________________
संवेगरंगशाला श्लोक नं. ७८६६-७६३०
अहिंसामहाव्रतस्वरूपम् - मृषावादविरमणस्वरूपम् तहाहि
“अहिंसामहाव्रतस्वरूपम्" सव्वे वि हु जीया जीवियं खु, इच्छंति नेय मरिउं जे । ता पाणवहं घोरं, धीरा परिवज्जयंति सया ॥१६॥ तन्हाछुहाऽऽइपरिताविओ वि, जीवाण घायणं काउं । पडियारं सुमिणम्मि वि, कइयावि हु मा करेज्जासि ॥१७॥ रइअरइहरिसभयऊसु-गत्तदीणतणाऽऽइजुतो वि । भोगपरिभोगहेडं, मा तं चिंतेसु जीयवह
॥९८॥ तेलोक्कजीवियाणं, वरेहि एगयरयं ति देयेहिं । भणिए तेलोक्कं को, वरेज नियजीवियं मोत्तुं ॥९९॥ जं एवं तेल्लोकं, णडग्घ जीवस्स जीवियं तम्हा । भुवणतयलाभाओ वि, दुल्लहं वल्लहं च सया ॥७९००॥ थोवत्थोवेण बहुं, संजममऽज्जिणिय महुयरो व्य महुं । तिहुयणसारं हिंसा-महंतकलसेहिं मा चयसु ॥१॥ नत्थि अणुओ अप्पं, आयासाओ महल्लयं नत्थि । जह तह जियरक्खाओ, अवरं पवरं न वयमउत्थि ॥२॥ तहाजह पव्वएसु मेरू, उच्चागो होइ सव्वलोगम्मि । तह जाणसु अइगरुयं, सीलेसु वएसु य अहिंसं
॥३॥ जह आयासे लोगो. दीवसमदा जहा य भमीए । तह जाण अहिंसाए, ठियाणि तवदाणसीलाणि । जं जीववहेण विणा, विसयसुहं नत्थि जीवलोगम्मि । ता जीवदया जायड़, महव्वयं विसयविमुहस्स। ॥५॥ परिचत्तविसयसंगे, फासुयआहारपाणभोइम्मि । मणवयणकायगुत्ते, होइ अहिंसावयं सुद्धं ।
દા कुव्वंतस्स वि जत्तं, तुंबेण विणा न ठंति जह अरया । अरएहिं विणा य जहा, तुंब पि न साहइ सज्जं ॥॥ तह जाण अहिंसाए, विणा उन पयं लहंति सेसगुणा । न य तेहिं च विउत्ता, कुणइ सकज्जं अहिंसा वि ॥८॥ सच्चडमचोरिक्कं बंभ-चेरमऽपरिग्गहो अनिसिभत्तं । एयाई अहिंसाए, रक्खा दिखाए गहणं च ॥ जम्हा असच्चवयणाऽऽइएहिं, दुक्खं परस्स होइ दढं । तप्परिहारो तम्हा, परं अहिंसा गुणाऽऽहाणं ॥१०॥ मारणसीलो कुणइ, जीवाणं रक्खसो व्य उव्येवं । संबंधिणो वि मारत-यंमि नो जंत विस्सासं ॥११॥ जीवगयाजीवगया, दविहा हिंसा उ तत्थ जीवगया । अटठत्तरसयभेया. इयरा एक्कारसविहा उ ॥१२॥ जोगेहिं कसाएहिं. कयकारियअणमईहिं तह गणिया । संरंभसमारंभा-रंभाउ भवंति अट्ठसयं ॥१३॥ तत्थसंरंभो संकप्पो, परितायकरो भये समारंभो । आरंभा उद्दयओ, सव्वनयाणं विसुद्धाणं
all निक्लेवो निव्वत्ती, तहेव संजोयणा निसग्गो य । कमसो चउ-दुग-दुगतिग-भेयादेक्कारस भवंति ॥१५॥ अपमज्जियदुपमज्जिय-सहसाणाभोगओ य णिक्नेवो । कोउयदुप्पउत्तो, तहोवगरणं च निव्यत्ती ॥१६॥ संजोयणमुवगरणाण, पढममियरं च भत्तपाणाणं । दुट्ठनिसिट्ठा मणवइ-काया भेया निसग्गस्स
॥१७॥ हिंसाओ अविरमणं, वहपरिणामो य होइ हिंसा जं । तम्हा पमत्तजोगो, पाणव्यवरोवओ निच्वं ॥१८॥ जीवो कसायबहुलो, संतो जीवाण घायणं कुणइ । जो पुण विजियकसायो, सो जीववहं परिच्चयइ ॥१९॥ आयाणं निक्खेवे, बोसिरणे ठाणगमणसयणे य । सव्वत्थ अप्पमते, दयावरे होइ हु अहिंसा
૨૦ काएसु निरारंभे, सन्नाणे रइपरायणमणम्मि । सव्वत्थुवओगपरे, संपुन्ना होड़ हु अहिंसा
॥२१ तेणेवाऽऽरंभरया-णाडणेसणीयाऽऽइपिंडभोईण । घरसरणप्पडिबद्धाण, सायरसगिद्धिगिद्धाणं
॥२२॥ सच्छंदपयाराणं, गामकुलाऽऽईसु क्यममताण । अन्नाणीणमअहिंसा, न घडइ खरसिरविसाणं व ॥२३॥ ता नाणदाणदिक्खा-दुक्करतवजागसुगुरुसेवाणं । जोगडब्भासाणं पि हु, सारो एक्को च्चिय अहिंसा ॥२४॥ अप्पाउमडणारोग्गं, दोहग्ग-दुरूवया य दोगच्वं । दुव्वन्नगंधरसया य, होति यहगस्स परलोए तम्हा इह परलोए, दुक्खाणि सया अणिच्छमाणेणं । उवओगो कायव्यो, जीवदयाए सया मुणिणा ॥२६॥ जं किंचि सुहमुयारं, पहुतणं पयइसुंदरं जं च । आरोग्गं सोहग्गं, तं तमऽहिंसाफलं सव्यं
॥२७॥ “मूषावादविरमणस्वरूपम्" - परिहर असच्चवयणं, खमग! चउभेयमऽवि पयत्तेण । संजमवंता वि जओ, भासादोसेण लिप्पंति ॥२८॥ | सब्भूयऽत्थनिसेहो, पढममऽसच्चं न सन्ति जह जीवा । बीयमऽसब्भूयकहा, संति जहा भूयकत्तारा ॥२९॥ अन्नह ययणं तइयं, निच्चो जीयो भवे अणिच्चो वा । साऽवज्जमणेगविहं, वयणमऽसच्चं चउत्थं तु ॥३०॥
222