________________
संवेगरंगशाला श्लोक नं. ७५७०-७६०५
अरिहंतादिभक्तिद्वारम् - कनकरथनृपदृष्टान्तः
“अरिहंतादिभक्तिद्वारम्" - अरिहंत सिद्ध' चेइय-आयरि उज्झाय साहुणो ति इमं । छक्कं सिवपुरपयवी-सत्थाहसमं मुणेऊण ॥७०॥ हे खवग! हरिसपयरिस-यसवियसियहिययसररुहस्संतो । भतीए धरसुं सम्म, निविग्धं पत्थुयडत्थकए ॥१॥ एगा वि किर समत्था, जिणभत्ती दुग्गई णियारेउं । दुलहाई लहायेउं, आसिद्धिपरंपरसुहाई
॥७२॥ किं पुण परमेसरसिद्ध-चेइयाऽऽयरियवायगाऽऽईसु । भत्ती न होज्ज संसार-कंदनिक्कंदणसमत्था ॥७३॥ विज्जा वि ताण भत्तीए, सिद्धिमुवयाइ होइ फलदा य । किं पुण निव्वुविज्जा, सिज्झिहिइ अभत्तिमंतस्स ॥७४॥ तेसिं आराहणनाय-गाण न करेज्ज जो नरो भतिं । विहलेइ संजमं सो, ऊसरमहिययियसालिं व ॥५॥ बीएण विणा सस्सं, इच्छइ सो यासमडब्भएण विणा । आराहणमीहइ जो, आराहगभत्तिविरहेण ॥६॥ विहिववियस्स वि सस्सस्स, जह य निप्फावगं भवइ वासं । तह आराहगभत्ती, तवदंसणनाणचरणाणं ॥७७॥ | एक्केक्कगोयरा वि ह, अरिहाइसु सहपरंपरं जणड़ । भत्ती उ कीरमाणा, कणगरहनियो: तहाहि
"कनकरथनूपदृष्टान्तः" । सुंदरपइक्यरक्खा, सुदीहरऽच्छा सुवच्छकलिया य । जा महिल व्य विरायइ, तीसे मिहिलाए नयरीए ॥७९॥ आसी कणगरहनियो, जस्स रविस्स व पयावपसरेण । हयमऽरिकुलमऽसिरीयं, संकुइयं कुमुयसंडं व ॥०॥ पणइजणजणियतोसं, अवरोप्परदूरवज्जियपओसं । तस्स य नीइपहाणं, रज्जसुहं भुंजमाणस्स
॥८१॥ एगम्मि अवसरे रयण-रुइरसिंहासणे निसन्नस्स । दूरोणामियसिरसा, विण्णत्तं संधिपालेण
॥८२॥ देव! महडच्छरियमिम, जं जिप्पड़ दिणयरो वि तिमिरेण । केसरिकिसोरकेसर-सडा वि तोडिज्जइ मिगेण ॥८३॥ चिरकालपेसियं तुम्ह, संतियं तित्तियं पि चउरंडगं । सेन्नं भज्जइ उत्तर-दिसिनाहमहिंदसीहेण
॥८४॥ किर तप्पउत्तिविणिउत्त-गूढपुरिसेहिं सिग्घमाऽऽगंतुं । इन्हेिं चिय मह कहिओ, जहट्ठिओ समरयुत्तंतो . ॥५॥ तत्थ य जो तुम्ह पसाय-ठाणमाऽऽसि कलिंगनरनाहो । सो पडियक्त्रेण सम, पडियन्नो भेयमविलज्जो ॥८६॥ कुरुदेसाऽहिवई वि हु, तुह सेणाऽहिवपओसदोसेण । तव्येलमडवक्कंतो, रणंडगणाओ अदक्खिन्नो ॥७॥ अन्ने य कालकुंजर-सिरिसेहरसंकराऽऽइसामंता । ओसरिया समराओ, ठूण विसंहयं सेन्नं . ॥८८॥ एवं च मत्तकरिकर-चूरिजंतप्पहाणरहनियहं । रहनियहचूरणतट्ठ-तुरयहम्मतनरनियरं
॥८९॥ नरनियरपडणदुग्गम-मग्गाऽऽउलसंचरंतवरसुहडं । वरसुहडपरोप्परभिडण-याउलिज्जंतसेन्नजणं सेन्नजणमक्कपोक्कार-योलनासंतकायरनरोहं । हयजोहं जमगेहं. तह सेन्नं पावियं रिउणा
॥९१॥ एवं सोच्चा भालयल-घडियविगरालभिउडिणा रन्ना । ताडाविया गरुरया, पयाणयाऽऽवेइया भेरी ॥९२॥ अह मेहसंघनिग्घोस-निभरेणं रवेण लहु तीए । मुणियपयाणपओयण-मुयट्ठियं चाउरंगबलं
॥९३॥ ताहे तेणाऽणुगओ, कणगरहमहीयई दढं कुयिओ । अविलंबियप्पयाणेहिं, सत्तुणो भूमिमऽणुपत्तो . ॥९४॥ अह तं आगयमुवलक्खिऊण, उव्यूढगाढरहसेण । पडिरिउणा पारद्धो, सुमहंतो समरसंरंभो
॥९५॥ अह मुक्कचक्कनारायवग्ग, उत्थरिय सुहड तेइण उदग्ग । कंकणमणिकंतिकयाऽवरोह, नं कुपियकयंतह दिट्ठिछोह॥९६॥ मणपवणवेगतुरयाण थट्ट, रिउसेन्निण सह जुज्झिण पयट्ट । हयदंड सहहिं पुंडरीयजाल, भुंजेवि चत्त नं जमिण थाल॥९॥ | पडिवक्खखग्गनिल्लुणियकंठ, रणकम्मणतोसियतियसयंठ । णियसामिकज्जपरिचत्तदेह, क्यकिच्च नाइ नच्चिय सुजोह॥९८॥ रुहिरद्दमडमंडियधरित्ति, रत्तुप्पलेहिं नं रइय भित्ति । दोहंडियकुंजर भूमिवडिय, नं रेहहि अंजणकूड खुडिय ॥९९॥ इय एवंविहसंगरि बहुजणखयकरि, यस॒तइ मिहिलाहियेण । नियकुंजरु चोयाविउ रणपहे ठाविउ, रिउसवडम्मुहु दुद्धरिण
॥७६००॥ एत्थंतरम्मि मंतीहिं, जंपियं देव! विरमह रणाओ । मा पूरह सत्तूणं, मणोरहे नियह नियसतिं ॥१॥ एसो हि उत्तरदिसा-नराडहियो समरकम्मपरिहत्थो । तियसकयपाडिहेरो. पयंडपक्खो महासत्तो एयं गूढचरेहिं, णिवेइयं अम्ह संपयं चेव । ता न खमं खणमेतं पि, अच्छिउं एत्थ थाणम्मि ॥३॥ अजहाबलमाऽऽरंभो य, देव! मूलं वयंति मच्चुस्स । ता सव्यपयारेहिं यि, अप्प च्चिय रक्खियव्यो ति ॥४॥ अविदलियबलो इण्हिं पि, जड़ तुमं देव! विरमसि रणाओ । ता अकलियमझो निय-पुरिं पि पावेसि निबिग्घ॥५॥
213