________________
संवेगरंगशाला श्लोक नं. ७५३३-७५६६
षष्टमम् सम्यक्त्वद्वारस्वरूपम्
एवं च वियोगंडते, नियमा दव्याइएहिं संजोगे । दव्याऽऽइसु पडिबंधो, कीरन्तो कं गुणं लहइ ॥३३॥ अन्नं च जीवदव्याऽऽइयाण-मडवरोप्परेण अन्नत्तं । अन्नाऽऽयत्तं असुहं च, सुहं चिय परवसत्तेण ॥३४॥ जइ पढमं पि न काहिसि, अन्नाऽऽयत्तम्मिचित्त! पडिबंधं । ता तख्यियोगजणियं, दुक्खं पि हु नेव पाविहिसि॥३५॥ जह जह किर पडिबंधं, संसारपयत्थवित्थरे कुणइ । तह तह बंधड़ कम्म, इह मूढो गाढगाढयरं ॥३६॥ एवं पि नो विभावइ, पडिबंधो जत्थ कीरइ पयत्थे । स खलु विणासी तुच्छो, विचित्तभवहेउओ य तओ ॥३॥ बीहसु भीमभवाओ, उब्वियसु य पुव्यविहियपावाओ । कुणसु पडिबंधचायं, जड़ इच्छसि अप्पणो पत्थं ॥३८॥ जह जह संगच्चाओ, तह तह कम्माण अवचओ होइ । जह जह सो पुण तह तह आसन्नं होइ परमपयं ॥३९॥ | आराहणाक्यमणो, मुणिवर! सव्यं पि पावपडिबंधं । ता दूरमुज्झिऊणं, आयाउडरामो भवसु निच्वं ॥४०॥ पंचममेयं भणियं, पडिबंधच्चायनामपडिदारं । सम्मत्तविसयमेतो, छटुं पडिदारमडक्रोमि
॥४१॥ "सम्यक्त्वद्वारम्" - जमणंतम्मि वि न कयाड. पत्तपव्यं अर्डयकालम्मि । लंधिज्जइ गोपयमिय, जस्सामत्थेण भवजलही ॥४२॥ अल्लियइ पाणिकमले, जस्स पभावेण मोक्खसोक्खसिरी । जं च पवेसदुवारं, महल्लकल्लाणकोसस्स् ॥४३॥ मिच्छत्तपबलहुयवह-तावियजीवाण जं च अमयं व । पडियारपयं पत्तं, सम्मत्तं खयग! तं तुमए ॥४४॥ एत्थ य संपत्तम्मि, मा भाहिसि भीमभवभयाहिंतो । एयाउणुगएहिं जओ, भवस्स सलिलंजली दिन्नो ॥४५॥ किंच-. नरयम्मि वरं अड़दीहरं पि, कालं ठिओ समं इमिणा । मा पुण एयविउत्तस्स, देवलोगे वि उववाओ ॥४६॥ जम्हा नरयाउ इहाऽऽगयाण, सुद्धस्स तस्स अणुभावा । सुव्यंति केसु वि सुए, तित्थयरत्ताऽऽइलद्धीओ ॥४७॥ सम्मत्तगुणविहीणस्स, देवलोगाओ पुण चुयस्सेह । पुढवाईसु वि गमणं, सुव्यड़ दीहट्ठिई य तहिं ॥४८॥
सियं जड़ भवेज्ज कहवि इमं । ता एस अणाऽऽई वि ह, भयोयही गोपयं मण्णे ॥४९॥ धणवमऽधणो वि पुरिसो, सम्मत्तमहाधणं हि जस्सऽत्थि । इहभवसुही जड़ धणी, सुही सुदिट्ठी पइभवपि ॥५०॥ सम्मत्तरयणमइयार-पसुपरिवज्जियं मणोभवणे । जस्स वियंभइ मिच्छत्त-तिमिरविहुरो कहं स भवे ॥५१॥ सव्याऽइसयनिमित्तं, मणम्मि सम्मत्तलक्षणो मंतो । जस्सऽत्थि न तं पुरिसं, मोहपिसाओ छलेउमडलं ॥५२॥ जस्स मणोगयणयले, सम्मत्तदिवायरो परिप्फुरइ । न कुमयजोइसचक्कं, तम्मि पयासं पि पाउणइ ॥५३॥ पासंडिदिट्ठिविस-विसयगो वि, सम्मत्तदिव्यमणिधारी । जो न हु कुवासणाविस-संकन्ती तस्स संभवड़ ॥५४॥ तो मा कासि पमायं, सम्मत्ते सव्वदुक्खखयजणगे । जेणेयपइट्ठाणाई, नाणतवयीरियचरणाई
॥५५॥ नगरस्स जह दुवारं, मुहस्स चक्ऱ्या तरुस्स जह मूलं । तह जाणसु सम्मत्तं, वीरियतवनाणचरणाणं ॥५६॥ भायाऽणुरायपेमाउणुराय-सुगुणाऽणुरायरत्तो य । धम्माऽणुरायरत्तो य, होसु जिणसासणे निच्चं ॥५७॥ अन्नो को यि पभायो, इमस्स निस्सेसगुणपहाणस्स । सम्मत्तमहारयणस्स, पावियस्सेह जं भणियं ૧૮ जस्स दिवसं पि एक्कं, समत्तं निच्चलं जहा मेरु । संकाइदोसरहियं, न पडइ सो नरयतिरिएसु ॥५९॥ दंसणभट्ठो भट्ठो, न हु भट्ठो होइ चरणपब्मट्ठो । दसणममुयंतस्स हु, परियडणं न त्थि संसारे सुद्धे सम्मत्ते अविरओ वि, अज्जिणइ तित्थयरनामं । जं आगमेसिभद्दा, हरिकुलपहु-सेणिया जाया ॥६१॥ कल्लाणपरंपरयं, लभंति जीवा विसुद्धसम्मत्ता । सम्मत्तमहारयणं, नडग्घइ ससुराऽसुरो लोगो
॥६२॥ सो च्चिय जयम्मि जाओ, पत्तं सम्मत्तरयणमिह जेण । अरहट्टजंतसरिसे, संसारे को किर न जाओ निज्जियचिंतामणिकप्प-पाययं ता लहित सम्मत्तं । तमए एत्थं संदर!, खणं पि जत्तो न । सम्मत्तजाणवतं, अप्पत्ता दुत्तरे भवसमुद्दे । एत्थ निमज्जिस्संति, तहा निमग्गा निमजंति
॥६५॥ सम्मत्तजाणवत्तं, पायित्ता दुत्तरंपि भवजलहिं । तिन्ना तरंति भविया, अचिरेण तहा तरिस्संति
॥६६॥ आराहणाक्यमणो, मणोरहाणं पि दुल्लहं तम्हा । पावित्ता सम्मतं, धीर! तुम मा पमाएज्ज
॥६ ॥ इहरा उ पमायपरस्स, पत्थुयाऽऽराहणा इमा तुज्झ । नाय व्य भट्ठिपत्ता, तडत्ति विहडिस्सइ नूणं ॥६८॥ सम्मत्तणामधेयं, छटुं पडिदारमेवमक्खायं । अरिहाइछक्कभत्ती-विसयं अह सत्तमं भणिमो
॥६९॥ 212