Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ८०७६-८११३
चारुदत्तदृष्टान्तः ता उत्तिन्नो जलहिं, पत्तो य कर्हिपि रायउरनयरे । दिट्ठो य तहिं एक्को, रवि व्य रुइरो तिदंडिमुणी ॥६॥ पुट्ठो य तेण कतो, तुमं ति सिट्ठा य चारुदत्तेणं । सव्व च्चिय नियवत्ता, भणियं च तिदंडिणा वच्छ! ॥७७॥ एहि करेमि धणडढं, बच्चामो पव्वयं रसं तत्तो । आणित्ता चिरदिटुं, पच्चइयं कोडियेहं ति
॥८॥ पडियन्नं इयरेणं, गया य ते दो वि पव्वयनिगुंजे । कीणासवयणभीमा, दिट्ठा रसकूविया य तहिं ॥७९॥ युत्तो तिदंडिणा सो, भद्द! इहं पविस तुंबयं घेत्तुं । रज्जुमडवलंबिऊणं, पुणो वि लहु नीहरिज्जासि ॥८॥ तो रज्जबलेणं सो, तीए पविठ्ठो अईव उंडाए । ठाऊण मेहलाए, जाव रसं गेण्हिउं लग्गो
॥८१॥ ताव निसिद्धो केणइ, मा मा भो भद्द! गेन्हसु रसं ति । भणियं च चारुदत्तेणं, को तुमं मं निवारेसि ॥८२॥ तेणं पयंपियं उयहि-भिन्नपोओ अहं इहं वणिओ । धणलुद्धो रसहेउं, तिदंडिणा रज्जुणा खित्तो ॥८॥ रसभरियतुम्बए अप्पि-यम्मि पावेण उज्झिओ एवं । रसविवरपूयणत्थं, छगलो व्य सज्जसिद्धिकए ॥४॥ रसखद्धऽद्धसरीरो, वट्टामि य इण्हि कंठगयजीयो । जइ अप्पिहिसि रसं से, ता तुममऽवि इय विणस्सिहिसि ॥८५॥ ढोएसु मे अलाबु, जेणं भरिऊण ते समप्पेमि । एवं तेणं वुत्ते, तमप्पियं चारुदत्तेण
૮દ્દા अह रसभरिए तेणं, उवणीए तम्मि चारुदतेण । तत्तो उत्तरणत्थं, रेण संचालिया रज्जू आयडिढउमाउडरद्धो, तं च तिदंडी रसं समीहंतो । नवरं न चारुदत्तं, उत्तारइ जाव कहमवि य ॥८८॥ ताव रसो परिचत्तो, कूवे च्चिय झत्ति चारुदत्तेण । तो सो सरज्जुओ च्चिय, रुसिएण तिदंडिणा मुक्को ॥८९॥ पडिओ य मेहलाए. एतो नो जीवियं ति चिंतंतो । क्यसाऽऽगारअणसणो, परमेट्टि सरिउमाऽऽरद्धो ॥९॥ भणिओ य तेण वणिणा, अईयदिणे इह रसं गया पाउं । गोहा जड़ एज्ज पुणो, ता तुज्झ हवेज्ज नीहरणं ॥११॥ एवं सोऊणं सो, ईसिं उवलद्धजीवियव्याडसो । पंचनमोक्कारपरो, जावडच्छइ ताव अन्नदिणे ॥९२॥ गोहा समागया तं, रसं च पाऊण निक्खमंती सा । पुच्छम्मि दढं गहिया, जीयत्थं चारुदत्तेण ॥९ ॥ उत्तारिओ य तीए, तत्तो अच्वंतजायपरितोसो । गंतुं पुणो पयट्टो, उतिण्णो कहवि कंतारं । ॥१४॥ एगम्मि य कुग्गामे, मिलिओ रुद्दो ति माउलगमित्तो । तेणेय तओ सद्धिं, टंकणदेसम्मि संपत्तो ॥९५॥ तत्थ य सुवन्नभूमी-गमणकए दो अजे दढे घेत्तुं । चलिया पत्ता दूरे, युत्तो रुद्देण तो इयरो ॥९६॥ भाय! न एत्तो गंतुं, तीरिजइ ता इमे अजे हणिउं । कीरंति भत्थाओ, अभंतरनिहियरोमाउ ॥९७॥ तासु य सत्थं गेण्हिय, पविसिज्जइ जेण आमिसाउडसाए । घेत्तूणं भारुंडा, सुवन्नभूमीए मेल्लंति . ॥१८॥ तत्थ य संपत्ताणं, होही विउला सुवन्नसंपत्ती । उप्पण्णघिणेण तओ, पयंपियं चारुदत्तेणं
॥१९॥ मा मा एवं उल्लवसु, भद्द! को पावमेरिसं काही । जं जीववहेण धणं, तं मज्झ कुले वि मा होउ ॥८१००॥ रुद्देण जंपियमऽहं, निययअजे निच्छियं हणिस्सामि । किं तुज्झ एत्थ तत्तो, उब्विग्गमणो ठिओ इयरो ॥१॥ अह हणिउं पारद्धो, रुद्देण अजो सुनिग्घिणमणेण । ठाऊण कन्नमूले, अजस्स अह चारुदत्तेणं . भणिओ पंचाऽणुव्यय-सारो परमेट्ठिपंचनवकारो । तस्सुइसुहभावेण य, मरिऊण अजो सुरो जाओ ॥३॥ तखल्लाए ततो, पक्खिविउं चारुदत्तमियराए । अजखल्लाए य सयं, सो रुद्दो लहु पविट्ठो ति तो आमिसलोलेहिं, भारुडेहिं दुवे वि उक्खिता । णवरं वच्वंताणं, पक्खीणं परोप्परं जुज्झे
॥५॥ पडिओ चंचुपुडाओ, सलिलोवरि कहऽवि चारुदत्तो तं । सत्थेण भिंदिऊणं, गभाओ इव विणिक्वंतो ॥६॥ एवंविहवसणाई, अणिट्ठसंगेण पाविओ इण्हिं । जह सिट्ठसंगतो सिरि-मडणुपत्तो सो तहा सुणसु तं जलमुल्लंपित्ता, संनिहिए सो गतो रयणदीये । तं च पलोएमाणो, आरूढो सेलकूडम्मि
॥८॥ काउस्सग्गेण ठियं, अमियगई नाम चारणं समणं । तत्थ य दटुं वंदइ, पहरिसपुलयंचियसरीरो ॥९॥ मुणिणा वि काउसग्गं, पाराविय दिन्नधम्मलाभेण । भणियं कह दुग्गे इह, समागओ चारुदत्त! तुमं ॥१०॥ सुमरसि किं न महायस!, जं तुमए हं पुरीए चंपाए । सत्तुब्बद्धो काणण-गएण परिमोइओ पुव्वं ॥११॥ विज्जाहररज्जसिरिं, भुंजित्ता केत्तियाणि वि दिणाणि । पडिवन्नो पव्यजं, आयाचिंतो इह यसामि ॥१२॥ एमाऽऽइ जा पयंपइ, अमियगती ताव मयणपडिरूवा । ओयरिया गयणाउ, दोण्णि विज्जाहरकुमारा ॥१३॥
227
Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308