Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
९५
संवेगरंगशाला श्लोक नं. ८१८४-८२१६
महाव्रतानाम् अरक्षणे दोषाः कोहाओ लोभाओ, भयाओ अस्सच्चसंभवो पायं । तो ताण चायओ चेव, बीयवयभावणा तिन्नि ॥८४॥ पहमाह पहसंदिदै, अणजाणावेज्ज ओग्गहं विहिणा । इहरा भावअदत्तं ति, तइयवयभावणा पढमा ॥८५॥ अह दव्वाऽऽईचउहा-Sणुन्नवणं कारवेज्ज सागरियं । तस्सीमाऽवगमकए, तइयव्ययभावणा बीया ॥८६॥ कयसीम चिय विहिणा, सेवेज्जाऽवग्गहं सया इहरा । होज्ज अदत्तं एवं च, तइयवयभावणा तइया ટળી साहम्मियसामण्णं, अण्णं पाणं च तेहिं गुरुणा य । अणुजाणियं असंतस्स, तइयवयभावणा तुरिया ૮૮ मासाऽऽइकालमाणं, पंचकोसाऽऽइखेत्तरुयं च । गीयत्थसमंतुज्जय-विहारिसाहम्मियगुणाण
॥८९॥ ओग्गहमऽह तव्यसहिं, तदडणुण्णापुव्वगं निसेवेज्जा इहर होज्ज अदतं ति, तइयवयभावणा चरिमा ॥९०॥ सुसिणिद्धमऽइपमाणं, आहारं परिहरेज बंभवई । एवं चिय संजायइ, उत्थवयभावणा पढमा ॥९१॥ | सिंगारदव्वजोगं, सरीरनहदन्तकेससंठप्पं । भूसाकए न कुज्जा, चउत्थवयभावणा बीया
॥९२॥ इत्थीगइंदियाई, सरागचेट्ठाउ नो मणे कुज्जा । जोएज्जा वि न एयं, चउत्थवयभावणा तइया
॥९३॥ पसुपंडगइत्थीहिं, संसत्तं वसहिमऽऽसणं सयणं । परिहरमाणस्स भवे, चउत्थवयभावणा तुरिया
॥९४॥ इत्थीण केवलाणं, तविसयं या कहं अकहमाणो । पुवरयं असरंते, चउत्थवयभावणा चरिमा अमणुन्नेयरसद्दाइ-विसयपणगे पओसगेहीओ । अकुणंतस्स उ जायइ, पंचमवयभावणापणगं
॥९६॥ इय पंचमहव्ययभावणाण, पणुवीसई पि भावेसु । सुंदर! इच्छंतो अप्प-यम्मि परमं वयदढतं ॥९७॥ इहरा पडुपवणपणोल्लमाण-नववणलयासमाणमणो । तेसु अणवट्ठियप्पा, पाविहिसि न तप्फलं खवग! ॥९८॥ ता भो देवाणुपिया!, पंचसु वि महव्वएसु वि महब्बएसु होज्ज दढो । एएसु वंचिओ जो, स वंचिओ सयलठाणेसु॥१९॥
___“महाव्रतानामरक्षणे दोषाः" - जह तुंबस्स दढतं, विणा न अरया सज्जकरणखमा । एवं महव्वएसु वि, अदढस्स असेसधम्मगुणा ॥८२००॥ जह तरुणो साहपसाह-पुप्फफलकारणं भवे मूलं । एयं धम्मगुणाण वि, मूलं सुमहव्वंयदढतं
॥१॥ घुणखद्धमज्झसारो, नाडलं खंभो जहा घरं धरिउं । एवं वएसु अदढो, पोढो वोढुं न धम्मधुरं
રા अदढा छिड्डजुया वि य, भंडं नाया जहा न वोढुमडलं । एवं वएसु अदढो, अइयारजुओ य धम्मगुणे ॥३॥ अदढो छिड्डजुओ वि य, नाडलं कुंभो जहा जलं परिउं । एवं वएसु अदढो अइयारजुओ य धम्मगुणे ॥४॥ अन्नं चभमिया भमंति भमिहिंति, एत्थ वित्थिण्णभवसमुद्दम्मि । एयाणमडणत्थित्ते अदढते साइयारते ॥५॥ अन्नं च तुमं सुंदर!, सम्म संविग्गमाणसो होउं । पुवरिसिभासियाई, परिभावेज्जसु इमाई जहा
દા संसारो य अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहव्ययतुंगो, पागारो भेल्लिओ जेण
॥७॥ महव्ययअणुव्ययाई, छड्डेउं जो तवं चरइ अन्नं । सो अन्नाणी मूढो, नायबुद्दो' मुणेयव्यो सीलव्ययाइं जो बहुफलाई, हंतूण सोक्खमहिलसइ । धीदुब्बलो तवस्सी, कोडीए कागणी किणइ ॥९॥ अन्नं च चउबिहमिलिय-सयलसिरिसंघरंगमज्झम्मि । भीमभववाहिविहुरो, अन्नत्तो ताणमडलभंतो ॥१०॥ एसो महाउणुभायो, वेज्जाण व अम्ह सरणमडल्लीणो । ता अणुकंपेयव्यो, इय बुद्धीए सुहगुरूहिं ॥११॥ एयाई तुज्झ सुंदर!, निवेसियाई अणुग्गहपरेहिं । ता होसु इमेसु दढो, होउं कुवियप्पविप्पजढो ॥१२॥ जह नाम सारगब्भो, खंभो भारं गिहस्स वोढुमडलं । एवं वएसु सुदढो, पोढो योढुं सुधम्मधुरं ॥१३॥ सव्वंडगेसुं पि दढो, गोणो जह होइ भरमजलं वोढुं । एवं वएसु सुदढो, पोढो वोढुं सुधम्मधुरं ॥१४॥ | सुदिढंगी निच्छिड्डा, भंडं योढुं जहा अलं नाया । एवं वएसु वि दढो, निरईयारो य धम्मगुणे ॥१५॥ | कुंभो वि जह दढंगो, अखंडछिड्डो अलं जलं धरिउं । एवं वएसु वि दढो, निरईयारो य धम्मगुणे ॥१६॥ तिन्ना तरंति तरिहिंति, एत्थ वित्थिण्णभवसमुद्दम्मि । एयाणं सब्भावे, सुदढते निरइयारते
॥१७॥ धण्णाणमेयलाभो, धण्णाणं चिय इमेसु सुदढतं । धन्नाणं चिय एएसु, निरइयारत्तणं पमं
॥१८॥ पंचमहव्ययरयणाई, ता तुम पाविउं सुदुलहाई । मा उज्झेजसु एओ-यजीवणं मा करेज्जसु य ॥१९॥ 1. (बुड्डो) B | 2. कुणेज्जसु पाठां० ।
230
Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308