चं जं न आयरइ | इंदियकसायसन्ना - गारवपमुहा सहावओ सव्वे । संसग्गिलद्धपसरे, पुरिसे अचिरा वियंभंति थेरो बहुस्सुओ वि हु, पमाणभूओ मुणी तवस्सी वि । अचिरेण लहड़ दोसं, महिलावग्गस्स संसग्गा किं पुण तरुणा अबहु- स्सुयाऽऽइणो सरुइचारिणो मंदा । तस्संसग्गीए, मूलओ, (ते) विनट्ठ च्चिय भवंति ॥ ३४ ॥ महिलासंसग्गीए, अमाणुसाऽडविकडिल्लवासी वि । नइकूलवालगमुणी, विडंबणं पाविओ परमं जो महिलासंसग्गिं, विसं य दूराउ चेव परिहरइ । नित्थरइ बंभचेरं, जावज्जीवं अकंपं सो अवलोयणमेत्तेण वि, जं मुच्छं ताओ देंति पुरिसस्स । तेण हयमहिलियाणं, नयणाई विसाऽऽलयाई फुडं ॥३७॥ मारेइ एक्कसिं चिय, तिव्यविसभुयंगवग्गसंसग्गी । इत्थीसंसग्गी पुण, अनंतखुत्तो नरं हणइ રૂા इय वयवणमूलऽग्गिं थीसंसग्गिं सया वि जो चयइ । स सुहेण बंभचेरं, नित्थरइ जसं च वित्थरइ ॥३९॥ ता खवग! विसयवंछा, जड़ होज्ज कयाइ मोहदोसेण । तह वि हु होसु उवउत्तो, पंचविहे इत्थियेरग्गे ॥४०॥ जायं पंकम्मि जलम्मि, वड्ढियं पंकयं जह न तेहिं । लिप्पड़ मुणी वि एवं विसयसलिलइत्थिपंकेहिं ॥४१॥ बहुदोससावयगणे, मायामाइण्डियासणाहम्मि । कुमइगहणे वि मुणी, न मुज्झइ इत्थिरन्नम्मि सव्यम्मि इत्थिवग्गम्मि, अप्पमत्तो सया सुवीसत्थो । बंभवयं णित्थरइ, चरितमूलं सुगइहेउं मज्झन्हतिक्खसूरं व इत्थिरूवं न पासइ चिरं जो । खिप्पं पडिसाहरइ य, दिट्ठि सो नित्थरइ बंभं
॥४२॥ "જો
॥४४॥
किं जंपड़ कह पासइ, परो ममं कहमऽहं च वट्टामि । इइ जो सयाऽणुवेहइ, सो दढबंभव्यओ होइ ॥ ४५॥ | जोव्वणजलहिं दरहसिय- 1 जंपिउम्मीचियं विसयसलिलं । धण्णा समुत्तरंती, महिलामगरेहिं अच्छिक्का “अभ्यन्तरबाह्यग्रन्थयोः स्वरूपम् "
॥४६॥
अब्भिन्तरबाहिरिए, सव्वे गंथे तुमं विवज्जाहि । कयकारियअणुमईहिं, मणवइकाएहिं तत्थ इहं मिच्छत्तं वेयतिगं, जाणसु हासाऽऽइयाण छक्कं च । कोहाऽऽईण चउक्कं चोद्दस अब्भिन्तरा गंथा 1. जंपिउम्मीचियं = जल्पितोर्मिचितम्।
॥४७॥ ॥४८॥
228