________________
संवेगरंगशाला श्लोक नं. ७८५६-७८६५
यवमुनिदृष्टान्तः - पञ्चमहाव्रतनामक दशमंद्वारम् वइयरमिमं च नाउं, जवराया जायगाढनिब्बेओ । पुतं रज्जे ठविउं, सुगुरुसमीवम्मि पव्वइओ
॥५९॥ अणुसासिज्जतो वि हु, न तहा पाढम्मि सो समुज्जमइ । पुत्तप्पडिबंधेण य, पुणो पुणो एइ उज्जेणिं ॥६०॥ अह अन्नया कयाई, उज्जेणिपुरिं पडुच्च वच्चंतो । जवखेत्तरखणुज्जय-मडइनिहुयमिओतओ हुंतं ॥६१॥ अणसरिय रासहं खेत्त-सामिणा फडगिराए भण्णंतं । पायडियभावमेयं, खंडसिलोगं निसामेत्था ॥६२॥ "आधावसि पधावसि, ममं चेव निरिक्खसि । लक्खितो ते मए भावो, जवं पत्थेसि गद्दहा!" ॥६३॥ एयं च सिलोगं कोउगेण, अवधारिऊण सो साहू । गंतुं पहे पयट्टो, नवरं एगत्थ ठाणम्मि
૬૪ો रममाणेहिं डिंभेहिं, खिप्पमाणा कहिं पि बिलमज्झे । पडिया अमुणिज्जती, अडोल्लिया तं च सव्वत्थ ॥६५॥ मगंति डिंभाई, निउणं जा नेय कहवि पेच्छंति । ता तं बिलं पलोइय, डिंभेणेक्कण पढियमिमं ॥६६॥ "इओ गया इओ गया, मग्गिज्जती न दीसइ । अहमेयं वियाणामि, बिले पडिया अडोल्लिया" ॥६॥ सोच्चा इमो वि मुणिणा, कोऊहलओऽवधारिओ सम्म । पत्तो य स उज्जेणिं, ठिओ गिहे कुंभयारस्स ॥६८॥ तत्थ वि य कुंभयारो, भयभीयमिओतओ पलायंतं । मूसगमाउडसज्ज इम, खंडसिलोगं पढेइ : "सुकुमालया भद्दलया, रत्तिं हिंडणसीलया । दीहपिट्ठस्स बीहेहि, नत्थ ते ममओ भयं"
॥७॥ एसो वि रायरिसिणा, जवेण अवधारिओ सिलोयतियं । एयं च विभावेंतो, अच्छइ सो धम्मकिच्चपरो ॥१॥ नवरं पुव्याऽणुसयं, किंपि यहंतेण दिग्घपिटेण । तव्यसहीए विविहाऽऽ-उहाणि ठविउं णियो भणिओ ॥७२॥ सामन्नपराभग्गो, रज्जत्थमिहाऽऽगओ तुहं जणगो । पत्तियसि जड़ न मज्झं, ता तव्वसहीए पेहेसु ॥७३॥ विविहाई आउहाई, विविहपयारेहिं नूमियाइं तओ । पेहावियाई रन्ना, दिट्ठाणि य ताइं तह चेव ॥४॥ रज्जाऽवहारभीओ, तयऽणु णियो दिग्घपिट्ठपरियरिओ । लोयाऽववायरक्खण-कएण रयणीए घेत्तूण ॥५॥ नीलपहोलिकरालं, करयालं कुंभयारभवणम्मि । केणइ अमुणिज्जतो, गतो लहुं साहुहणणट्ठा ॥६॥ एत्थंतरम्मि मुणिणा, कहंपि पढिओ स पढमसिलोगो । रन्ना नायं नृणं, अइसेसी एस नाओम्हि ॥७७॥ अह बीओ, वि हु पढिओ, मुणिणा तं पुण निसामिउं राया । विम्हइओ अहह! कहं, भइणीवित्तं पि नायंति॥८॥ अह तइओ वि हु पढिओ, तत्तो राया पवड्ढियाउमरिसो । चिन्तइ उज्झियरज्जो, कह मज्झ पिया पुणो रज्ज॥७९॥ वंछेइ नवरमेसो, पावाडमच्चो ममं विणासेउं । एवं कुणइ पयत्तं, ता दुट्ठमिमं हणेमि ति
૮૦ના सीसं से छिंदित्ता, कहेइ साहुस्स निययवुत्तंतं । तो सो सुयपढणे जाय-उज्जमो इय विचिंतेड़ ॥१॥ सिक्खियव्यं मणूसेण, अवि जारिसतारिस । पेछ खंडसिलोगेहिं, जीवियं परिरक्खियं
॥८२॥ एतो च्चिय पढणत्थं, पुरा ममं गुरुजणोऽणुसासिंतो । मुक्खत्तणेण य अहं, तइया थेवं पि न पढेतो ॥८३॥ जड़ मूढलोयरइयं पि, पढियमेवंफलं सुयं होइ । ता जिणवरप्पणीयं, कहं न होही महाफलयं . ॥८४॥ एवं विभाविउं सो, गओ समीये गुरुस्स दुविणयं । खामेत्ता जत्तेणं, पढिउं सुतं समारद्धो ॥५॥ जीयं संजमपरिपालणं च, एवं जयो समणुपत्तो । इयरो य जणगअविणा-सणेण कित्तिं च सुगतिं च ॥८६॥ इय सामन्नसुयस्स वि, पहावमुवलक्खिऊण खवग! तुमं । तेल्लोक्कपहुपणीए, सुयम्मि सव्याऽऽयरं कुणसु ॥८॥ एवं सम्मंनाणोवयोग-पडिदारमक्खियं एत्तो । पंचमहव्ययरक्खा-दारं दसमं पवक्वामि
૮૮ “पञ्चमहाव्रतरक्षाद्वारम्" - सम्मन्नाणोवओगस्स, होइ वयरवणं फलं । वरनिव्वाणनयरपहसं-दणाण ताणं पुण वयाण
॥८९॥ पढमं यहचाओ बीय-मडलीयविरई तइज्जगमडतेणं । मेहुणनिवित्ती तुरियं, पंचममपरिग्गहो तत्थ ॥९०॥ परिहर छज्जीयवहं, सम्मं मणवयणकायजोगेहिं । जीवविसेसे नाउं, जाजीवमिमे य ते जीवा
॥९ ॥ | पढविदगाऽगणिवाया, एक्केक्का सहमबायरा होति । साहारणपत्तेओ. दविहो य वणस्सई होइ ॥९२॥ साहारणो य दुयिहो, सुहमो तह बायरो य नायव्यो । पज्जत्ताडपज्जत्तग-भेया सव्ये वि बावीसं ॥९३॥ दुतिचउरिंदियविगला, पणिंदि सण्णी असन्निणो दुविहा । पज्जत्ताऽपज्जत्तग-भेएण तसा दसवियप्पा ॥१४॥ एमाऽऽइवियप्पेसुं, जीवेसु सया वि नायपरमत्थो । सव्वाऽऽयरमुवउत्तो, अप्पोवम्मेण कुणसु दयं ॥५॥ 1. नीलपहोलि० = नील = श्यामप्रभावलिकरालम् ।
221