Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 248
________________ संवेगरंगशाला श्लोक नं. ७६३१-७६६६ अदत्तादानविरमणस्वरूपम् - मैथुनविरमणस्वरूपम् जत्तो पाणिवहाऽऽई, दोसा जायंति तमिह साऽवज्जं । अप्पियवयणं च तहा, कक्कसपेसुण्णमाऽऽइयं ॥३१॥ हासेण व कोहेण व, लोभेण भएण वा वि तमऽसच्चं । मा भणसु भणसु सच्यं, जीवहियत्थं पसत्थमिणं ॥३२॥ | मियमहुरमऽखरम5फरुस - मऽच्छलकज्जोयगं असावज्जं । धम्माऽहम्मियसुहयं भणाहि तं चेय य सुणाहि ॥३३॥ | सच्चं वयंति रिसिणो, रिसीहिं विहियाउ सव्यविज्जाउ । मेच्छस्स वि सिज्झती, नियमेणं सच्चवाइस्स ॥३४॥ विस्ससणिज्जो माय व्य, होड़ पुज्जो गुरुव्य लोगस्स । सयणो व्व सच्चावाई, पुरिसो सव्यस्स होइ पिओ ॥३५॥ सच्चम्मि तवो सच्चम्मि, संजमो तम्मि चेव सव्यगुणा । इह संजओ वि मोसेण, होड़ तणतुच्छओ पुरिसो ||३६|| न डहड़ अग्गी न जलं पि, बोलए सच्चवाइणं पुरिसं । सच्चबलियं सुपुरिसं, न नेइ तिक्खा गिरिनई वि ॥३७॥ सच्चेण देवयाओ, नमंति पुरिसस्स ठंति य वसम्मि । सच्चेण गहग्गहियं, मोइंति करेंति रक्खं च મો सच्चं ववगयदोसं, वोत्तूण जणस्स मज्झयारम्मि । पावड़ परमं पीइं, जसं च जयविस्सुयं लहड़ ॥३९॥ मायाए वि हु बेसो, पुरिसो अलिएण होइ एक्केण । किं पुण्र सेसाण भुयं गमो व्व नो होज्ज अइवेसो ॥४०॥ अप्पच्चओ अकित्ती, धिक्कारो कलहवेरभयसोगा । धणनासो वहबंधो, असच्चवाइम्मि संनिहिया ॥४१॥ “अदत्तादानविरमणस्वरूपम्” ॥४२॥ "જો ॥४४॥ ॥४५॥ परलोगम्मि वि दोसा, ते चेव हवंति अलियवाइस्स । चोरिक्काऽऽई सेसे, जत्तेण वि परिहरंतस्स इहलोगपारलोइय- दोसा जे होंति अलियययणस्स । कक्कसवयणाऽऽईण वि, दोसो ते चेव नायव्या अलियं पयंपमाणो, एमाऽऽई पावए बहू दोसे । परिहरमाणो तं पुण, तव्विवरीए य लहड़ गुणे मा कुणसु धीर! बुद्धि, अप्पं च बहुं च परथणं घेत्तुं । दंतंतरसोहणयं, किलिंचमेत्तं पि अविइण्णं |जह मक्कडओ पक्कप्फलाई, दट्टूण धाइ थाओ वि । इय जीवो परविहवं, विविहं दट्ठूण अहिलसइ ॥४६॥ न य तं लहड़ न भुंजड़, भुत्तं पि न कुणड़ निव्वुई तस्स । सव्वजएण वि जीवो, लोभाऽऽविट्ठो न तिप्पड़ य ॥४७॥ तह जो अत्थं अवहरइ, जस्स सो जीवियं पि से हरड़ । जं सो अत्थकएणं, उज्झइ जीयं न उण अत्थं ॥ ४८ ॥ हुंते य तम्मि जीवइ, सुहं च सकलत्तओ तओ लहड़ । तं पुण तस्स हरंतेण, तेण सव्वं पि हडमेव ॥ ४९ ॥ ता जीवदयं परमं धम्मं गहिऊण गेण्ह माऽदिण्णं । जिणगणहरपडिसिद्धं, लोयविरुद्धं च अहमं च 11401 चरिउं पि चिरं चरणं, किलिंचमेत्तं पि घेतुमऽविदिण्णं । तणलहुओ होइ नरो, अप्पच्चइओ य चोरो व्व ॥५१॥ यहबंधजायणाओ, छायाभंसं पराभवं सोगं । पावड़ चोरो सयमऽवि, मरणं सव्वस्सहरणं च निच्चं दिया य रतिं च संकेमाणो न निद्दमुवलभइ । भयतरलं पेच्छंतो, अच्छड़ गच्छइ य हरिणो व्व ॥५३॥ उंदुरकयं पि सद्दं, सोच्चा परिवेवमाणसव्वं गो । सहसा समंतओ तह, उव्विग्गो धावड़ खलंतो परलोगम्मि वि चोरो, करेइ नरयम्मि अप्पणो वसहिं । तिव्बाओ वेयणाओ, अणुभवइ तत्थ सुचिरं पि ॥५५॥ तिरियगईए वि तहा, चोरो पाउणइ तिक्खदुक्खाई । किं बहुणा दुत्तारे, संसारसरे सरइ बहुसो ॥५६॥ हरिया व अहरिया वा, नस्संति नरभयेवि तस्सऽत्था । न हु से धणमुवचीयइ, सयं च ओलोट्टई धणाओ ॥५७॥ 2 परदव्वहरणबुद्धी, सिरिभूई दुक्खदारुणे नरए । पडिओ तत्तोऽणंतं, भमिओ संसारकंतारे एए सच्चे दोसा न होंति परदव्यहरणविरयस्स । होंति समग्गा य गुणा, एत्तो च्चिय निच्चमुयउत्तो | देवेंदरायगहवड़ - सागरिसाहम्मि ओग्गहम्मि तुमं । समुचियविहिणा दिण्णं, गेण्हसु सामण्णहेउं ति “मैथुनविरमणस्वरूपम्” ॥५२॥ ॥५४॥ ॥५८॥ ॥६९॥ ॥६२॥ કો रक्खाहि बंभचेरं च, बंभगुत्तीहिं नवहिं परिसुद्धं । निच्चं पि अप्पमत्तो, पंचविहे इत्थियेरग्गे जीवो बंभा जीवम्मि, चेव चरिया भवेज्ज जा जड़णो । तं जाण बंभचेरं, विमुक्कपरदेहतत्तिस्स “यसहिकहनिसेज्जेंदिय - कुडतरपुव्यकीलियपणीए । अइमायाऽऽहारविभूसणा य, नव बंभगुत्तीओ" कामकया' इत्थिकया', दोसा असुइत्त' बुड्ढसेवा य । संसग्गीदोसा वि य, करेंति इत्थीसु वेरग्गं जावइया किर दोसा, इह परलोगे दुहाऽऽवहा होंति । आवहड़ ते उ सव्ये, मेहुणसन्ना मणूसस्स सोयइ वेवइ तप्पड़ जंपड़ कामाऽऽउरो असंबद्धं । रतिं दिया वि निद्द, न लहड़ पज्झाइ विमणो य 1. ध्रातः = तृप्तः । २ इयं गाथा ताडपत्रीयप्रत्यां नास्ति । ॥६४॥ ॥६५॥ ॥ ६६ ॥ 223 ॥५९॥ ॥६०॥

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308