Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 247
________________ संवेगरंगशाला श्लोक नं. ७८६६-७६३० अहिंसामहाव्रतस्वरूपम् - मृषावादविरमणस्वरूपम् तहाहि “अहिंसामहाव्रतस्वरूपम्" सव्वे वि हु जीया जीवियं खु, इच्छंति नेय मरिउं जे । ता पाणवहं घोरं, धीरा परिवज्जयंति सया ॥१६॥ तन्हाछुहाऽऽइपरिताविओ वि, जीवाण घायणं काउं । पडियारं सुमिणम्मि वि, कइयावि हु मा करेज्जासि ॥१७॥ रइअरइहरिसभयऊसु-गत्तदीणतणाऽऽइजुतो वि । भोगपरिभोगहेडं, मा तं चिंतेसु जीयवह ॥९८॥ तेलोक्कजीवियाणं, वरेहि एगयरयं ति देयेहिं । भणिए तेलोक्कं को, वरेज नियजीवियं मोत्तुं ॥९९॥ जं एवं तेल्लोकं, णडग्घ जीवस्स जीवियं तम्हा । भुवणतयलाभाओ वि, दुल्लहं वल्लहं च सया ॥७९००॥ थोवत्थोवेण बहुं, संजममऽज्जिणिय महुयरो व्य महुं । तिहुयणसारं हिंसा-महंतकलसेहिं मा चयसु ॥१॥ नत्थि अणुओ अप्पं, आयासाओ महल्लयं नत्थि । जह तह जियरक्खाओ, अवरं पवरं न वयमउत्थि ॥२॥ तहाजह पव्वएसु मेरू, उच्चागो होइ सव्वलोगम्मि । तह जाणसु अइगरुयं, सीलेसु वएसु य अहिंसं ॥३॥ जह आयासे लोगो. दीवसमदा जहा य भमीए । तह जाण अहिंसाए, ठियाणि तवदाणसीलाणि । जं जीववहेण विणा, विसयसुहं नत्थि जीवलोगम्मि । ता जीवदया जायड़, महव्वयं विसयविमुहस्स। ॥५॥ परिचत्तविसयसंगे, फासुयआहारपाणभोइम्मि । मणवयणकायगुत्ते, होइ अहिंसावयं सुद्धं । દા कुव्वंतस्स वि जत्तं, तुंबेण विणा न ठंति जह अरया । अरएहिं विणा य जहा, तुंब पि न साहइ सज्जं ॥॥ तह जाण अहिंसाए, विणा उन पयं लहंति सेसगुणा । न य तेहिं च विउत्ता, कुणइ सकज्जं अहिंसा वि ॥८॥ सच्चडमचोरिक्कं बंभ-चेरमऽपरिग्गहो अनिसिभत्तं । एयाई अहिंसाए, रक्खा दिखाए गहणं च ॥ जम्हा असच्चवयणाऽऽइएहिं, दुक्खं परस्स होइ दढं । तप्परिहारो तम्हा, परं अहिंसा गुणाऽऽहाणं ॥१०॥ मारणसीलो कुणइ, जीवाणं रक्खसो व्य उव्येवं । संबंधिणो वि मारत-यंमि नो जंत विस्सासं ॥११॥ जीवगयाजीवगया, दविहा हिंसा उ तत्थ जीवगया । अटठत्तरसयभेया. इयरा एक्कारसविहा उ ॥१२॥ जोगेहिं कसाएहिं. कयकारियअणमईहिं तह गणिया । संरंभसमारंभा-रंभाउ भवंति अट्ठसयं ॥१३॥ तत्थसंरंभो संकप्पो, परितायकरो भये समारंभो । आरंभा उद्दयओ, सव्वनयाणं विसुद्धाणं all निक्लेवो निव्वत्ती, तहेव संजोयणा निसग्गो य । कमसो चउ-दुग-दुगतिग-भेयादेक्कारस भवंति ॥१५॥ अपमज्जियदुपमज्जिय-सहसाणाभोगओ य णिक्नेवो । कोउयदुप्पउत्तो, तहोवगरणं च निव्यत्ती ॥१६॥ संजोयणमुवगरणाण, पढममियरं च भत्तपाणाणं । दुट्ठनिसिट्ठा मणवइ-काया भेया निसग्गस्स ॥१७॥ हिंसाओ अविरमणं, वहपरिणामो य होइ हिंसा जं । तम्हा पमत्तजोगो, पाणव्यवरोवओ निच्वं ॥१८॥ जीवो कसायबहुलो, संतो जीवाण घायणं कुणइ । जो पुण विजियकसायो, सो जीववहं परिच्चयइ ॥१९॥ आयाणं निक्खेवे, बोसिरणे ठाणगमणसयणे य । सव्वत्थ अप्पमते, दयावरे होइ हु अहिंसा ૨૦ काएसु निरारंभे, सन्नाणे रइपरायणमणम्मि । सव्वत्थुवओगपरे, संपुन्ना होड़ हु अहिंसा ॥२१ तेणेवाऽऽरंभरया-णाडणेसणीयाऽऽइपिंडभोईण । घरसरणप्पडिबद्धाण, सायरसगिद्धिगिद्धाणं ॥२२॥ सच्छंदपयाराणं, गामकुलाऽऽईसु क्यममताण । अन्नाणीणमअहिंसा, न घडइ खरसिरविसाणं व ॥२३॥ ता नाणदाणदिक्खा-दुक्करतवजागसुगुरुसेवाणं । जोगडब्भासाणं पि हु, सारो एक्को च्चिय अहिंसा ॥२४॥ अप्पाउमडणारोग्गं, दोहग्ग-दुरूवया य दोगच्वं । दुव्वन्नगंधरसया य, होति यहगस्स परलोए तम्हा इह परलोए, दुक्खाणि सया अणिच्छमाणेणं । उवओगो कायव्यो, जीवदयाए सया मुणिणा ॥२६॥ जं किंचि सुहमुयारं, पहुतणं पयइसुंदरं जं च । आरोग्गं सोहग्गं, तं तमऽहिंसाफलं सव्यं ॥२७॥ “मूषावादविरमणस्वरूपम्" - परिहर असच्चवयणं, खमग! चउभेयमऽवि पयत्तेण । संजमवंता वि जओ, भासादोसेण लिप्पंति ॥२८॥ | सब्भूयऽत्थनिसेहो, पढममऽसच्चं न सन्ति जह जीवा । बीयमऽसब्भूयकहा, संति जहा भूयकत्तारा ॥२९॥ अन्नह ययणं तइयं, निच्चो जीयो भवे अणिच्चो वा । साऽवज्जमणेगविहं, वयणमऽसच्चं चउत्थं तु ॥३०॥ 222

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308