Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ७८५६-७८६५
यवमुनिदृष्टान्तः - पञ्चमहाव्रतनामक दशमंद्वारम् वइयरमिमं च नाउं, जवराया जायगाढनिब्बेओ । पुतं रज्जे ठविउं, सुगुरुसमीवम्मि पव्वइओ
॥५९॥ अणुसासिज्जतो वि हु, न तहा पाढम्मि सो समुज्जमइ । पुत्तप्पडिबंधेण य, पुणो पुणो एइ उज्जेणिं ॥६०॥ अह अन्नया कयाई, उज्जेणिपुरिं पडुच्च वच्चंतो । जवखेत्तरखणुज्जय-मडइनिहुयमिओतओ हुंतं ॥६१॥ अणसरिय रासहं खेत्त-सामिणा फडगिराए भण्णंतं । पायडियभावमेयं, खंडसिलोगं निसामेत्था ॥६२॥ "आधावसि पधावसि, ममं चेव निरिक्खसि । लक्खितो ते मए भावो, जवं पत्थेसि गद्दहा!" ॥६३॥ एयं च सिलोगं कोउगेण, अवधारिऊण सो साहू । गंतुं पहे पयट्टो, नवरं एगत्थ ठाणम्मि
૬૪ો रममाणेहिं डिंभेहिं, खिप्पमाणा कहिं पि बिलमज्झे । पडिया अमुणिज्जती, अडोल्लिया तं च सव्वत्थ ॥६५॥ मगंति डिंभाई, निउणं जा नेय कहवि पेच्छंति । ता तं बिलं पलोइय, डिंभेणेक्कण पढियमिमं ॥६६॥ "इओ गया इओ गया, मग्गिज्जती न दीसइ । अहमेयं वियाणामि, बिले पडिया अडोल्लिया" ॥६॥ सोच्चा इमो वि मुणिणा, कोऊहलओऽवधारिओ सम्म । पत्तो य स उज्जेणिं, ठिओ गिहे कुंभयारस्स ॥६८॥ तत्थ वि य कुंभयारो, भयभीयमिओतओ पलायंतं । मूसगमाउडसज्ज इम, खंडसिलोगं पढेइ : "सुकुमालया भद्दलया, रत्तिं हिंडणसीलया । दीहपिट्ठस्स बीहेहि, नत्थ ते ममओ भयं"
॥७॥ एसो वि रायरिसिणा, जवेण अवधारिओ सिलोयतियं । एयं च विभावेंतो, अच्छइ सो धम्मकिच्चपरो ॥१॥ नवरं पुव्याऽणुसयं, किंपि यहंतेण दिग्घपिटेण । तव्यसहीए विविहाऽऽ-उहाणि ठविउं णियो भणिओ ॥७२॥ सामन्नपराभग्गो, रज्जत्थमिहाऽऽगओ तुहं जणगो । पत्तियसि जड़ न मज्झं, ता तव्वसहीए पेहेसु ॥७३॥ विविहाई आउहाई, विविहपयारेहिं नूमियाइं तओ । पेहावियाई रन्ना, दिट्ठाणि य ताइं तह चेव ॥४॥ रज्जाऽवहारभीओ, तयऽणु णियो दिग्घपिट्ठपरियरिओ । लोयाऽववायरक्खण-कएण रयणीए घेत्तूण ॥५॥ नीलपहोलिकरालं, करयालं कुंभयारभवणम्मि । केणइ अमुणिज्जतो, गतो लहुं साहुहणणट्ठा ॥६॥ एत्थंतरम्मि मुणिणा, कहंपि पढिओ स पढमसिलोगो । रन्ना नायं नृणं, अइसेसी एस नाओम्हि ॥७७॥ अह बीओ, वि हु पढिओ, मुणिणा तं पुण निसामिउं राया । विम्हइओ अहह! कहं, भइणीवित्तं पि नायंति॥८॥ अह तइओ वि हु पढिओ, तत्तो राया पवड्ढियाउमरिसो । चिन्तइ उज्झियरज्जो, कह मज्झ पिया पुणो रज्ज॥७९॥ वंछेइ नवरमेसो, पावाडमच्चो ममं विणासेउं । एवं कुणइ पयत्तं, ता दुट्ठमिमं हणेमि ति
૮૦ના सीसं से छिंदित्ता, कहेइ साहुस्स निययवुत्तंतं । तो सो सुयपढणे जाय-उज्जमो इय विचिंतेड़ ॥१॥ सिक्खियव्यं मणूसेण, अवि जारिसतारिस । पेछ खंडसिलोगेहिं, जीवियं परिरक्खियं
॥८२॥ एतो च्चिय पढणत्थं, पुरा ममं गुरुजणोऽणुसासिंतो । मुक्खत्तणेण य अहं, तइया थेवं पि न पढेतो ॥८३॥ जड़ मूढलोयरइयं पि, पढियमेवंफलं सुयं होइ । ता जिणवरप्पणीयं, कहं न होही महाफलयं . ॥८४॥ एवं विभाविउं सो, गओ समीये गुरुस्स दुविणयं । खामेत्ता जत्तेणं, पढिउं सुतं समारद्धो ॥५॥ जीयं संजमपरिपालणं च, एवं जयो समणुपत्तो । इयरो य जणगअविणा-सणेण कित्तिं च सुगतिं च ॥८६॥ इय सामन्नसुयस्स वि, पहावमुवलक्खिऊण खवग! तुमं । तेल्लोक्कपहुपणीए, सुयम्मि सव्याऽऽयरं कुणसु ॥८॥ एवं सम्मंनाणोवयोग-पडिदारमक्खियं एत्तो । पंचमहव्ययरक्खा-दारं दसमं पवक्वामि
૮૮ “पञ्चमहाव्रतरक्षाद्वारम्" - सम्मन्नाणोवओगस्स, होइ वयरवणं फलं । वरनिव्वाणनयरपहसं-दणाण ताणं पुण वयाण
॥८९॥ पढमं यहचाओ बीय-मडलीयविरई तइज्जगमडतेणं । मेहुणनिवित्ती तुरियं, पंचममपरिग्गहो तत्थ ॥९०॥ परिहर छज्जीयवहं, सम्मं मणवयणकायजोगेहिं । जीवविसेसे नाउं, जाजीवमिमे य ते जीवा
॥९ ॥ | पढविदगाऽगणिवाया, एक्केक्का सहमबायरा होति । साहारणपत्तेओ. दविहो य वणस्सई होइ ॥९२॥ साहारणो य दुयिहो, सुहमो तह बायरो य नायव्यो । पज्जत्ताडपज्जत्तग-भेया सव्ये वि बावीसं ॥९३॥ दुतिचउरिंदियविगला, पणिंदि सण्णी असन्निणो दुविहा । पज्जत्ताऽपज्जत्तग-भेएण तसा दसवियप्पा ॥१४॥ एमाऽऽइवियप्पेसुं, जीवेसु सया वि नायपरमत्थो । सव्वाऽऽयरमुवउत्तो, अप्पोवम्मेण कुणसु दयं ॥५॥ 1. नीलपहोलि० = नील = श्यामप्रभावलिकरालम् ।
221
Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308