________________
सर्वप्रतिबन्धत्यागनामकपञ्चममूद्वारम्
संवेगरंगशाला श्लोक नं. ७४६८-७५३२
एतो पमायनिग्गह- निमित्तभूयं भणामि संखेवा । सव्यपडिबंधवज्जण - नामं पंचमपडिद्दारं
“सर्वप्रतिबन्धत्यागद्वारम् "
अभिसंगलक्खणं खलु, पडिबंधं बेंति बुद्धययणविऊ । दव्वं खेत्तं कालं भायं च पडुच्च सो चउहा ॥९९॥ तत्थ सचित्तमऽचित्तं, मीसं च तिभेयमिह भये दव्यं । दुपयं चउप्पयं अपय-मिय पुणो तं तिहेक्केक्कं ॥ ७५०० ॥ एवं च विसयभेया, तब्भेयन्नूहि समयकेऊहिं । संखेवेणऽक्खाओ, नवभेओ दव्यपरिबंधो
॥१॥
| पढमो पुरिसित्थिसुगाऽऽइएसु, बीओ य हयगयाऽऽईसु । तइओ पुप्फफलाऽऽइसु, इय ता सच्चित्तदव्यगओ ॥२॥ | सगडरहाऽऽइसु तुरिओ उ, पट्टखट्टाऽऽइएस पंचमओ । कणगाऽऽइएसु छट्टो, इमो उ अच्चित्तदव्यगओ ॥३॥ सत्तट्ठमा उ कमसो, साऽऽहरणाऽऽचरणनरगयाऽऽईसु । नवमो य कुसुममालाऽऽ - इएंसु इय मीसदव्वगओ ॥४॥ अह गामनगरगेहाSS - वणाऽऽइविसएस खेत्तपडिबंधो । काले वसंतसरयाऽऽ - इएस राओ दियाओ वा ॥५॥ भाये पुण पडिबंधो, सुंदरसद्दाऽऽड़गोयरा गिद्धी | अहवा उ कोहमाणाऽऽ - इयाण निच्चं अचाओ जो एसो य कीरमाणो, सव्यो वि दुरंतदीहदुहदाई । दिट्ठो विसिट्ठदिट्ठीहिं, देसिए सासणे जड़णे किंच
F
॥७॥
॥९८॥
॥८॥
usu
जत्तियमेत्तो एसो, पडिबंधो तत्तिओ दुहो होड़ । जायड़ जीवाण जओ, ता वरमेसो परिच्चत्तो एयम्मि अपरिचत्ते, न होड़ चत्ता अणत्थरिंछोली । अह सो परिचतो ता, सा वि हु दूरं परिच्चत्ता पडिबंधो वि हु कीरड़, जड़ ता तव्विसयवत्थुजायम्मि । सारतं किंपि भये, अह नो ता किं च एएण ॥ १० ॥ पयइखणभंगुरेसु वि, पयइअसारेसु पयइतुच्छेसु । का भल्लिमा भणिज्जइ, संसारसमुत्थवत्थूसु तहाहि
॥११॥
॥१२॥
॥१३॥
॥१४॥
काओ करिकन्नचलो, रूवं पुण खणलिणस्सरसरुवं । तारुण्णं पि परिमियं, लायन्नं दिन्नवेयन्नं सोहग्गं पि हु विहडड़, विगलत्तमुर्वेति इंदियाई पि । सरिसवमेत्तं पि सुहं सुरगिरिगुरुदुहभरऽक्कतं चवलत्तमुवेइ बलं, जीयं पि य जलतरंगतरलमिणं । सुमिणसमाणं पेम्मं, छायसरिच्छाओ लच्छीओ भोगा सुरचावचवला, संजोगा सिहिसिहोयमा सव्ये । तं नऽत्थि सेसवत्युं पि किं पि जं सासयसहावं ॥१५॥ एवं च समत्थेसु वि, भयुत्थयत्थूसु सोक्खकज्जेण । कीरंतो पडिबंधो, सुंदर ! दुक्खेण परिणमिही ॥१६॥ जाओ न समं बंधूहिं, किर तुमं न य मओ वि सह तेहिं । ताडलं तेहिं पि समं, सुंदर ! पडिबंधकरणेणं ॥१७॥ जं भवजलहिम्मि जिया, कम्ममहालहरियेगयुमंता । संघडणविहडणाओ, लहन्ति ता कस्स को बंधू ॥१८॥ पुणरुत्तजम्ममरणे, चिरं भमंतो भवम्मि न हु कोई । अत्थि स जीयो जाओ, जो न मिहोऽणेगहा बंधू ॥१९॥ जं चेच्चा गंतव्यं, तम उप्पणिज्जं कहं भये नाम । इय चिंतिउं चएज्जा, बुहो सरीरे वि पडिबंधं ॥२०॥ | चिरमुवयरियं विविहो - वयारकरणेहिं जड़ सरीरं पि । दरिसड़ वियारमंडते, ता सेसऽत्थेसु का आसा पडिबंधो बुद्धिहरो, पडिबंधो बंधणं धणियमुग्गं । पडिबंधो भवसंघो, पडिबंधं धीर! ता चयसु जड़ पुण तुमं महायस!, सक्को न हु सव्यहा इमं चइउं । पडिबंधं ता सुपसत्थ- वत्थुविसयं करेसु जओ ||२३|| तित्थयरे पडिबंधो, पडिबंधो सुविहिए जड़जणे य । एसो पसत्थगो च्चिय, सरागसंजमजईणऽज्ज अहवा सिवसुहसाहग - गुणसाहणहेउगम्मि दव्ये वि । तह सिवसाहगगुणसा - हणाऽणुकूलम्मि खेत्ते वि ॥२५॥ तह सिवसाहगगुणसा - हणाऽवसरलक्खणम्मि काले वि । सिवसाहगगुणरूये, भावम्मि वि कुणसु पडिबंधं ॥२६॥ एयं पि पसत्थपयत्थ-विसयपडिबंधकरणमऽच्वंतं । केवलनाणदिवायर - पयासविक्खंभगं भणियं ॥२७॥ एत्तो च्चिय जयगुरुवीर - नाहविसए वि बद्धपडिबंधो । सुचरियचरणो वि चिरं, न गोयमो केवलं पत्तो ॥२८॥ हंभो देवाणुप्पिय!, इह जड़ सुहवत्थुगोयरो वि इमो । एवंविहपरिणामो, पडिबंधो ता अलं तेण ॥२९॥ किं च सुहत्थी जीवो, सुहं च संजोगओ इहं पायं । ता संजोगं इच्छड़, सो दव्वाऽऽईहिं सुहहे ॥३०॥ दव्याण य निच्चयओ, खेत्ताणि वि निच्चमेव न रइकए । कालो वि परायत्तइ, एगसहावो न भावो वि ॥३१॥ संजोगो वि इमेहिं, जो होत्था अत्थि होहिड़ कोवि । कस्स वि सो सव्यो वि हु, नियमेण वियोगपज्जंतो ॥३२॥
॥२१॥ ॥२२॥
॥२४॥
1. अप्पणिज्जं = आत्मीयम् ।
211