Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ७६८०-७७१६
अष्टमम् पञ्चनमस्कारद्वारम् निम्मलओहिन्नाणा-ऽनिमेसदिट्ठीए दिट्ठदट्ठव्यो । समकालोदयसमुति-सयलसुहकम्मपयई य
८०॥ रिद्धिप्पबंधबंधुर-विमाणमालाऽहियत्तणं सुइरं । पालइ अखलियपसरं, सुरलोए किर सुरेंदो वि ॥१॥ तं पि असेसं जाणसु, सम्म सभायगमविहियस्स । पंचनमोक्काराऽऽरा-हणस्स लीलाइयलयोति ॥२॥ उड्ढाडहोतिरियतिलोग-रंगमज्झम्मि अइसयविसेसो । दव्य खेत्तं कालं, भायं च पडुच्च चोज्जकरो ॥८३॥ दीसइ सुणिज्जए या, जो को वि हु कहवि कस्स वि जियस्स । सव्यो यि सो नमोक्कार-सरणमाहप्पनिप्फन्नो॥८४॥ जलदुग्गे थलदुग्गे, पव्ययदुग्गे मसाणदुग्गे या । अन्नत्थ वि दुत्थपए, ताणं सरणं नमोक्कारो ॥५॥ वसियरणुच्चाडणथोभ-णेसु पुरखोभथंभणाऽऽइसु य । एसो च्चिय पच्चलओ, तहा पउत्तो नमोक्कारो ॥८६॥ मंतंडतरपारद्धाइं, जाई कज्जाई ताई वि समेड़ । ताणं चिय नियसुमरण-पुव्याउडरद्धाण सिद्धिकरो ॥८७॥ ता सयलाओ सिद्धीओ, मंगलाई च अहिलसंतेण । सव्वत्थ सया सम्म, चिंतेयव्यो नमोक्कारो ૮૮ जागरण-सुयण-छीयण-चिट्ठण-चंकमण-खलण-पडणेसु । एस किर परममंतो, अणुसरियव्यो पयत्तेणं ॥८९॥ जेणेस नमोक्कारो, पत्तो पुन्नाऽणुबंधिपुण्णेणं । नारयतिरियगईओ, तस्साऽवस्सं निरुद्धाओ
॥९०॥ न स पुणरुत्तं पावइ, कया वि किर अयसनीयगोत्ताई । जम्मउतरे वि दुलहो, तस्स न एसो नमोक्कारो ॥१॥ जो पुण सम्म गुणिउं, नरो नमोक्कारलक्खमक्खंडं । पूएइ जिणं संघ, बंधइ तित्थयरनामं सो ॥२॥ होन्ति नमोक्कारपभा-यओ य जम्मडतरे यि किर तस्स । जाईकुलरूयाऽऽरोग्ग-संपयाओ पहाणाओ ॥९३॥ ताय न जायड़ चित्तेण, चिंतियं पत्थियं च वायाए । काएण य पारद्धं, जाय न सरिओ नमोक्कारो ॥९४॥ अन्नं च इमाउ च्चिय, न होड़ मणुओ क्याइ संसारे । दासो पेसो दुहगो, नीओ विगलिंदिओ चेव ॥१५॥ इहपरलोयसुहयरो, इहपरलोयदुहदलणपच्चलओ । एस परमेट्ठिविसओ, भत्तिपउत्तो नमुक्कारो । किं वन्निएण बहणा, तं नत्थि जयम्मि जं किर न सक्को । काउं एस जियाणं, भत्तिपउत्तो नमुक्कारो ॥९७॥ जड़ ताव परमदुलहं, संपाडइ परमपयसुहं पि इमो । तायदडणुसंगसज्झे, तदन्नसोक्खम्मि का गणणा ॥९८॥ पत्ता पाविस्संति, पाविन्ति य परमपयपुरं जं ते । पंचनमोक्कारमहा-रहस्ससामत्थजोगेण
॥९९॥ सुचिरं पि तयो तवियं, चिन्नं चरणं सुयं च बहु पढियं । जड़ ता न नमोक्कारे, रई तओ तं गयं विहलं ॥७७००॥ | चउरंडगाए वि सेणाए, नायगो दीवगो जहा होइ । तह भावनमोक्कारो, दंसणतवनाणचरणाणं ॥१॥ भायनमोक्कारविवज्जियाई, जीवेण अक्यज्जाई । गहियाणि य मुक्काणि य, अणंतसो दव्यलिंगाइं ॥२॥ तम्हा नाऊणेवं, जत्तेण तुमं पि भावणासारं । आराहणाकयमणो, मणम्मि सुंदर! तयं धरसु
॥३॥ हंभो देवाणुप्पिय!, पुणरुत्तं पत्थिओ सि एत्थ तुमं । संसारजलहिसेउं, सिढिलेज्जसु मा नमोक्कारं ॥४॥ |जं एस नमोक्कारो, जम्मजरामरणदारुणसरुवे । संसाराउरन्नम्मि, न मंदपुन्नाण संपडइ
l विज्झइ राहा वि फुडं, उम्मूलिज्जड़ गिरी वि मूलाउ । गम्मड़ गयणयलेणं, दुलहो य इमो नमोक्कारो ॥६॥ सव्वत्थडन्नत्थ वि धीधणेण, सरणं ति एस सरियव्यो । सविसेसं पुण एत्थे, समहिगयाऽऽराहणाकाले ॥७॥ आराहणापडागा-गहणे हत्थो इमो नमोक्कारो । सग्गाडपवग्गमग्गो, दोग्गइदारडग्गला गरुई
॥८॥ पढियव्यो गुणियव्यो, सुणियव्यो समऽणुपेहियव्यो य । एसडन्नया वि निच्वं, किमंडग पुण मरणकालम्मि ॥९॥ गेहे जहा पलित्ते, सेसं मोत्तूण लेइ तस्सामी । एगं पि महारयणं, आवइनित्थारणसमत्थं । ॥१०॥
आउरभए भडो या, अमोहमेक्कं पि लेइ जह सत्थं । आबद्धभिउडिभडसं-कडे रणे कज्जकरणखम ॥११॥ | एवं न आउरत्ते, सक्को बारसविहं सुयक्रोधं । सव्यं पि विचिंतेउं, सम्मं तग्गयमणो वि तओ ॥१२॥ |मात्तु पि बारसङग, स एव मरणम्मि कीरए सम्म । पंचनमोक्कारो खलु, जम्हा सो बारसंगऽत्थो ॥१३॥ सव्यं पि बारसंऽगं, परिणामविसुद्धिहेउमेत्तागं । तक्कारणभावाओ, कह न तदऽत्थो नमोक्कारो ॥१४॥ तग्गयचित्तो तम्हा, समडणुसरेज्जा विसुद्धसुहलेसो । तं चेय नमोक्कारं, कयत्थयं मन्नमाणो उ ॥१५॥ को नाम किर सकन्नो, कन्नाडमयसच्छह नमोक्कारं । नो आयरेज्ज मरणे, रणे व्य सुहडो जयपडागं ॥१६॥ 1. अणुसंगसज्झे = प्रसङ्गसाध्ये = प्रासङ्गिके इत्यर्थः ।
216
Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308