________________
संवेगरंगशाला श्लोक नं. ७४२७-७४६०
द्यूतस्वरूपम् - अन्यप्रकारेप्रमादस्य अष्टस्थानानि आणंदसंदिराई, जिणिंदचंदाण मंदिराई जहिं । अन्नययइरेगगया, गुणा य तेरस इमे जत्थ
રળી चिखल्लपाणथंडिल-यसहीगोरसजलाऽऽउले वेज्जे । ओसहनिचयाडहिवइ-पासंडा भिक्खसज्झाए ૨૮ साहम्मियजणपउरो, अणुड्डओ आरिओ अपच्वन्तो । संजमगुणेक्कहेऊ, साहुविहाराऽरिहो देसो ॥२९॥ चंडभुयदंडमंडव-निवेसियाउसेसचक्कयट्टिसिरी । नमिरनरनाहसिरमणि-मऊहविच्छुरियपययीढो
॥३०॥ भरहो राया रयणंड-गुलीयगलणुब्भवन्तसंवेगो । अंतेउरमज्झगओ वि, केवलं झत्ति संपत्तो
॥३१॥ एवंविहाउ थीभत्त-देसनरनाहगोयराओ वि । धम्मगुणहेउयाओ, कहाओ ताओ न विकहाओ
॥३२॥ इय जइ विगहागहगसिय-धम्मसारस्स परिगलंति गुणा । संजमगुणोवउत्तस्स, ता वरं चिट्ठिउं जुत्तं ॥३३॥ एस विकहापमाओ, भणिओ भणणओ य पुण भणिओ । मज्जाऽऽइलक्खणो खलु, पंचपयारो पमाओ वि॥३४॥ अन्नं पि समयविउणो, जयपमायं भणंति किर छटुं । सो पुण लोगद्गस्साऽवि, बाहगो चेव निद्दिट्टो ॥३५॥ इहलोगे ताव नरो दुज्जयजूयप्पमायसन्तुजिओ । चउरंगबलसमेयं, सज्जो रज्जं पि हारेइ ।
॥३६॥ हारेड़ धणं धन्नं, खेत्तं वत्थु सुवन्नयं रुप्पं । दुपयं चउप्पयं पि हु, निस्सेसं कुवियजायं च
રૂથી किं बहुणा अंगगयं पि, जाय कच्छोटयं पि हारिता । पहपडियपत्तप्पड-पच्छाइयकड़ियलविभागो ૨૮ हारियसव्यसो वि हु, देहाऽवयवं पि हत्थपायाऽऽई । उड्डिय जूयाराणं, जूयं चिय रमइ मूढमणो
॥३९॥ "द्युतस्वरूपम्" - ढिंढो रणाऽवणीए, अगणियअत्थव्यओ सह परेहिं । जयबद्धमणो विलसड़, जूयारो रायपुत्तो व्य ॥४०॥ अहवाअगणियछुहापियासो, अगणियसीउण्हदसमसगो य । अगणियअत्तसहदहो. अगणियसयणाऽऽइपडिबंधो अगणियपरोयहासो, निप्पडिकम्मो निराऽऽयरणदेहो । जियनिद्दो थिरएगग्ग-धारणो पत्थुयत्थम्मि ॥४२॥ अन्नतो विणियत्तिय, तुरंगतरतरलइंदियप्पसरो । ओ! नज्जड़ जूयारो, झाणोयगओ महरिसि व्य ॥४३॥ जरचीरियानियसणो, लीहालयवडियखरडियसरीरो । कंडूयणुट्ठियरहो, समंतओ लुलियकेसो य ॥४४॥ खरफरुससरीरच्छवि-कडितघसणुत्थहत्थकिणजालो । अवणिद्दयरत्तऽच्छो, उवमिज्जड़ केण जूयारो ॥४५॥ सो तारिसो वराओ, पइदिणवढंतजूयदढराओ । पइखणअवरोप्परविहिय-संपराओ अगाराओ
૪૬ો किंपि हु अपायमाणो, हारइ भज्जं पि तं च मोएउं । चिंतेइ चोरियं पि हु, तप्परिणयमाणसो य तओ ॥४७॥ तत्थेव संपयट्टइ, तहा पयट्टो य पावइ पायो । सो तइयपावठाणग-यन्नियदोसे असेसे यि
૪૮ળા | ओवाइयाई इच्छड, कलदेवयजक्खसक्कमाईणं । निवडंतसमत्थाडणत्थ-सत्थनित्थरणकज्जकए ॥४९॥ जहाअहियं सहिओ खिज्जउ, जूययरा ख्यमुवेंतु सव्ये वि । पसमंतु अणत्था पुण, होउ य अत्थो महं विउलो ॥५०॥ एवं च चिंतयंतो, अपुन्नयंछो वहं च बंधं च । रोहं अंगच्छेयं, तेहिंतो लहइ मरणं पि एवं च कुलं सीलं, कित्तिं मित्तिं परक्कम सकम । सत्थं अत्थं काम, जूयप्पसत्तो पणासेड़ ગોધરા इय इहलोइयगुणव-ज्जिओ कहं सुगइहेउणो सम्म । सक्को समज्जिणेउं, गुणे जणे लद्धधिक्कारो ॥५३॥ पामाकंडुयणसुहेल्लि-तुल्लमऽवि यासणाजणियमऽणुयं । किर किंपि कामकीलाए, कामुओ कलयइ सुहं पि ॥५४॥ नीरसचिरकालियहड्ड-खंडकवलणसमेण साणो व्य । जूयरमणेण किर किं, जूयारो पुण मुणइ सोक्खं ॥५॥ गेहसिरी देहसिरी, सिठ्ठत्तसिरी ए सुहसिरी अहया । इहपरलोयगुणसिरी, सज्जो जूयाओ जाइ खयं ॥५६॥ सुव्यंति य एत्थउत्थे, सत्थेसु अणेगहा कहाणाई । हारियरज्जाऽऽईणं, नलपंडयपमुहराईणं
॥५७॥ "प्रमादस्य अष्टस्थानानि" - अन्ने पुण अन्नाणं', मिच्छानाणं च संसयं रागं' । दोसं सुईए भंसं, अणाऽऽयरं तह य धम्मम्मि ॥५८॥ मणययणकायजोगाण, दुप्पणिहाणाणमडह परं काउं । पत्थुयपमायमेयं, अट्ठपयारं परुति .
॥५९॥ तत्थ य नाणाऽभावं, अन्नाणं नाणरासिणो बेंति । तं पुण सव्वाणं पि ह, जीयाणं दारुणो सत्त ॥६०॥ 1. ढिंढो = पतितः ।
209