________________
९५
संवेगरंगशाला श्लोक नं. ८१८४-८२१६
महाव्रतानाम् अरक्षणे दोषाः कोहाओ लोभाओ, भयाओ अस्सच्चसंभवो पायं । तो ताण चायओ चेव, बीयवयभावणा तिन्नि ॥८४॥ पहमाह पहसंदिदै, अणजाणावेज्ज ओग्गहं विहिणा । इहरा भावअदत्तं ति, तइयवयभावणा पढमा ॥८५॥ अह दव्वाऽऽईचउहा-Sणुन्नवणं कारवेज्ज सागरियं । तस्सीमाऽवगमकए, तइयव्ययभावणा बीया ॥८६॥ कयसीम चिय विहिणा, सेवेज्जाऽवग्गहं सया इहरा । होज्ज अदत्तं एवं च, तइयवयभावणा तइया ટળી साहम्मियसामण्णं, अण्णं पाणं च तेहिं गुरुणा य । अणुजाणियं असंतस्स, तइयवयभावणा तुरिया ૮૮ मासाऽऽइकालमाणं, पंचकोसाऽऽइखेत्तरुयं च । गीयत्थसमंतुज्जय-विहारिसाहम्मियगुणाण
॥८९॥ ओग्गहमऽह तव्यसहिं, तदडणुण्णापुव्वगं निसेवेज्जा इहर होज्ज अदतं ति, तइयवयभावणा चरिमा ॥९०॥ सुसिणिद्धमऽइपमाणं, आहारं परिहरेज बंभवई । एवं चिय संजायइ, उत्थवयभावणा पढमा ॥९१॥ | सिंगारदव्वजोगं, सरीरनहदन्तकेससंठप्पं । भूसाकए न कुज्जा, चउत्थवयभावणा बीया
॥९२॥ इत्थीगइंदियाई, सरागचेट्ठाउ नो मणे कुज्जा । जोएज्जा वि न एयं, चउत्थवयभावणा तइया
॥९३॥ पसुपंडगइत्थीहिं, संसत्तं वसहिमऽऽसणं सयणं । परिहरमाणस्स भवे, चउत्थवयभावणा तुरिया
॥९४॥ इत्थीण केवलाणं, तविसयं या कहं अकहमाणो । पुवरयं असरंते, चउत्थवयभावणा चरिमा अमणुन्नेयरसद्दाइ-विसयपणगे पओसगेहीओ । अकुणंतस्स उ जायइ, पंचमवयभावणापणगं
॥९६॥ इय पंचमहव्ययभावणाण, पणुवीसई पि भावेसु । सुंदर! इच्छंतो अप्प-यम्मि परमं वयदढतं ॥९७॥ इहरा पडुपवणपणोल्लमाण-नववणलयासमाणमणो । तेसु अणवट्ठियप्पा, पाविहिसि न तप्फलं खवग! ॥९८॥ ता भो देवाणुपिया!, पंचसु वि महव्वएसु वि महब्बएसु होज्ज दढो । एएसु वंचिओ जो, स वंचिओ सयलठाणेसु॥१९॥
___“महाव्रतानामरक्षणे दोषाः" - जह तुंबस्स दढतं, विणा न अरया सज्जकरणखमा । एवं महव्वएसु वि, अदढस्स असेसधम्मगुणा ॥८२००॥ जह तरुणो साहपसाह-पुप्फफलकारणं भवे मूलं । एयं धम्मगुणाण वि, मूलं सुमहव्वंयदढतं
॥१॥ घुणखद्धमज्झसारो, नाडलं खंभो जहा घरं धरिउं । एवं वएसु अदढो, पोढो वोढुं न धम्मधुरं
રા अदढा छिड्डजुया वि य, भंडं नाया जहा न वोढुमडलं । एवं वएसु अदढो, अइयारजुओ य धम्मगुणे ॥३॥ अदढो छिड्डजुओ वि य, नाडलं कुंभो जहा जलं परिउं । एवं वएसु अदढो अइयारजुओ य धम्मगुणे ॥४॥ अन्नं चभमिया भमंति भमिहिंति, एत्थ वित्थिण्णभवसमुद्दम्मि । एयाणमडणत्थित्ते अदढते साइयारते ॥५॥ अन्नं च तुमं सुंदर!, सम्म संविग्गमाणसो होउं । पुवरिसिभासियाई, परिभावेज्जसु इमाई जहा
દા संसारो य अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहव्ययतुंगो, पागारो भेल्लिओ जेण
॥७॥ महव्ययअणुव्ययाई, छड्डेउं जो तवं चरइ अन्नं । सो अन्नाणी मूढो, नायबुद्दो' मुणेयव्यो सीलव्ययाइं जो बहुफलाई, हंतूण सोक्खमहिलसइ । धीदुब्बलो तवस्सी, कोडीए कागणी किणइ ॥९॥ अन्नं च चउबिहमिलिय-सयलसिरिसंघरंगमज्झम्मि । भीमभववाहिविहुरो, अन्नत्तो ताणमडलभंतो ॥१०॥ एसो महाउणुभायो, वेज्जाण व अम्ह सरणमडल्लीणो । ता अणुकंपेयव्यो, इय बुद्धीए सुहगुरूहिं ॥११॥ एयाई तुज्झ सुंदर!, निवेसियाई अणुग्गहपरेहिं । ता होसु इमेसु दढो, होउं कुवियप्पविप्पजढो ॥१२॥ जह नाम सारगब्भो, खंभो भारं गिहस्स वोढुमडलं । एवं वएसु सुदढो, पोढो योढुं सुधम्मधुरं ॥१३॥ सव्वंडगेसुं पि दढो, गोणो जह होइ भरमजलं वोढुं । एवं वएसु सुदढो, पोढो वोढुं सुधम्मधुरं ॥१४॥ | सुदिढंगी निच्छिड्डा, भंडं योढुं जहा अलं नाया । एवं वएसु वि दढो, निरईयारो य धम्मगुणे ॥१५॥ | कुंभो वि जह दढंगो, अखंडछिड्डो अलं जलं धरिउं । एवं वएसु वि दढो, निरईयारो य धम्मगुणे ॥१६॥ तिन्ना तरंति तरिहिंति, एत्थ वित्थिण्णभवसमुद्दम्मि । एयाणं सब्भावे, सुदढते निरइयारते
॥१७॥ धण्णाणमेयलाभो, धण्णाणं चिय इमेसु सुदढतं । धन्नाणं चिय एएसु, निरइयारत्तणं पमं
॥१८॥ पंचमहव्ययरयणाई, ता तुम पाविउं सुदुलहाई । मा उज्झेजसु एओ-यजीवणं मा करेज्जसु य ॥१९॥ 1. (बुड्डो) B | 2. कुणेज्जसु पाठां० ।
230