Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 239
________________ संवेगरंगशाला श्लोक नं. ७६०६-७६४२ कनकरथनृपदृष्टान्तः - अष्टमम् पञ्चनमस्कारद्वारम् | इहरा विहिवसविहडिय-विजयस्स परेहिं भग्गपसरस्स । असहायस्स य एत्तो, पलायणं पि हु न तुह सुलहं ॥६॥ इय मंतिवयणगाढो-यरोहओ निभओ यि कणगरहो । ओसरिओ समराओ, फुडमऽवसरयेइणो गरुया पडिभग्गं पडिवक्खं, पलायमाणं महेंदसीहो वि । अवलोइऊण चलिओ, करुणाए अकयतप्पहरो अह जायमाणभंगो, हिययडब्भंतरफुरंतदढसोगो । अप्पाणं निहयं पिय, मन्नंतो कणगरहराया ॥९॥ पेच्छइ विणियत्तंतो, तियसाहिवनियहविहियपयसेयं । सिरिमुणिसुव्ययसामि, समोसढं सुंसुमारपुरे ॥१०॥ |ताहे दुरुज्झियराय-चिंघउवसंतधरियनेवत्थो । तिक्खुत्तो दाऊणं, पयाहिणं गाढभत्तीए ॥११॥ जयनाहं वंदिता, गणधरमणिकेवलीहिं परियरियं ।• सुद्धमहीए निसण्णो, नरनाहो धम्मसवणत्थं । ॥१२॥ खणमेतं च निसामिय, सामिगिरं समरवइयरं सरिउं । परिचिंतिउं पयत्तो, धिरउत्थु मह जीवियव्वस्स ॥१३॥ जस्स तह सत्तुपडिहय-परक्कमस्स पणट्ठसारस्स । अवहरियपुब्बसुक्या, वित्थरिया धणियमपसिद्धी ॥१४॥ एवमणुचिंतयंतो, विच्छायमुहो महीवई सामि । नमिऊण निक्खमंतो, ओसरणाओ सकरुणेण ॥१५॥ विज्जुप्पभनामेणा-सुरेंदसामाणिएण देवेण । भणिओ भद्द! किमेयं, पहरिसठाणे यि तुममेत्थ ॥१६॥ हिययडब्भंतरनिक्खित्त-तिक्खसल्लो व वहसि संतायं । कमलियनलिणतुल्ले, गयसोहे धरसि नयणुल्ले ॥१७॥ सायक्यप्पणामेण, तयणु मिहिलाऽहिवेण पडिभणियं । सयमेव मुणह तुब्भे, जहट्ठियं किमिह साहेमि ॥१८॥ चिरकालयोलियाणि वि, अच्वंतं दूरकालभावीणि । जे किर मुणंति कज्जाणि, तेसिं नणु केत्तियं एयं ॥१९॥ एवं रन्ना भणिए, ओहिन्नाणेण नायपरमत्थो । विज्जुप्पभो सुरवरो, पयंपिउं एवमाडऽढतो ॥२०॥ रिउपरिभवलक्खणतिक्ख-दुक्खमुव्वहसि तुममडहो! हियए । दक्वविमोक्खणमूला य, गिज्जए जिणवरे भत्ती ॥२१॥ ता नवर! जयगुरुपाय-पउमवंदणविहीए तुज्झ अहं । तुट्ठो अह सत्तुजयं, ममाऽणुभावेण कुणसु लहुं ॥२२॥ इय तियसवयणमाऽऽयन्निऊण, राया वियासिमुहकमलो । सेन्नाऽणुगओ सहसा, पडिपडिवखं पडिनियत्तो ॥२३॥ अह भूरिसमरसंपन्न-विजयगव्यो पुणो वि तं इंतं । सोच्चा महेंदसीहो, सज्जीहोउं ठिओऽभिमुहो ॥२४॥ जुझं च समावडियं, नवरं विज्जुप्पभप्पभावेण । मिहिलाऽहिवेण विजिओ, महिंदसीहो पढममेय ॥२५॥ अवहरिय पुव्वपग्गहिय-हत्थितुरगाऽऽइविविहरजंडगे । सेवं च गाहिऊणं, मुक्को तत्थेव रज्जम्मि ॥२६॥ अह निज्जियजेयव्यो, कणगरहो आगओ निययनयरिं । सरयनिसायरकगोर-लद्धकित्ती जए जाओ રળી अवरम्मि य पत्थाचे, विसुद्धलेसाए यट्टमाणो सो । परिचिंतिउं पवत्तो, अहो जिणिंदस्स माहप्पं ॥२८॥ जमऽहं तइया वंदण-मेतेण वि वंछियहत्थमडच्चत्थं । पत्तो मणोरहाण वि, अगोयरं नृण लीलाए ॥२९॥ एवं च सो च्चिय परं, परमप्पा कप्पपाययप्पडिमो । इहपरभवभाविरभद्द-कणसीलो जएक्कपहु ॥३०॥ अणुसरणिज्जो भवइ त्ति, चिंतिउं सुव्ययस्स पामूले । पडिवन्नो पव्वज्जं, राया काउं च तं विहिणा ॥३१॥ गुणगणहरगणहरनाम-गोयकम्मं च बंधिऊणंडते । मरिउं देवो जाओ, महिड्ढिओ भासुरसरीरो ॥३२॥ तत्तो चुओ य सुकुले, माणुस्सं पाविऊण भोगे य । तित्थयरपायमूले निक्खमिउं गणहरो होउं ॥३३॥ निम्मूलुम्मूलियभय-महद्दुमो पत्तकेवलाऽऽभोगो । जरजम्ममरणरहियं, निव्याणं पाविही परम ॥३४॥ एवंविहोतरोत्तर-कल्लाणनिबंधणं मुणेऊणं । अरिहाऽऽईसुं भत्तिं, खवग! तुमं सम्ममाऽऽयरसु રૂપો अरिहाऽऽइछक्कभत्ति ति, सत्तमं दारमिय मए युत्तं । अट्ठममिओ भणिस्सं, पंचनमोक्कारपडिदारं ॥३६॥ ___“पंचणमोक्कारद्वारम्' - . हंभो खवगमहामुणि! पारद्धविसुद्धधम्मअणुबंधं । बंधयभूयाण जिणाण-मिहि तह सव्वसिद्धाणं શરૂ आयारपालयाणं, आयरियाणं च सुत्तदाईणं । उज्झायाणं सिवसा-हगाण तह सव्यसाहूणं ૨૮ના निच्वं भव उज्जुत्तो, समाहियऽप्पा पहीणकुवियप्पो । सिद्धिसुहसाहणम्मि, नूण नमोक्कारकणम्मि ॥३९॥ जेणेस नमोक्कारो, सरणं संसारसमरपडियाण । कारणमसंखदुक्ख-क्खयस्स हेऊ सियपयस्स ॥४०॥ कल्लाणकप्पतरुणो, अबझबीयं पयंडमायंडो । भवहिमगिरिसिहराणं, 'पक्खिपहू पावभुयगाणं ॥४१॥ आमूलुक्खणणम्मि, वराहदाढा दरिद्दकंदस्स । राहणधरणी पढमु-भयंतसम्मत्तरयणस्स ૪૨ 1. पक्षिप्रभुः = गरुडः । 214

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308