Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 240
________________ संवेगरंगशाला श्लोक नं. ७६४३-७६७६ अष्टमम् पञ्चनमस्कारद्वारम् | कुसुमोग्गमो य सोग्गइ-आउयबंधदुमस्स निविग्धं । उवलंभचिंघमजमलं, विसुद्धसद्धम्मसिद्धीए ॥४३॥ अन्नं चएयस्स जहाविहिविहिय-सव्वआराहणापयारस्स । कामियफलसंपायण-पहाणमंतस्य य पभाया ॥४४॥ सत्तू वि होइ मित्तो, तालउडविसं पि जायए अमयं । भीमाउडवी वि वियरइ, चित्तरइं यासभवणं व ॥४५॥ चोरा वि रक्खगत्तं, उति साउणुग्गहा भवंति गहा । अवसउणा वि हु सुहसउण-साहणिज्जं जणंति फलं ॥४६॥ जणणीओ इय न कुणंति, डाइणीओ वि थोवमऽवि पीडं । पभवंति न रुद्दा मंत-तंतजंतप्पयारा वि ॥४७॥ पंक्यपुंजो व्य सिही, सीहो गोमाउओ व् वणहत्थी । मिगसायो व्य विहावइ, पंचनमोक्कारसामत्था ॥४८॥ एत्तो च्चिअ सुमरिज्जड़, निसियणउट्ठाणखलणपडणेसु । सुरख्नेयरपभिईहिं वि, एसो परमाए भत्तीए ॥४९॥ धण्णाण मणीभवणे, सद्धाबहुमाणवढिनहिल्लो । मिच्छत्ततिमिरहरणो, वियरइ नवकारवरदीयो ॥५०॥ जाण मणवणणिगुंजे, रमइ णमोक्कारकेसरिकिसोरो । ताणं अणिट्ठदोघट्ट-घट्टघडणा न नियडे वि ॥५१॥ ता निविडनिगडघडणा-गुत्ती ता वज्जपंजरनिरोहो । नो जायउज्जयि जविओ, एस नमोक्कारवरमंतो ॥५२॥ दप्पिदट्ठनिट्ठर-सुरुट्ठदिट्ठी वि होड़ ताव परो । नवकारमंतचिंतण-पुव्यं न पलोइओ जाय । ॥५३॥ मरणरणंडगणगणसं-गमे गमे गामनगरमाऽऽईणं । एयं सुमताणं, ताणं संमाणणं च भवे ॥५४॥ तहाजलमाणमणिपहुफुन्न-प्फारफणिवइफणागणाहिंतो । पसरंतकिरणभरभग्ग-भीमतिमिरम्मि पायाले ॥५५॥ चिन्ताडणंतरघडमाण-माणसाउडणंदिइंदियऽत्था जं । विलसंति दाणवा किर, तं पि नमोक्कारफुरियलवो ॥५६॥ जं पि य विसिट्ठपयवी-विज्जाविन्नाणविणयनयनिउणं । अक्खलियपसरपसरंत-कंतजसभरियभुवणयलं ॥५॥ अच्वंतऽणुरतकलत्त-पुत्तपामोक्खसयलसुहिसयणं । आणापडिच्छणुच्छाहि-दच्छगिहम्मकारिजणं ॥८॥ अच्छिन्नलच्छिविच्छड्ड-सामिभोइत्तवियरणपहाणं । रायाडमच्चाऽऽइविसिट्ठ-लोयपयईबहुमयं च ॥५९॥ जहचिंतियकलसंपत्ति-सुंदरं दिण्णदुक्कहचमक्कं । पाविज्जड़ मणुयत्तं, तं पि नमोक्कारफललेसो ॥६० जं पि य सवंगपहाण-लडहचउसट्ठिसहसविलयालं । बत्तीससहस्समहप्प भाव भासंतसामन्तं ॥६१॥ पवरपुरसरिसछन्नयइ-गामकोडीकडप्पदुप्पसरं । सुरनयरसरिसपुरवर-बिसत्तरीसहससंखालं ॥६२॥ बहुसंखखेडकब्बड-मडंबदोणमुहपमुहबहुवसिमं । दीसंतकंतसुंदर-संदणसंदोहदिण्णदिहिं ॥६३॥ परचक्कप्पणाऽणप्प-दप्पपाइक्कचक्कसंकिन्नं । पगलंतगंडमंडल-पयंडदोघट्टथट्टिल्लं ૬૪ मणपवणजयणचंचल-खुरुक्खयखोणितलतुरंगालं । सोलससहस्सपरिसंख-जक्खरखापरिकिन्नं ॥६५॥ नवनिहिचोद्दसरयण-प्पभावपाउब्भवंतसयलउत्थं । छक्खंडभरहनेत्ताड-हिवत्तणं लब्भए भुवणे ધદા तं पि हु किर सद्धासलिल-सेयपरिड्ढियस्स तस्सेव । पंचनमोक्कारतरुस्स, को वि फलविलसियविसेसो ॥६॥ जं पि य सियदेवंडसुय-संवयसुरसयणसुंदरुच्छंगे । सिप्पिपुडंडतो मुत्ता-हलं व उववज्जई तत्तो ॥६८॥ आजम्मं रम्मतणू, आजम्ममुदग्गजोव्वणाऽवत्थो । आजम्मं रोगजरा-रयसेयविवज्जियसरीरो ॥६९॥ आजम्मं ण्हारुवसट्ठि-मसरुहिराऽऽइतणुमलविमुक्को । आजम्मं अमिलायन्त-मल्लवरदेवदूसधरो ॥७०॥ उत्तत्तजच्चकंचण-तरुणदिवायरसमप्पहसरीरो । पंचप्पहरयणाऽऽहरण-किरणकब्बुरियदिसियक्को ॥७१॥ अक्खंडगंडमंडल-लुलंतकुंडलपहापहासिल्लो । रमणीयरसणअमरण-रमणीगणमणहरो किं च गहचक्कमेक्कहेलं, पाडेउं भूयलं भमाडेउं । सयलकुलाऽचलचक्कं, चूरेउं तह य लीलाए ॥७३॥ माणसपमुहमहासर-सरियादहसायराण सलिलाई । पलयपवणो व्य समकाल-मेव सत्तो विसोसेउं ॥७४॥ तेलोक्कपूरणत्थं झत्ति विउव्यियमहलबहुरुयो । परमाणुमेत्तरुयो वि, तह य होउं लहु समत्थो ॥७५॥ तह एक्कडगुलिपंचगस्स, पत्तेयमडग्गभागेसु । मेरुपणगाउ एक्केक्क-मेक्ककालं धरणसत्तो ॥७६॥ किं बहुणा सन्तं पि हु, असंतयं तह असंतमऽयि संतं । वत्थु एक्कखणे च्चिय, दंसेउमडलं करेउं च ॥७७॥ नमिरसुरविसरसिरमणि-मऊहरिंछोलिविच्छुरियपाओ । भूभंगाऽऽइट्ठपहिट्ठ-संभमुटुिंतपरिवारो ॥७८॥ चिंताऽणंतरसहसत्ति-संघडंताऽणुकूलविसयगणो । अणवरयरइरसाऽऽविल-विलासकरणेक्कदुल्ललिओ ॥७९॥ 215

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308