________________
संवेगरंगशाला श्लोक नं. ७६०६-७६४२
कनकरथनृपदृष्टान्तः - अष्टमम् पञ्चनमस्कारद्वारम् | इहरा विहिवसविहडिय-विजयस्स परेहिं भग्गपसरस्स । असहायस्स य एत्तो, पलायणं पि हु न तुह सुलहं ॥६॥ इय मंतिवयणगाढो-यरोहओ निभओ यि कणगरहो । ओसरिओ समराओ, फुडमऽवसरयेइणो गरुया पडिभग्गं पडिवक्खं, पलायमाणं महेंदसीहो वि । अवलोइऊण चलिओ, करुणाए अकयतप्पहरो अह जायमाणभंगो, हिययडब्भंतरफुरंतदढसोगो । अप्पाणं निहयं पिय, मन्नंतो कणगरहराया
॥९॥ पेच्छइ विणियत्तंतो, तियसाहिवनियहविहियपयसेयं । सिरिमुणिसुव्ययसामि, समोसढं सुंसुमारपुरे ॥१०॥ |ताहे दुरुज्झियराय-चिंघउवसंतधरियनेवत्थो । तिक्खुत्तो दाऊणं, पयाहिणं गाढभत्तीए
॥११॥ जयनाहं वंदिता, गणधरमणिकेवलीहिं परियरियं ।• सुद्धमहीए निसण्णो, नरनाहो धम्मसवणत्थं ।
॥१२॥ खणमेतं च निसामिय, सामिगिरं समरवइयरं सरिउं । परिचिंतिउं पयत्तो, धिरउत्थु मह जीवियव्वस्स ॥१३॥ जस्स तह सत्तुपडिहय-परक्कमस्स पणट्ठसारस्स । अवहरियपुब्बसुक्या, वित्थरिया धणियमपसिद्धी ॥१४॥ एवमणुचिंतयंतो, विच्छायमुहो महीवई सामि । नमिऊण निक्खमंतो, ओसरणाओ सकरुणेण
॥१५॥ विज्जुप्पभनामेणा-सुरेंदसामाणिएण देवेण । भणिओ भद्द! किमेयं, पहरिसठाणे यि तुममेत्थ
॥१६॥ हिययडब्भंतरनिक्खित्त-तिक्खसल्लो व वहसि संतायं । कमलियनलिणतुल्ले, गयसोहे धरसि नयणुल्ले ॥१७॥ सायक्यप्पणामेण, तयणु मिहिलाऽहिवेण पडिभणियं । सयमेव मुणह तुब्भे, जहट्ठियं किमिह साहेमि ॥१८॥ चिरकालयोलियाणि वि, अच्वंतं दूरकालभावीणि । जे किर मुणंति कज्जाणि, तेसिं नणु केत्तियं एयं ॥१९॥ एवं रन्ना भणिए, ओहिन्नाणेण नायपरमत्थो । विज्जुप्पभो सुरवरो, पयंपिउं एवमाडऽढतो
॥२०॥ रिउपरिभवलक्खणतिक्ख-दुक्खमुव्वहसि तुममडहो! हियए । दक्वविमोक्खणमूला य, गिज्जए जिणवरे भत्ती ॥२१॥ ता नवर! जयगुरुपाय-पउमवंदणविहीए तुज्झ अहं । तुट्ठो अह सत्तुजयं, ममाऽणुभावेण कुणसु लहुं ॥२२॥ इय तियसवयणमाऽऽयन्निऊण, राया वियासिमुहकमलो । सेन्नाऽणुगओ सहसा, पडिपडिवखं पडिनियत्तो ॥२३॥ अह भूरिसमरसंपन्न-विजयगव्यो पुणो वि तं इंतं । सोच्चा महेंदसीहो, सज्जीहोउं ठिओऽभिमुहो ॥२४॥ जुझं च समावडियं, नवरं विज्जुप्पभप्पभावेण । मिहिलाऽहिवेण विजिओ, महिंदसीहो पढममेय ॥२५॥ अवहरिय पुव्वपग्गहिय-हत्थितुरगाऽऽइविविहरजंडगे । सेवं च गाहिऊणं, मुक्को तत्थेव रज्जम्मि ॥२६॥ अह निज्जियजेयव्यो, कणगरहो आगओ निययनयरिं । सरयनिसायरकगोर-लद्धकित्ती जए जाओ રળી अवरम्मि य पत्थाचे, विसुद्धलेसाए यट्टमाणो सो । परिचिंतिउं पवत्तो, अहो जिणिंदस्स माहप्पं ॥२८॥ जमऽहं तइया वंदण-मेतेण वि वंछियहत्थमडच्चत्थं । पत्तो मणोरहाण वि, अगोयरं नृण लीलाए ॥२९॥ एवं च सो च्चिय परं, परमप्पा कप्पपाययप्पडिमो । इहपरभवभाविरभद्द-कणसीलो जएक्कपहु ॥३०॥ अणुसरणिज्जो भवइ त्ति, चिंतिउं सुव्ययस्स पामूले । पडिवन्नो पव्वज्जं, राया काउं च तं विहिणा ॥३१॥ गुणगणहरगणहरनाम-गोयकम्मं च बंधिऊणंडते । मरिउं देवो जाओ, महिड्ढिओ भासुरसरीरो ॥३२॥ तत्तो चुओ य सुकुले, माणुस्सं पाविऊण भोगे य । तित्थयरपायमूले निक्खमिउं गणहरो होउं ॥३३॥ निम्मूलुम्मूलियभय-महद्दुमो पत्तकेवलाऽऽभोगो । जरजम्ममरणरहियं, निव्याणं पाविही परम
॥३४॥ एवंविहोतरोत्तर-कल्लाणनिबंधणं मुणेऊणं । अरिहाऽऽईसुं भत्तिं, खवग! तुमं सम्ममाऽऽयरसु
રૂપો अरिहाऽऽइछक्कभत्ति ति, सत्तमं दारमिय मए युत्तं । अट्ठममिओ भणिस्सं, पंचनमोक्कारपडिदारं ॥३६॥
___“पंचणमोक्कारद्वारम्' - . हंभो खवगमहामुणि! पारद्धविसुद्धधम्मअणुबंधं । बंधयभूयाण जिणाण-मिहि तह सव्वसिद्धाणं
શરૂ आयारपालयाणं, आयरियाणं च सुत्तदाईणं । उज्झायाणं सिवसा-हगाण तह सव्यसाहूणं
૨૮ના निच्वं भव उज्जुत्तो, समाहियऽप्पा पहीणकुवियप्पो । सिद्धिसुहसाहणम्मि, नूण नमोक्कारकणम्मि ॥३९॥ जेणेस नमोक्कारो, सरणं संसारसमरपडियाण । कारणमसंखदुक्ख-क्खयस्स हेऊ सियपयस्स
॥४०॥ कल्लाणकप्पतरुणो, अबझबीयं पयंडमायंडो । भवहिमगिरिसिहराणं, 'पक्खिपहू पावभुयगाणं
॥४१॥ आमूलुक्खणणम्मि, वराहदाढा दरिद्दकंदस्स । राहणधरणी पढमु-भयंतसम्मत्तरयणस्स
૪૨ 1. पक्षिप्रभुः = गरुडः ।
214