Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 245
________________ संवेगरंगशाला श्लोक नं. ७८२४-७८५८ नाणं गिण्हड़ नाणं गुणेज्ज, नाणेण कुणड़ किच्चाई । इय संसारसमुद्द, नाणी नाणट्ठिओ तरड़ नाणं खु सिक्खियव्यं, नरेण लट्टूण दुल्लहं बोहिं । जइ इच्छा नाउं जे जीवस्स विसोहणं परमं सव्वत्थामेण सुयं घेत्तव्यं जहबलं तयो किच्चं । उस्सुतं कीरंतो, तयो वि न जओ गुणाय भवे किंच सम्यग्ज्ञानोपयोगनामक नवम्द्वारम् - यवमुनिदृष्टान्तः ॥२४॥ ॥२५॥ રા ॥३२॥ ॥३६॥ ॥३९॥ ॥४१॥ ॥४२॥ न हु मरणम्मि उयग्गे, सक्को बारसविहो सुयक्खंधो । सव्यो अणुचिंतेउं, धणियं पि समत्थचित्तेणं ता जो एक्कपयम्मि वि, संजोगं कुणड़ वीयरागमए । सो तेण मोहजालं, छिंदड़ अज्झप्पजोगेणं एक्कम्मि वि मोक्खनिबंधणम्मि, जो होड़ निच्चमाऽऽउत्तो । तं तस्स होइ नाणं, जेण विरागत्तणमुवे जे पयणुभत्तपाणा, सुयहेउं ते तयस्सिणो नेया । सुत्तविउत्ताण तयो, जरविहुराण व छुहामारो नाणेण वज्जणिज्जं यज्जिज्जड़ किज्जड़ य करणिज्जं । नाणी जाणड़ काउं, कज्जमऽकज्जं च वज्जेउं नाणसहियं चरितं नूणं संपायगं गुणसयाणं । एसा जिणाणमाऽऽणा, नऽत्थि चरितं विणाऽऽणाए जं नाणं तं करणं, जं करणं पययणस्स सो सारो । जो पययणस्स सारो, सो परमत्थो त्ति नायव्यो ॥३३॥ परमत्थगहियसारो, बंधं मोक्खं मुणेड़ जीवाणं । नाऊण बंधमोक्खं खवेइ भवसंचियं कम्मं ॥३४॥ नाऽदंसणिस्स नाणं, न य अन्नाणिस्स होंति चरणगुणा । अगुणस्स नत्थि मोक्खो, नत्थि असुत्तस्स निव्वाणं ||३५|| भद्दं बहुस्सुयाणं, सव्वत्थेसु परिपुच्छणिज्जाणं । नाणेणुज्जोयकरा, जे सिद्धिगएसु वि जिणेसु किं एत्तो लट्ठयरं, अच्छेरयरं व सुंदरतरं वा । चंदमिव जमिह लोया, बहुस्सुयमुहं पलोयंति चंदाउ नीड़ जोन्हा, बहुस्सुयमुहाउ नीड़ जिणवयणं । जं सोऊण मणूसा, तरंति संसारकंतारं चोद्दसपुव्यधरा जे, ओहिन्नाणी य केवली चेव । लोगुत्तमपुरिसाणं, तेसिं नाणं अभिन्नाणं 1 दढमूढमहाणम्मि वि, वरमेगो वि सुयसीलसंपन्नो । मा हु सुयसीलविगलं, काहिसि माणं पवयणम्मि ॥४०॥ तम्हा सुयम्मि जत्तो, कायव्यो होइ अप्पमत्तेणं । जेणऽप्पाणं परमऽवि, दुक्खसमुद्दाउ तारेइ नाणोवयोगरहितो, न तरइ नियचित्तनिग्गहं काउं । नाणं अकुसभूयं चित्तस्सुम्मत्तकारिणो व्व विज्जा जहा पिसायं, सुट्टु पउत्ता करेड़ पुरिसवसं । नाणं हिययपिसायं, सुठु पउत्तं तह करेड़ उवसमइ किन्हसप्पो, जह मंतेण विहिणा पउत्तेण । तह हिययकिन्हसप्पो, सुट्ट्यउत्तेण नाणेण आरन्नओ वि हत्थी, मत्तो नियमिज्जए वरताए । जह तह इह नियमिज्जइ, नाणवरत्ताए मणहत्थी | जह मक्कडओ खणमऽवि, रज्जूए विणा न ठाइ एगत्थ । तह खणमऽवि मज्झत्थो, नाणेण विणा न होइ मणो॥४६॥ तम्हा सो अइचयलो, मणमक्कडओ जिणोवएसेणं । काउं सुत्तनिबद्धो, रामेयव्वो सुहज्झाणे ॥४७॥ नाणुवओगो तम्हा, खमगस्स विसेसओ सया भणिओ । जह 2चक्कऽट्ठयओगो, चंदगवेज्झं करेंतस्स ॥४८॥ नाणपईयो पज्जलड़, जस्स हियए विसुद्धलेसस्स | जिणदिट्ठमोक्खमग्गे, न पणासभयं भये तस्स ॥४९॥ नाणुज्जोएण विणा, जो इच्छड़ मोक्खमग्गमुवगंतुं । गंतुं कडिल्लमिच्छड़, जम्मंऽधो इव बरागो सो ॥५०॥ जड़ खंडसिलोगेहिं वि, मरणाउ रक्खिओ जयो साहू । ता कह नो रक्खिज्जइ, जिणुत्तसुत्तेण भवभयओ ॥५१॥ तहाहि“ययमुनिदृष्टान्तः” उज्जेणीनगरीए, अनिलसुओ नरवई जयो आसि । पुत्तो य गद्दभो से, जुवराओ परमपणयपयं नीसेसरज्जकज्जाण, चिंतगो दिग्घपिट्ठनामो य । मंती अहेसि विस्सास - भायणं सव्वकज्जेसु अच्वंतरूवकलिया, जवस्स धूया अडोल्लिया आसि । भइणी जुवरन्नो गद्द - भस्स नवजोव्यणसुहंडगी तं एगया पलोइय, जुवराया मयणविहुरिओ संतो । तदऽसंपत्तीए किसो, पइदियहं होउमाऽऽरद्धो पुट्ठो य अमच्चेणं, कीस किसो होसि गाढनिब्बंधे । तेणेगंते सिद्धं, ताहे युत्तं अमच्चेण जह कोवि नेव जाणड़, तह भूमिहरे इमं छुहेऊण । भुंजेसु विसयसोक्खं, संतप्पसि कीस तं कुमर ! एवं कयम्मि लोगो वि, जाणिही नूण केणई हडति । पडिवन्नं कुमरेणं, कयं च तह चेय मूढेणं "જો ॥४४॥ ॥४५॥ 1. दढमूढपहाणम्मि B | 2. चक्राष्टकोपयोगः । ॥२७॥ ॥२८॥ ॥२९॥ ॥३०॥ ॥३१॥ ॥३७॥ mn ॥५२॥ ॥५३॥ ॥५४॥ ॥५५॥ ॥५६॥ ॥५७॥ ॥५८३1 220

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308