________________
संवेगरंगशाला श्लोक नं. ७४६१-७४६७
अन्यप्रकारेप्रमादस्य अष्टस्थानानि
॥६१॥
कट्ठाण परमकट्टं, अहिट्ठिओ जेण एस जंतुगणो । अप्पगयं पि हियाहिय - मट्ठे न मुणइ मागं पि नवरं नाणाऽभावो, थोयत्तविवक्खया इहं नेयो । नो पुण स सव्यह च्चिय, जहा इमा अणुदरी कृण्णा ॥ ६२ ॥ थेवत्तणे वि नाणस्स, मासतुसयाऽऽइयाण जइ वि सुए । सुव्वंति केवलाई, बहुनाणत्तं खु तहवि वरं ॥६३॥ |जओ
૫૬૪ા
॥६५॥
॥६६॥
॥७७॥
॥८०॥
जह जह सुयमऽवगाहड़, अइसयरसपसरनिब्भरमऽपुब्वं । तह तह पल्हाड़ मुणी, नवनवसंवेगसद्धाओ सुगुरुपरतंतयाए, सिद्धे वि हु मासतुसपमोक्खाणं । नाणिते अन्नाणं, बहुनाणाऽभावओ नेयं पायं पमायदोसा, जम्हा जाय जियाणमन्नाणं । कारणकज्जुवयारा, ता अन्नाणं चिय पमाओ नाणं पुण थेयं पि हु, भवंतमिह किंपि जायए सम्मं । अन्नं न तहा तं पुण, मिच्छानाणं मुणेयव्यं ॥६७॥ मिच्छत्तभणणओ च्चिय, हेट्ठा खलु तं निदंसियमिहेव । अह संसओ त्ति सो पुण, मिच्छानाणस्स चेवंडसो ॥६८॥ | दोलायमाणमाणस - करणाओ देससव्वगो एस । उपज्जंतो जीवाऽऽ - इएस जिणदेसियऽत्थेसु ॥६९॥ सम्मत्तमहारयणं, निम्मलमऽवि जेण कुणड़ अइमलिणं । जिणऽपच्चयादऽ किच्चो, जीवाऽऽइसु संसओ तम्हा ॥ ७० ॥ रागद्दोसपमाया वि, हेट्ठओ पेज्जदोसभणणेण । भणिय च्चिय ता ते वि हु, खमग! तुमं परिचयसु जेण ॥७१॥ जं न लहड़ सम्मतं, लक्षूण य जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं ॥७२॥ न वि तं कुणड़ अमित्तो, सुट्टु वि सुविराहिओ समत्यो वि । जं दो वि अणिग्गहिया, करेड़ रागो य दोसो य॥७३॥ इहलोए आयासं, अयसं च करेंति गुणविणासं च । पसवंति य परलोए, सारीरमणोगए दुक्खे ॥७४॥ धी! धी! अहो अकज्जं, जं जाणंतो वि रागदोसेहिं । फलमऽउलं कडुयरसं तं चेव निसेवए जीवो ॥७५॥ को दुक्खं पावेज्जा, कस्स व सोक्खेहिं विम्हओ होज्जा । को व न लभेज्ज मोक्खं, रागद्दोसा जड़ न होता ॥७६॥ तो बहुगुणनासाणं, सम्मत्तचरितगुणविणासाणं । न हु वसमाऽऽगंतव्यं, रागद्दोसाण पायाणं सुइभंसो पुण नेओ, जिणिदययणस्स सवणविद्धंसो । सपरोभयाण विगहा - कलहाऽऽइविग्घकरणेणं एसो य महापावो, पयासिओ परमसमयकेऊहिं । निविड्डक्कडनाणाऽऽवरण-कम्मबंधेक्कहेउ त्ति धम्मे अणाऽऽयरो पुण, पमायभेओ सुदारुणो चेव । धम्माऽऽयराउ जम्हा, समत्थकल्लाणनिप्फत्ती को नाम किर सकन्नो, कहिं पि चिंतामणिं पि पाविता । कल्लाणेक्कनिहाणे, होज्जाऽणाऽऽयरपरो तत्थ ॥८१॥ दुप्पणिहाणंतिगं पि हु, निस्सेसाऽणट्ठदंडमूलपयं । सम्ममऽवगम्म सुप्पणि-हाणतिगे चेव जइयव्यं एवं एस पमाओ, मज्जाऽऽइबहुप्पयारनिम्माओ । सद्धम्मगुणाऽवाओ, भणिओ कयकुगइविणियाओ दव्यं खेत्तं कालं, भावं च पडुच्च भवकडिल्लम्मि । कट्ठाऽयत्था जायड़, जीवाणं एत्थ जा का वि तं सव्वं पि वियाणसु, इमस्स अच्चन्तकडुवियागस्स । जम्मंऽतरनिव्यत्तिय - पायपमायस्स विप्फुरियं सुबहु पि सुयमऽहिज्जिय, सुदीहमऽवि पालिऊण परियायं । पायपमायपरवसा, मूढा हारंति सव्यं पि तं सामग्गिं संजमगुणाण, तं तरिसं महापयविं । ओहारेड़ पमाई, धिरत्थु ही! ही! पमायस्स देवा वि दिणभावं, पच्छायायं परव्यसत्ताऽऽई । जमऽणुभवंति फलं तं, जम्मंऽतरकयपमायस्स तिरियत्तमऽणेगविहं, हीणनरतं च नारगतं च । जं जीवाणं तं पि हु, जम्मऽन्तरकयपमायफलं एसो परमत्थरिऊँ, एसो परमत्थदारुणो नरओ । एसो परमत्थवाही, एसो परमत्थदारिद्दं एसो परमत्थखओ, एसो परमत्थदुक्खसमयाओ । एसो परमत्थरिणं, जीवाणमिमो पमाओ जो सुयकेवली वि आहारगो वि, उवसमियसव्यमोहो वि । जड़ पडड़ पमायवसा, कहा वि ता का परेसिं तु ॥९२॥ धम्मो अत्यो कामो, मोक्खो य पमायओ परिगलंति । विरलतरंऽगुलिकरयल - निलीणसलिलं व पुरिसस्स ॥ ९३ ॥ | इमिणा विडंबिओ एक्क- सिं पि जो होज्ज इह भवे जीवो । भवकोडिसयसहस्से, अडेज्ज स विडंबणानडिओ || ९४॥ एयम्मि अणिग्गहिए, समग्गकल्लाणनिग्गहो विहिओ । अह निग्गहो पमायस्स, सयलकल्लाणपभयो ता ॥९५॥ इय भो देवाणुप्पिय!, पिया व इह निग्गहो पमायस्स । विहिओ हियावहो होही, तुह ता तित्थेव कुण जत्तं ॥९६॥ एवमऽणुसट्ठिदारे, सवित्थरडत्थं सभेयपडिभेयं । भणियं पमायनिग्गह- नामं तुरियं पडिद्दारं ॥९७॥
॥८२॥
૫૫
॥८४॥
॥८५॥
॥८६॥
॥८७॥
॥८८॥
॥८९॥
॥९०॥
॥९१॥
1. तत्ते व पाठां० ।
॥७८॥ ॥७९॥
210