________________
संवेगरंगशाला श्लोक नं. ७३६२-७४२६
विकथास्वरूपम् - गुणकरस्त्रियादिकथास्वरूपम्
॥९२॥
॥९३॥
॥९४॥
॥९५॥
॥९६॥
॥९७॥
उद्दामसद्ददुंदुहि-झंकारमिलंतमंतिसामंतो । करितुरयचक्किपाइक्क - चक्क अक्कतमहिवीढो करिपट्ठिसंनिविट्ठो, ससिसच्छहछत्तचामराऽऽडोयो । नयराउ नीड़ राया, राया व सुराण रिद्धीए | वियरितु चित्तकीलं, कीलागिरिकाणणाऽऽइसु जहिच्छं । तुरयखुरुक्खयखोणी - रयधूसरसयलसेन्नजणो भूभंगमोक्कलिज्जंत-जंतसामंतकप्पियपणामो । अणवज्जवज्जिराऽऽउज्ज - मेस राया पुरमईड़ बलवाहणं तु भण्णइ, गयहययेगसरकरहपभिईयं । तव्वण्णस्सख्या, बुच्चड़ बलवाहक | हयगयरहजोहसमूह - दुम्महुम्महियभूरिरिउयग्गं । एवंविहं न सेण्णं, मन्ने अन्नस्स नरयइणो कोट्ठाऽगारा धन्नाऽऽलया उ कोसो य होड़ भंडारो । तव्वण्णणं तु जं सा, कहा वि तन्नामपुव्वा उ ॥९८॥ | नियभुयपरक्कमक्कन्त-रायकोसेहिं निच्चयड्ढतो । नियवंसजपुरिसपरं - पराऽऽगओ जयड़ से कोसो इच्चेयाओ चउरो, विगहाओ इमीसु कीरमाणीसु । जे दोसा ते भणिमो, तत्थित्थिकहाए ता पढमं ॥ ७४००॥ | दढमडप्पणो परस्स य मोहस्सुद्दीरणं थिइकहाओ । उद्दीरियमोहो पुण, दुरुज्झियलज्जमज्जाओ किं किं न चिंतइ मणे, असुहं किं किं न जंपड़ गिराए । काएण किं व न कुणड़, कए य तह पवयणुड्डाहो॥२॥ इत्थीकहं कहतं, सोउं दठ्ठे च जेण छेयजणो । उग्गाराऽऽगारेहिं, इयमित्तो एसइइ कलड़ |जओ
॥९९॥
॥१॥
॥३॥
तहा
॥४॥
॥५॥
॥७॥
वंकभणियाई कत्तो, कत्तो अद्भऽच्छिपेच्छियब्वाई । ऊससियं पि मुणिज्जइ, वियड्ढजणसंकुले गा एवं परेहिं परिकलिय- मज्झसारस्स तस्स तुच्छस्स । बंभव्यए वि कीरइ, नूणमऽसंभावणा न कहं संभावणाचुतो पुण, चिंतन एवं पि णत्थि साहुतं । ता तं कयं वरं जं, अप्पाऽभिमयं ति तो मूढो ॥६॥ इय चिंतिउं पमायइ, न अट्ठदसठाणगाई पेहेड़ । हंभो ! उत्थ दूसमाए, दुप्पज्जीवीपभीईणि इय इत्थिकहादोसा, अहया कमसो कहाचउक्के वि । दोसे भणामि ठाणंडत-रुतगाहाचउक्केण आयपरमोहुदीरण- उड्डाहो सुत्तमाऽऽइपरिहाणी । बंभव्यए अगुत्ती, पसंगदोसा उगमणाऽऽई आहारमंडतरेण वि, गेहीओ जायए सइंगालं । अजिइंदियओ परिया - याओ य अणुण्णदोसा य रागद्दोसुप्पत्ती, सपक्खपरपक्खओ उ अहिगरणं । बहुगुण इमो त्ति देसो, सोउं गमणं च अन्नेसिं |चारियचोराऽभिमरे - हि य मारियसंककाउकामा वा । भुत्ताऽभुत्तोहाणे, करेज्ज वा आससपओगं
॥८॥
usu
॥१०॥
॥११॥
॥१२॥
तहा
॥१४॥ ॥१५॥
॥१७॥
जो जं किर कहइ कहं, सो तप्परिणामपरिणओ संतो । तं कहइ सउक्करिसं, काउं तरलिज्जइ य पायं ॥ १३॥ तरलियचित्तो य नरो, संतमऽसंतं पि पत्थुयऽत्थगयं । गुणदोसं आरोवइ, ता तस्स असच्चयाइत्तं | रुइयऽत्थपयरिसाऽऽरो-वणं च रागाउ होंति तह दोसा । तप्पडिवक्खनिरसणं, एवं पुण रागिदोसितं तम्हा असच्चवाइत १ - रागि २ - दोसित ३ - कारणं विकहा । सव्या वि वज्जणिज्जा, अवज्जहेउ ति साहूणं ॥ १६॥ विगहा परो पमाओ, विगहा सद्धम्मझाणविग्घयरी । विगहा अबोहिबीयं, विगहा सज्झाय - पलिमंथो विगहा अणत्थजणणी, परममऽसंभावणापयं विगहा । विगहा असिट्ठययी, लहुयत्तणकारिया विगहा विगहा य समिइमहणी, विगहा संजमगुणाण हाणिकरी । विगहा गुत्तिविवत्ती, कुवासणाकारणं विगहा तम्हा विगहाउ विवज्जिऊण, हे अज्ज! होज्ज तं निच्चं । निव्याणंऽगमऽयंझं, सज्झायं पड़ पयत्तपरो तप्परिसंतो संतो, संतोसं चिय मणे परिवहंतो । संजमगुणाऽविरुद्धा, ता चेय कहा कहेज्ज जहा “गुणकरस्त्रियादिकथास्वरूपम्"
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥
तेलोक्कतिलयकप्पं, पसविता पुत्तरयणमंऽतम्मि । अन्तगडकेवलितं, पत्ता मुतिं च मरुदेवी | पासंडिवयणपवणु-च्छलंतमिच्छत्तपंसुपडलेण । पिहियपहं पि न विहियं, दंसणरयणं च सुलसाए इयं धन्ना इय पुन्ना, अन्ना मन्ने जयम्मि नत्थित्थी । भुवणगुरुग्गिन्नगुणा, सुए वि सा चेव जं भणिया ॥२४॥ रागद्दोसविउत्तं, संतं बायालदोसपरिचत्तं । संजमपोसपवित्तं, निच्चमुवट्ठभियचरितं सुत्तुत्तविहिनिउत्तं, सुमुहाजीवित्तमेत्तसंपन्नं । जुत्तं भत्तं भोतुं, उत्तमसाहुत्तणनिमित्तं
॥२५॥ ॥२६॥
1. विरइत्तू B I
208