________________
संवेगरंगशाला श्लोक नं. ७६८०-७७१६
अष्टमम् पञ्चनमस्कारद्वारम् निम्मलओहिन्नाणा-ऽनिमेसदिट्ठीए दिट्ठदट्ठव्यो । समकालोदयसमुति-सयलसुहकम्मपयई य
८०॥ रिद्धिप्पबंधबंधुर-विमाणमालाऽहियत्तणं सुइरं । पालइ अखलियपसरं, सुरलोए किर सुरेंदो वि ॥१॥ तं पि असेसं जाणसु, सम्म सभायगमविहियस्स । पंचनमोक्काराऽऽरा-हणस्स लीलाइयलयोति ॥२॥ उड्ढाडहोतिरियतिलोग-रंगमज्झम्मि अइसयविसेसो । दव्य खेत्तं कालं, भायं च पडुच्च चोज्जकरो ॥८३॥ दीसइ सुणिज्जए या, जो को वि हु कहवि कस्स वि जियस्स । सव्यो यि सो नमोक्कार-सरणमाहप्पनिप्फन्नो॥८४॥ जलदुग्गे थलदुग्गे, पव्ययदुग्गे मसाणदुग्गे या । अन्नत्थ वि दुत्थपए, ताणं सरणं नमोक्कारो ॥५॥ वसियरणुच्चाडणथोभ-णेसु पुरखोभथंभणाऽऽइसु य । एसो च्चिय पच्चलओ, तहा पउत्तो नमोक्कारो ॥८६॥ मंतंडतरपारद्धाइं, जाई कज्जाई ताई वि समेड़ । ताणं चिय नियसुमरण-पुव्याउडरद्धाण सिद्धिकरो ॥८७॥ ता सयलाओ सिद्धीओ, मंगलाई च अहिलसंतेण । सव्वत्थ सया सम्म, चिंतेयव्यो नमोक्कारो ૮૮ जागरण-सुयण-छीयण-चिट्ठण-चंकमण-खलण-पडणेसु । एस किर परममंतो, अणुसरियव्यो पयत्तेणं ॥८९॥ जेणेस नमोक्कारो, पत्तो पुन्नाऽणुबंधिपुण्णेणं । नारयतिरियगईओ, तस्साऽवस्सं निरुद्धाओ
॥९०॥ न स पुणरुत्तं पावइ, कया वि किर अयसनीयगोत्ताई । जम्मउतरे वि दुलहो, तस्स न एसो नमोक्कारो ॥१॥ जो पुण सम्म गुणिउं, नरो नमोक्कारलक्खमक्खंडं । पूएइ जिणं संघ, बंधइ तित्थयरनामं सो ॥२॥ होन्ति नमोक्कारपभा-यओ य जम्मडतरे यि किर तस्स । जाईकुलरूयाऽऽरोग्ग-संपयाओ पहाणाओ ॥९३॥ ताय न जायड़ चित्तेण, चिंतियं पत्थियं च वायाए । काएण य पारद्धं, जाय न सरिओ नमोक्कारो ॥९४॥ अन्नं च इमाउ च्चिय, न होड़ मणुओ क्याइ संसारे । दासो पेसो दुहगो, नीओ विगलिंदिओ चेव ॥१५॥ इहपरलोयसुहयरो, इहपरलोयदुहदलणपच्चलओ । एस परमेट्ठिविसओ, भत्तिपउत्तो नमुक्कारो । किं वन्निएण बहणा, तं नत्थि जयम्मि जं किर न सक्को । काउं एस जियाणं, भत्तिपउत्तो नमुक्कारो ॥९७॥ जड़ ताव परमदुलहं, संपाडइ परमपयसुहं पि इमो । तायदडणुसंगसज्झे, तदन्नसोक्खम्मि का गणणा ॥९८॥ पत्ता पाविस्संति, पाविन्ति य परमपयपुरं जं ते । पंचनमोक्कारमहा-रहस्ससामत्थजोगेण
॥९९॥ सुचिरं पि तयो तवियं, चिन्नं चरणं सुयं च बहु पढियं । जड़ ता न नमोक्कारे, रई तओ तं गयं विहलं ॥७७००॥ | चउरंडगाए वि सेणाए, नायगो दीवगो जहा होइ । तह भावनमोक्कारो, दंसणतवनाणचरणाणं ॥१॥ भायनमोक्कारविवज्जियाई, जीवेण अक्यज्जाई । गहियाणि य मुक्काणि य, अणंतसो दव्यलिंगाइं ॥२॥ तम्हा नाऊणेवं, जत्तेण तुमं पि भावणासारं । आराहणाकयमणो, मणम्मि सुंदर! तयं धरसु
॥३॥ हंभो देवाणुप्पिय!, पुणरुत्तं पत्थिओ सि एत्थ तुमं । संसारजलहिसेउं, सिढिलेज्जसु मा नमोक्कारं ॥४॥ |जं एस नमोक्कारो, जम्मजरामरणदारुणसरुवे । संसाराउरन्नम्मि, न मंदपुन्नाण संपडइ
l विज्झइ राहा वि फुडं, उम्मूलिज्जड़ गिरी वि मूलाउ । गम्मड़ गयणयलेणं, दुलहो य इमो नमोक्कारो ॥६॥ सव्वत्थडन्नत्थ वि धीधणेण, सरणं ति एस सरियव्यो । सविसेसं पुण एत्थे, समहिगयाऽऽराहणाकाले ॥७॥ आराहणापडागा-गहणे हत्थो इमो नमोक्कारो । सग्गाडपवग्गमग्गो, दोग्गइदारडग्गला गरुई
॥८॥ पढियव्यो गुणियव्यो, सुणियव्यो समऽणुपेहियव्यो य । एसडन्नया वि निच्वं, किमंडग पुण मरणकालम्मि ॥९॥ गेहे जहा पलित्ते, सेसं मोत्तूण लेइ तस्सामी । एगं पि महारयणं, आवइनित्थारणसमत्थं । ॥१०॥
आउरभए भडो या, अमोहमेक्कं पि लेइ जह सत्थं । आबद्धभिउडिभडसं-कडे रणे कज्जकरणखम ॥११॥ | एवं न आउरत्ते, सक्को बारसविहं सुयक्रोधं । सव्यं पि विचिंतेउं, सम्मं तग्गयमणो वि तओ ॥१२॥ |मात्तु पि बारसङग, स एव मरणम्मि कीरए सम्म । पंचनमोक्कारो खलु, जम्हा सो बारसंगऽत्थो ॥१३॥ सव्यं पि बारसंऽगं, परिणामविसुद्धिहेउमेत्तागं । तक्कारणभावाओ, कह न तदऽत्थो नमोक्कारो ॥१४॥ तग्गयचित्तो तम्हा, समडणुसरेज्जा विसुद्धसुहलेसो । तं चेय नमोक्कारं, कयत्थयं मन्नमाणो उ ॥१५॥ को नाम किर सकन्नो, कन्नाडमयसच्छह नमोक्कारं । नो आयरेज्ज मरणे, रणे व्य सुहडो जयपडागं ॥१६॥ 1. अणुसंगसज्झे = प्रसङ्गसाध्ये = प्रासङ्गिके इत्यर्थः ।
216