________________
संवेगरंगशाला श्लोक नं. ७७५२-७७८६
श्रावकपुत्रदृष्टान्तः - श्रीमतीदृष्टान्तः - हुण्डिकयक्षादिदृष्टान्तः पंचनमोक्कारमिम, समत्थवत्थूण साहणसमत्थं । पढसु सया य सरेज्जसु, दुत्थाऽयत्थासु वरमंतं ॥५२॥ एयस्स पभावेणं, न विद्दयंतीह भूयवेयाला । खुद्दोवद्दववग्गो, सेसो वि पणस्सइ अवस्सं
॥५३॥ एयं पिउणो वयणो-वरोहओ सो तहत्ति पडियन्नो । कालं गए य जणए, खीणम्मि य अत्थसारम्मि ॥५४॥ सच्छंदभमणसीलो, घडेइ मेत्तिं तिदंडिणा सद्धिं । उज्झियकुलक्कमाणं, केत्तियमिममहब पुरिसाणं ॥५५॥ एगम्मि अवसरे सो, भणिओ य तिदंडिणा सविस्संभं । कसिणचउद्दसिरयणीए, मडयमविणट्ठलटुंडगं ॥५६॥ आणेसि जड़ तुमं भद्द!, ता तुहं विद्दयेमि दारिदं । तं साहिऊण अहयं, दिव्यए मंतसत्तीए
॥५ ॥ पडियन्नमिमं साययसुएण, पत्ते य भणियसमयम्मि । विजणमसाणपएसे, तहेव तेणोवणीयं से ॥५८॥ पाणिपट्ठियखग्गं, ठवियं च तयं तु मंडलगउवरिं । सावयसुओ य पुरओ, तस्सेव निवेसियो तत्थ ॥५९॥ सो य तिदंडी बाढं, विज्जं उच्चारिउं समाउडरद्धो । विज्जावेसवसेण य, मडगं उठेउमाउडरद्धं ॥६०॥ भीओ सावयपुत्तो, सरिओ य झडत्ति पंचनयकारो । तप्पडिहयसामत्थं, पडियं च महीयले मडयं ॥१॥ पुणरवि तिदंडिदढविज्ज-जायओ उट्ठिऊण पडियम्मि । मडए भणियमडणेणं, सावयसुय! मुणसि किंपि तुमं ॥६२॥ तेणं पयंपियं नेव, किंपि अह झाणपयरिसाऽऽरुढो । जविउं पुणो तिदंडी, पारद्धो निययवरविज्जं ॥३॥ सड्ढसुयमऽक्वमेणं, पंचनमोक्काररक्खियं हंतुं । 'दोहंडिओ तिदंडी, मडएण झडत्ति खग्गेण ॥४॥ अह मडयखग्गघायप्पभाव-संजायजायरूवंडगो । सावयसुएण दिट्ठो, झत्ति तिदंडी पहिडेण
॥६५॥ ताहे तदंडगुवंगाई, खंडिउं णियगिहे निहित्ताई। पंचपरमेट्ठिमंत-प्पभावओ ईसरो जाओ
॥६६॥ कामविसयम्मि नायं तु, साविगा मिच्छदिट्ठिणो भज्जा । जीए नमोक्काराओ, जाओ सप्पो वि 'कुसुमसरी ॥६॥ तथाहि- .
“श्रीमतीदृष्टान्तः" एगम्मि सन्निवेसे, मिच्छद्दिट्ठी गिहाऽहियो एक्को । भज्जा य साविया से, अच्वन्तं धम्मपडिबद्धा ॥६॥ तीसे उवरि अवरं, भज्जं परिणेउमीहमाणो सो । ससवत्तिगो ति तं पुण, अलहंतो खुद्दपरिणामो ॥६९॥ चिन्तेइ पुव्वभज्ज, कहं हणिस्सं ति अन्नया कसिणं । सप्पं घडे निहित्ता, भवणस्सऽब्भन्तरे ठयह ॥७०॥ कयभोयणो य तं भणइ, सावियं अमुगठाणणिहियाउ । घडयाओ कुसुममालं, भद्दे! मज्झं पणामेहि ॥१॥ अह सा गिहे पविट्ठा, अचक्नुविसओ ति पंचनवकारं । सरमाणी तम्मि घडे, कुसुमत्थं पक्खिवड़ हत्थं ॥७२॥ एत्थंतरम्मि सप्पो, अवहरितो देवयाए गंधड्ढा । ठविया य तम्मि ठाणे, वियसियसियकुसुमवरमाला ॥७३॥ घेत्तुं सा तीए सम-प्पिया य पइणो तओ ससंभंतो । गंतुण तं णिहालइ, घडयं नो पेच्छइ प्पं ॥७४॥ ताहे महप्पभाव ति, पायवडिओ कहेइ नियवत्तं । खामेऊण य ठावइ, तं नियघरसामिणिपयम्मि ॥७५॥ इय इहलोगे धणकाम-साहगो एस ताय नवकारो । परलोगे च्चिय सुहओ, हुंडियजक्खस्स व इमो त्ति ॥६॥ तथाहि
__ "हुण्डिकयक्षादिदृष्टान्तः" महुराए नगरीए, हुंडिज्जनामो उ तक्करो लोयं । मुसमाणो अणवरयं, पत्तो आरक्वपुरिसेहिं ।
सोभारसवपरिमेहिं
॥७७॥ आरोवेऊणं रास-भम्मि नगरीए भामिओ पच्छा । पक्खित्तो सूलाए, भिण्णसरीरो य तीए दढं
૭૮ तन्हाकिलामियंडगो, तेण पएसेण पेच्छिउं जंतं । जिणदत्तणामधेयं, सुसावगं भणइ सुदुहट्टो ॥७९॥ हंभो! महायस! तुम, सुसावगो दुखिएसु करुणपरो । ता मम तिसियस्स लहुँ, कत्तो वि जलं पणामेहि ॥८०॥ अह सावरण भणियं, इमं नमोक्कारमऽणुविचिंतेहि । जा ते आणेमि जलं, जड़ पुण विस्सारिहिसि एयं ॥८१॥ ता आणीयं पि न तुज्झ, भद्द! दाहामि एव भणिओ सो । तल्लोलुययाए दढं, नवकारं सरिउमाऽऽरद्धो ॥८२॥ जिणदत्तो पुण सलिलं, गहाय गेहाओ आगओ जाय । नवकारमुच्चरंतस्स, ताव से अइगयं जीयं ॥८३॥ तो तप्पभावओ सो, मरिउं जक्खत्तणं समजणुपत्तो । अह चोरभत्तदाइत्ति, रायपुरिसेहिं जिणदत्तो । ૮૪
अप्पिओ नरवडस्स तेणाऽवि जंपियमिमं पि । सलाए आरोवह, तक्करपडितल्लदोसं ति ॥८५॥ एवं युत्ते नीओ, जिणदत्तो तेहिं आघयणठाणे । एत्थंतरम्मि हुंडिय-जक्नेण पउंजिओ ओही
૮દ્દા 1. दोहंडिओ = द्विखण्डितः । 2. कुसुमसरी = कुसुममाला । 3. छुहित्ता पाठां० ।
218