________________
संवेगरंगशाला श्लोक नं. ८२२०-८२५५
उज्झिकादिदृष्टान्तः - चतुःशरणस्वीकारवर्णनम् इहरा तुमं पि उज्झिय-भोगवतीओ जहा तहा एत्थ । लद्धं जहन्नपयविं, अजसमऽसोक्खं च पाविहिसि ॥२०॥ तो होसु दढचित्तो, पंचमहव्वयथुराधरणधवलो । पालेज्ज इमाई सयं, अण्णेसि पि य पयासेज्ज ॥२१॥ पत्तो उत्तमपयविं, कित्तिं च सया वि होहिसि सुहीओ । धणनामसेट्ठिसुण्हाउ, रक्खिया रोहिणीउ जहा ॥२२॥ तहाहि
“उज्झिकादिदृष्टान्तः" । रायगिहे धणसेट्ठी, धणपालाऽऽई सुया उ चत्तारि । उज्झियभोगवतीरक्खि-या य तह रोहिणी वहुया ॥२३॥ वयपरिणामे चिंता, गिहं समप्पेमि तासि पारिच्छा । भोयणसयणनिमंतण-भुत्ते तब्बंधुपच्चक्खं ॥२४॥ पत्तेयं अप्पिणणं, पालेज्जह मग्गिया य देज्जाह । इय भणिउमाऽऽयरेणं, पंचण्हं सालिकणयाणं ॥२५॥ पढमाए उज्झिया ते, बीयाए छोल्लिया य तइयाए । बंधण करंडिरक्खण, चरिमाए रोविया विहिणा ॥२६॥ कालेणं बहुएणं, भोयणपुव्वं तहेव जायणया । पढमा सरणविलक्खा, तह बीया तइय अप्पिणणं ॥२॥ चरिमाए कुंचिगाओ, खित्ताओ तुम्ह वयणपालणया । सा एवं चिय इहरा, सत्तिविणासा न सम्म ति ॥२८॥ तब्बंधूणऽभिहाणं, तुझे कल्लाणसाहगा मे ति । किं जुत्तमेत्थ मज्झं, ते आहु तुम मुणेसि ति ॥२९॥ तत्तो य कज्जउज्झण-कोट्ठगभंडारगिहसमप्पणया । जाहासंखमिमीणं, नियज्जं साहुवाओ य ॥३०॥
जह नाइजणो तहा समणसंघो । जह वहया तह भव्या, जह सालिकणा तह वयाई ॥३१॥ जह सा उज्झियनामा, उज्झियसाली जहत्थअभिहाणा । पेसणगारित्तेणं, असंखदुक्खक्खणी जाया ૨૨ तह भव्यो जो कोई, संघसमक्खं गुरुहिं दिन्नाई । पडिवज्जिउं समुज्झइ, महव्ययाई महामोहा ॥३३॥ सो इह चेव भवम्मि, जणाण धिक्कारभायणं होइ । परलोए उ दुहत्तो, नाणाजोणीसु संचरइ ॥३४॥ जह या सा भोगवई, जहत्थनामोवभुत्तसालिकणा । पेसणविसेसकारि-तणेण पत्ता दुहं चेव
વરેલા तह जो महव्वयाई, उवभुंजड़ जीविय ति पालेंतो । आहाराऽऽइसु सत्तो, चत्तो सिवसाहणिच्छाए ॥३६॥ सो एत्थ जहिच्छाए, पावइ आहारमाऽऽई लिंगि त्ति । विउसाण नाऽइपुज्जो, परलोगम्मि दुही चेव ॥३७॥ जह वा रक्खियवहुया, रक्खियसालीकणा जहत्थक्वा । परिजणमण्णा जाया, भोगसुहाइं च संपत्ता ॥३८॥ तह जो जीवो सम्म, पडिवज्जित्ता महब्बए पंच । पालेइ निरइयारे, पमायलेसं पि वज्जितो . ॥३९॥ सो अप्पहिएक्करई, इहलोगम्मि वि विऊहिं पणयपओ । एगंतसुही जायइ, परम्मि मोक्खं पि पावेड़ जह रोहिणी उ सुण्हा, रोवियसाली जहत्थनामा उ । वढिता सालिकणे, पत्ता सव्वस्ससामित्तं . ॥४१॥ तह जो भव्यो पाविय, ययाई पालेड़ अप्पणा सम्म । अन्नेसि वि भव्याणं, देइ अणेगेसि सुहहेउं ॥४२॥ सो इह संघपहाणो, जुगप्पहाणो त्ति लहइ संसदं । अप्पपरेसिं कल्लाण-कारओ गणहरपहु व्य ॥४३॥ तित्थस्स बुड्ढिकारी, अक्वेवणओ कुतित्थियाऽऽईणं । विउसनरसेवियकमो, कमेण सिद्धिं पि पायेइ ॥४४॥ | एवमऽणुसट्ठिदारे, सवित्थरत्थं मए समक्खायं । पंचमहव्ययरक्खा-नामं दसमं पडिद्दारं
॥४५॥ एतो कमाउणुपत्तं, प्रमपवित्तत्तजणणसुनिमित्तं । चउसरणगमणनामे-गारसमऽक्नेमि पडिदारं ॥४६॥ अरहन्तसिद्धसाहू-जिणथम्मचउक्कमिममऽहो खवग! । सरणत्तेण पवज्जसु, कयवयरक्खाविहाणो वि . ॥४७॥ तत्थ
"चतुःशरणस्वीकारवर्णनम्" निट्टियनाणाऽऽवरणे, अप्पडिहयनाणदंसणपयारे । भीमभयभमणकारण-विद्धंसणपतअरुहन्ते
૪૮ના सब्बुत्तमचारित्ते, सब्युत्तमलक्खणंडकियसरीरे । सव्वुतमगुणकलिए, सव्वुत्तमपुन्नपब्भारे ।
॥४९॥ सव्यजगज्जीवहिए, सव्वजगज्जीवपरमबंधुजणे । अरिहंते भगवंते, सुंदर! सरणं पवजाहि
॥५०॥ सव्यंगनिक्कलंके, समत्थतेलोक्कनहयलमयंके । परिगलियपावपंके, दुहत्तजयजीवजणयंके
॥५१॥ परमगरुयाउणुभावे, परमपयपसाहगे परमपुरिसे । परमप्पाणे परमे-सरे य तह परमकल्लाणे
॥५२॥ सब्भूयभावपरमत्थं-देसगे भूसगे य भुवणस्स । अरिहंते भगयंते, सुंदर! सरणं पवज्जाहि ।
॥५३॥ भवियजणकुमुयचंदे, तइलोक्कपयासणेक्कदिणनाहे । संसारसरणरीणंडगि-वग्गवीसामथामे य. ॥५४॥ परमाऽइसयसमिद्धे, अणंतबलविरियसत्तसंजुत्ते । भीमभवजलहिमज्जत-जंतुगणजाणवते य
॥५५॥
231