________________
संवेगरंगशाला श्लोक नं. ७८२४-७८५८
नाणं गिण्हड़ नाणं गुणेज्ज, नाणेण कुणड़ किच्चाई । इय संसारसमुद्द, नाणी नाणट्ठिओ तरड़ नाणं खु सिक्खियव्यं, नरेण लट्टूण दुल्लहं बोहिं । जइ इच्छा नाउं जे जीवस्स विसोहणं परमं सव्वत्थामेण सुयं घेत्तव्यं जहबलं तयो किच्चं । उस्सुतं कीरंतो, तयो वि न जओ गुणाय भवे किंच
सम्यग्ज्ञानोपयोगनामक नवम्द्वारम् - यवमुनिदृष्टान्तः
॥२४॥
॥२५॥
રા
॥३२॥
॥३६॥
॥३९॥
॥४१॥
॥४२॥
न हु मरणम्मि उयग्गे, सक्को बारसविहो सुयक्खंधो । सव्यो अणुचिंतेउं, धणियं पि समत्थचित्तेणं ता जो एक्कपयम्मि वि, संजोगं कुणड़ वीयरागमए । सो तेण मोहजालं, छिंदड़ अज्झप्पजोगेणं एक्कम्मि वि मोक्खनिबंधणम्मि, जो होड़ निच्चमाऽऽउत्तो । तं तस्स होइ नाणं, जेण विरागत्तणमुवे जे पयणुभत्तपाणा, सुयहेउं ते तयस्सिणो नेया । सुत्तविउत्ताण तयो, जरविहुराण व छुहामारो नाणेण वज्जणिज्जं यज्जिज्जड़ किज्जड़ य करणिज्जं । नाणी जाणड़ काउं, कज्जमऽकज्जं च वज्जेउं नाणसहियं चरितं नूणं संपायगं गुणसयाणं । एसा जिणाणमाऽऽणा, नऽत्थि चरितं विणाऽऽणाए जं नाणं तं करणं, जं करणं पययणस्स सो सारो । जो पययणस्स सारो, सो परमत्थो त्ति नायव्यो ॥३३॥ परमत्थगहियसारो, बंधं मोक्खं मुणेड़ जीवाणं । नाऊण बंधमोक्खं खवेइ भवसंचियं कम्मं ॥३४॥ नाऽदंसणिस्स नाणं, न य अन्नाणिस्स होंति चरणगुणा । अगुणस्स नत्थि मोक्खो, नत्थि असुत्तस्स निव्वाणं ||३५|| भद्दं बहुस्सुयाणं, सव्वत्थेसु परिपुच्छणिज्जाणं । नाणेणुज्जोयकरा, जे सिद्धिगएसु वि जिणेसु किं एत्तो लट्ठयरं, अच्छेरयरं व सुंदरतरं वा । चंदमिव जमिह लोया, बहुस्सुयमुहं पलोयंति चंदाउ नीड़ जोन्हा, बहुस्सुयमुहाउ नीड़ जिणवयणं । जं सोऊण मणूसा, तरंति संसारकंतारं चोद्दसपुव्यधरा जे, ओहिन्नाणी य केवली चेव । लोगुत्तमपुरिसाणं, तेसिं नाणं अभिन्नाणं 1 दढमूढमहाणम्मि वि, वरमेगो वि सुयसीलसंपन्नो । मा हु सुयसीलविगलं, काहिसि माणं पवयणम्मि ॥४०॥ तम्हा सुयम्मि जत्तो, कायव्यो होइ अप्पमत्तेणं । जेणऽप्पाणं परमऽवि, दुक्खसमुद्दाउ तारेइ नाणोवयोगरहितो, न तरइ नियचित्तनिग्गहं काउं । नाणं अकुसभूयं चित्तस्सुम्मत्तकारिणो व्व विज्जा जहा पिसायं, सुट्टु पउत्ता करेड़ पुरिसवसं । नाणं हिययपिसायं, सुठु पउत्तं तह करेड़ उवसमइ किन्हसप्पो, जह मंतेण विहिणा पउत्तेण । तह हिययकिन्हसप्पो, सुट्ट्यउत्तेण नाणेण आरन्नओ वि हत्थी, मत्तो नियमिज्जए वरताए । जह तह इह नियमिज्जइ, नाणवरत्ताए मणहत्थी | जह मक्कडओ खणमऽवि, रज्जूए विणा न ठाइ एगत्थ । तह खणमऽवि मज्झत्थो, नाणेण विणा न होइ मणो॥४६॥ तम्हा सो अइचयलो, मणमक्कडओ जिणोवएसेणं । काउं सुत्तनिबद्धो, रामेयव्वो सुहज्झाणे ॥४७॥ नाणुवओगो तम्हा, खमगस्स विसेसओ सया भणिओ । जह 2चक्कऽट्ठयओगो, चंदगवेज्झं करेंतस्स ॥४८॥ नाणपईयो पज्जलड़, जस्स हियए विसुद्धलेसस्स | जिणदिट्ठमोक्खमग्गे, न पणासभयं भये तस्स ॥४९॥ नाणुज्जोएण विणा, जो इच्छड़ मोक्खमग्गमुवगंतुं । गंतुं कडिल्लमिच्छड़, जम्मंऽधो इव बरागो सो ॥५०॥ जड़ खंडसिलोगेहिं वि, मरणाउ रक्खिओ जयो साहू । ता कह नो रक्खिज्जइ, जिणुत्तसुत्तेण भवभयओ ॥५१॥ तहाहि“ययमुनिदृष्टान्तः” उज्जेणीनगरीए, अनिलसुओ नरवई जयो आसि । पुत्तो य गद्दभो से, जुवराओ परमपणयपयं नीसेसरज्जकज्जाण, चिंतगो दिग्घपिट्ठनामो य । मंती अहेसि विस्सास - भायणं सव्वकज्जेसु अच्वंतरूवकलिया, जवस्स धूया अडोल्लिया आसि । भइणी जुवरन्नो गद्द - भस्स नवजोव्यणसुहंडगी तं एगया पलोइय, जुवराया मयणविहुरिओ संतो । तदऽसंपत्तीए किसो, पइदियहं होउमाऽऽरद्धो पुट्ठो य अमच्चेणं, कीस किसो होसि गाढनिब्बंधे । तेणेगंते सिद्धं, ताहे युत्तं अमच्चेण जह कोवि नेव जाणड़, तह भूमिहरे इमं छुहेऊण । भुंजेसु विसयसोक्खं, संतप्पसि कीस तं कुमर ! एवं कयम्मि लोगो वि, जाणिही नूण केणई हडति । पडिवन्नं कुमरेणं, कयं च तह चेय मूढेणं
"જો
॥४४॥
॥४५॥
1. दढमूढपहाणम्मि B | 2. चक्राष्टकोपयोगः ।
॥२७॥
॥२८॥
॥२९॥
॥३०॥
॥३१॥
॥३७॥
mn
॥५२॥
॥५३॥
॥५४॥
॥५५॥
॥५६॥
॥५७॥
॥५८३1
220