________________
संवेगरंगशाला श्लोक नं. ७६३१-७६६६
अदत्तादानविरमणस्वरूपम् - मैथुनविरमणस्वरूपम् जत्तो पाणिवहाऽऽई, दोसा जायंति तमिह साऽवज्जं । अप्पियवयणं च तहा, कक्कसपेसुण्णमाऽऽइयं ॥३१॥ हासेण व कोहेण व, लोभेण भएण वा वि तमऽसच्चं । मा भणसु भणसु सच्यं, जीवहियत्थं पसत्थमिणं ॥३२॥ | मियमहुरमऽखरम5फरुस - मऽच्छलकज्जोयगं असावज्जं । धम्माऽहम्मियसुहयं भणाहि तं चेय य सुणाहि ॥३३॥ | सच्चं वयंति रिसिणो, रिसीहिं विहियाउ सव्यविज्जाउ । मेच्छस्स वि सिज्झती, नियमेणं सच्चवाइस्स ॥३४॥ विस्ससणिज्जो माय व्य, होड़ पुज्जो गुरुव्य लोगस्स । सयणो व्व सच्चावाई, पुरिसो सव्यस्स होइ पिओ ॥३५॥ सच्चम्मि तवो सच्चम्मि, संजमो तम्मि चेव सव्यगुणा । इह संजओ वि मोसेण, होड़ तणतुच्छओ पुरिसो ||३६|| न डहड़ अग्गी न जलं पि, बोलए सच्चवाइणं पुरिसं । सच्चबलियं सुपुरिसं, न नेइ तिक्खा गिरिनई वि ॥३७॥ सच्चेण देवयाओ, नमंति पुरिसस्स ठंति य वसम्मि । सच्चेण गहग्गहियं, मोइंति करेंति रक्खं च મો सच्चं ववगयदोसं, वोत्तूण जणस्स मज्झयारम्मि । पावड़ परमं पीइं, जसं च जयविस्सुयं लहड़ ॥३९॥ मायाए वि हु बेसो, पुरिसो अलिएण होइ एक्केण । किं पुण्र सेसाण भुयं गमो व्व नो होज्ज अइवेसो ॥४०॥ अप्पच्चओ अकित्ती, धिक्कारो कलहवेरभयसोगा । धणनासो वहबंधो, असच्चवाइम्मि संनिहिया
॥४१॥
“अदत्तादानविरमणस्वरूपम्”
॥४२॥
"જો
॥४४॥
॥४५॥
परलोगम्मि वि दोसा, ते चेव हवंति अलियवाइस्स । चोरिक्काऽऽई सेसे, जत्तेण वि परिहरंतस्स इहलोगपारलोइय- दोसा जे होंति अलियययणस्स । कक्कसवयणाऽऽईण वि, दोसो ते चेव नायव्या अलियं पयंपमाणो, एमाऽऽई पावए बहू दोसे । परिहरमाणो तं पुण, तव्विवरीए य लहड़ गुणे मा कुणसु धीर! बुद्धि, अप्पं च बहुं च परथणं घेत्तुं । दंतंतरसोहणयं, किलिंचमेत्तं पि अविइण्णं |जह मक्कडओ पक्कप्फलाई, दट्टूण धाइ थाओ वि । इय जीवो परविहवं, विविहं दट्ठूण अहिलसइ ॥४६॥ न य तं लहड़ न भुंजड़, भुत्तं पि न कुणड़ निव्वुई तस्स । सव्वजएण वि जीवो, लोभाऽऽविट्ठो न तिप्पड़ य ॥४७॥ तह जो अत्थं अवहरइ, जस्स सो जीवियं पि से हरड़ । जं सो अत्थकएणं, उज्झइ जीयं न उण अत्थं ॥ ४८ ॥ हुंते य तम्मि जीवइ, सुहं च सकलत्तओ तओ लहड़ । तं पुण तस्स हरंतेण, तेण सव्वं पि हडमेव ॥ ४९ ॥ ता जीवदयं परमं धम्मं गहिऊण गेण्ह माऽदिण्णं । जिणगणहरपडिसिद्धं, लोयविरुद्धं च अहमं च 11401 चरिउं पि चिरं चरणं, किलिंचमेत्तं पि घेतुमऽविदिण्णं । तणलहुओ होइ नरो, अप्पच्चइओ य चोरो व्व ॥५१॥ यहबंधजायणाओ, छायाभंसं पराभवं सोगं । पावड़ चोरो सयमऽवि, मरणं सव्वस्सहरणं च निच्चं दिया य रतिं च संकेमाणो न निद्दमुवलभइ । भयतरलं पेच्छंतो, अच्छड़ गच्छइ य हरिणो व्व ॥५३॥ उंदुरकयं पि सद्दं, सोच्चा परिवेवमाणसव्वं गो । सहसा समंतओ तह, उव्विग्गो धावड़ खलंतो परलोगम्मि वि चोरो, करेइ नरयम्मि अप्पणो वसहिं । तिव्बाओ वेयणाओ, अणुभवइ तत्थ सुचिरं पि ॥५५॥ तिरियगईए वि तहा, चोरो पाउणइ तिक्खदुक्खाई । किं बहुणा दुत्तारे, संसारसरे सरइ बहुसो ॥५६॥ हरिया व अहरिया वा, नस्संति नरभयेवि तस्सऽत्था । न हु से धणमुवचीयइ, सयं च ओलोट्टई धणाओ ॥५७॥ 2 परदव्वहरणबुद्धी, सिरिभूई दुक्खदारुणे नरए । पडिओ तत्तोऽणंतं, भमिओ संसारकंतारे एए सच्चे दोसा न होंति परदव्यहरणविरयस्स । होंति समग्गा य गुणा, एत्तो च्चिय निच्चमुयउत्तो | देवेंदरायगहवड़ - सागरिसाहम्मि ओग्गहम्मि तुमं । समुचियविहिणा दिण्णं, गेण्हसु सामण्णहेउं ति “मैथुनविरमणस्वरूपम्”
॥५२॥
॥५४॥
॥५८॥
॥६९॥
॥६२॥
કો
रक्खाहि बंभचेरं च, बंभगुत्तीहिं नवहिं परिसुद्धं । निच्चं पि अप्पमत्तो, पंचविहे इत्थियेरग्गे जीवो बंभा जीवम्मि, चेव चरिया भवेज्ज जा जड़णो । तं जाण बंभचेरं, विमुक्कपरदेहतत्तिस्स “यसहिकहनिसेज्जेंदिय - कुडतरपुव्यकीलियपणीए । अइमायाऽऽहारविभूसणा य, नव बंभगुत्तीओ" कामकया' इत्थिकया', दोसा असुइत्त' बुड्ढसेवा य । संसग्गीदोसा वि य, करेंति इत्थीसु वेरग्गं जावइया किर दोसा, इह परलोगे दुहाऽऽवहा होंति । आवहड़ ते उ सव्ये, मेहुणसन्ना मणूसस्स सोयइ वेवइ तप्पड़ जंपड़ कामाऽऽउरो असंबद्धं । रतिं दिया वि निद्द, न लहड़ पज्झाइ विमणो य 1. ध्रातः = तृप्तः । २ इयं गाथा ताडपत्रीयप्रत्यां नास्ति ।
॥६४॥
॥६५॥
॥ ६६ ॥
223
॥५९॥
॥६०॥