________________
संवेगरंगशाला श्लोक नं. ७६४३-७६७६
अष्टमम् पञ्चनमस्कारद्वारम् | कुसुमोग्गमो य सोग्गइ-आउयबंधदुमस्स निविग्धं । उवलंभचिंघमजमलं, विसुद्धसद्धम्मसिद्धीए ॥४३॥
अन्नं चएयस्स जहाविहिविहिय-सव्वआराहणापयारस्स । कामियफलसंपायण-पहाणमंतस्य य पभाया
॥४४॥ सत्तू वि होइ मित्तो, तालउडविसं पि जायए अमयं । भीमाउडवी वि वियरइ, चित्तरइं यासभवणं व ॥४५॥ चोरा वि रक्खगत्तं, उति साउणुग्गहा भवंति गहा । अवसउणा वि हु सुहसउण-साहणिज्जं जणंति फलं ॥४६॥ जणणीओ इय न कुणंति, डाइणीओ वि थोवमऽवि पीडं । पभवंति न रुद्दा मंत-तंतजंतप्पयारा वि ॥४७॥ पंक्यपुंजो व्य सिही, सीहो गोमाउओ व् वणहत्थी । मिगसायो व्य विहावइ, पंचनमोक्कारसामत्था ॥४८॥ एत्तो च्चिअ सुमरिज्जड़, निसियणउट्ठाणखलणपडणेसु । सुरख्नेयरपभिईहिं वि, एसो परमाए भत्तीए ॥४९॥ धण्णाण मणीभवणे, सद्धाबहुमाणवढिनहिल्लो । मिच्छत्ततिमिरहरणो, वियरइ नवकारवरदीयो
॥५०॥ जाण मणवणणिगुंजे, रमइ णमोक्कारकेसरिकिसोरो । ताणं अणिट्ठदोघट्ट-घट्टघडणा न नियडे वि ॥५१॥ ता निविडनिगडघडणा-गुत्ती ता वज्जपंजरनिरोहो । नो जायउज्जयि जविओ, एस नमोक्कारवरमंतो ॥५२॥ दप्पिदट्ठनिट्ठर-सुरुट्ठदिट्ठी वि होड़ ताव परो । नवकारमंतचिंतण-पुव्यं न पलोइओ जाय । ॥५३॥ मरणरणंडगणगणसं-गमे गमे गामनगरमाऽऽईणं । एयं सुमताणं, ताणं संमाणणं च भवे
॥५४॥ तहाजलमाणमणिपहुफुन्न-प्फारफणिवइफणागणाहिंतो । पसरंतकिरणभरभग्ग-भीमतिमिरम्मि पायाले
॥५५॥ चिन्ताडणंतरघडमाण-माणसाउडणंदिइंदियऽत्था जं । विलसंति दाणवा किर, तं पि नमोक्कारफुरियलवो ॥५६॥ जं पि य विसिट्ठपयवी-विज्जाविन्नाणविणयनयनिउणं । अक्खलियपसरपसरंत-कंतजसभरियभुवणयलं ॥५॥ अच्वंतऽणुरतकलत्त-पुत्तपामोक्खसयलसुहिसयणं । आणापडिच्छणुच्छाहि-दच्छगिहम्मकारिजणं ॥८॥ अच्छिन्नलच्छिविच्छड्ड-सामिभोइत्तवियरणपहाणं । रायाडमच्चाऽऽइविसिट्ठ-लोयपयईबहुमयं च
॥५९॥ जहचिंतियकलसंपत्ति-सुंदरं दिण्णदुक्कहचमक्कं । पाविज्जड़ मणुयत्तं, तं पि नमोक्कारफललेसो ॥६० जं पि य सवंगपहाण-लडहचउसट्ठिसहसविलयालं । बत्तीससहस्समहप्प भाव भासंतसामन्तं
॥६१॥ पवरपुरसरिसछन्नयइ-गामकोडीकडप्पदुप्पसरं । सुरनयरसरिसपुरवर-बिसत्तरीसहससंखालं
॥६२॥ बहुसंखखेडकब्बड-मडंबदोणमुहपमुहबहुवसिमं । दीसंतकंतसुंदर-संदणसंदोहदिण्णदिहिं
॥६३॥ परचक्कप्पणाऽणप्प-दप्पपाइक्कचक्कसंकिन्नं । पगलंतगंडमंडल-पयंडदोघट्टथट्टिल्लं
૬૪ मणपवणजयणचंचल-खुरुक्खयखोणितलतुरंगालं । सोलससहस्सपरिसंख-जक्खरखापरिकिन्नं
॥६५॥ नवनिहिचोद्दसरयण-प्पभावपाउब्भवंतसयलउत्थं । छक्खंडभरहनेत्ताड-हिवत्तणं लब्भए भुवणे
ધદા तं पि हु किर सद्धासलिल-सेयपरिड्ढियस्स तस्सेव । पंचनमोक्कारतरुस्स, को वि फलविलसियविसेसो ॥६॥ जं पि य सियदेवंडसुय-संवयसुरसयणसुंदरुच्छंगे । सिप्पिपुडंडतो मुत्ता-हलं व उववज्जई तत्तो ॥६८॥ आजम्मं रम्मतणू, आजम्ममुदग्गजोव्वणाऽवत्थो । आजम्मं रोगजरा-रयसेयविवज्जियसरीरो
॥६९॥ आजम्मं ण्हारुवसट्ठि-मसरुहिराऽऽइतणुमलविमुक्को । आजम्मं अमिलायन्त-मल्लवरदेवदूसधरो ॥७०॥ उत्तत्तजच्चकंचण-तरुणदिवायरसमप्पहसरीरो । पंचप्पहरयणाऽऽहरण-किरणकब्बुरियदिसियक्को
॥७१॥ अक्खंडगंडमंडल-लुलंतकुंडलपहापहासिल्लो । रमणीयरसणअमरण-रमणीगणमणहरो किं च गहचक्कमेक्कहेलं, पाडेउं भूयलं भमाडेउं । सयलकुलाऽचलचक्कं, चूरेउं तह य लीलाए
॥७३॥ माणसपमुहमहासर-सरियादहसायराण सलिलाई । पलयपवणो व्य समकाल-मेव सत्तो विसोसेउं ॥७४॥ तेलोक्कपूरणत्थं झत्ति विउव्यियमहलबहुरुयो । परमाणुमेत्तरुयो वि, तह य होउं लहु समत्थो ॥७५॥ तह एक्कडगुलिपंचगस्स, पत्तेयमडग्गभागेसु । मेरुपणगाउ एक्केक्क-मेक्ककालं धरणसत्तो
॥७६॥ किं बहुणा सन्तं पि हु, असंतयं तह असंतमऽयि संतं । वत्थु एक्कखणे च्चिय, दंसेउमडलं करेउं च ॥७७॥ नमिरसुरविसरसिरमणि-मऊहरिंछोलिविच्छुरियपाओ । भूभंगाऽऽइट्ठपहिट्ठ-संभमुटुिंतपरिवारो
॥७८॥ चिंताऽणंतरसहसत्ति-संघडंताऽणुकूलविसयगणो । अणवरयरइरसाऽऽविल-विलासकरणेक्कदुल्ललिओ ॥७९॥
215