________________
संवेगरंगशाला श्लोक नं. ५८४७-५८८२
गिरिनयरनिवासिनी दृष्टान्तः - परिग्रह स्वरूपम् अह तासिं पुवसुया, तिन्नि वि तारुन्नभावमडणुपत्ता । जणणीनाएणं चिय, बटुंतउन्नोन्नपीईए ૪ળી णवरं एगो तेसिं, साययपुत्तो अणुव्ययधरो य । नियदारुवभोगी चिय, अवरे पुण मिच्छदिट्ठि ति ॥४८॥ एगम्मि य पत्थावे, विचित्तभंडं गहाय नावाहिं । दव्योवज्जणहेउं, पारसकूलम्मि ते य गया
॥४९॥ भवियव्ययावसेणं, युत्था तासिं गिहेसु येसाणं । णवरमडणुव्वयधारिणमऽवलोइय निव्यियारमणं ॥५०॥ भणियं एगाए भद्द!, कहसु कतो समागओ तं सि। किं होति तुज्झ एए, तो तेण पयंपियं भद्दे! ॥५१॥ गिरिनयराओ अम्हे, तिन्नि वि होमो परोप्परं मित्ता । अम्हं पुण जणणीओ, तिण्हं पि 'हडाओ चोरेहिं ॥५२॥ तीए पयंपियं संप-यं पि किं भद्द! तत्थ जिणदत्तो । पियमित्तो धणदत्तो य, तिन्नि वणिणो परिवसंति ॥५३॥ तेणं भणियं किं तेहिं, तुज्झ तीए पयंपियं पड़णो । ते अम्हाणं तिण्हं पि, आसि पुत्तो य एक्केको ॥५४॥ एमाऽई सव्यो वि हु, युत्तंतो साहिओ तओ तेण । भणियं जिणदत्तसुओ, अहं ति एए य इयरसुया ॥५५॥ एवं युत्ते पुत्तो ति, कंठमाडलंबिऊण सा बाढं । रोविउमाऽऽढत्ता मुक्क-कंठमियरो वि तह चेव . ॥५६॥ सुहदुक्खं खणमेतं च, पुच्छिउं सो जवेण मित्ताण । अक्कज्जकरणवारंण-बुद्धीए गओ समीवम्मि ॥५॥ | सिट्ठो एगंतम्मि, सव्यो तव्वइयरो तओ ते य । तव्येलक्याउकज ति, सोगविहुरा दढं जाया ॥५८॥ अह सव्याओ वि पभूय-दव्यदाणेण येसहत्थाओ । मोयायित्ता पलिया, ताहिं समं नियपुराऽभिमुहं । ॥५९॥ इंताणमुयहिमज्झे, तेसिं चिंता इमा समुप्पन्ना । सयणाण कयाडकज्जा, दंसिस्सामो कहं चयणं इय संखोभयसेणं, लज्जाए गया दुचे विदेसम्मि । तम्मायरो य जलहिम्मि, चेय पडिउं विवन्नाओ ॥६१॥ सो उ अणुव्वयधारी, जणणिं घेत्तुं गओ सनयरम्मि । विन्नायवइयरेणं, पसंसियो पउरलोएण
॥६२॥ इय सोऊणं सुंदर!, दरजणणं मुणियपरमतत्ताणं । चय अब्बंभ बंभं च, भयसु आराहणेक्कमणो ॥६३॥ एवं मेहुणनामग-पायट्ठाणं चउत्थमडक्वायं । पंचमपावट्ठाणं, परिग्गहमऽओ निदंसेमि
૬૪ “परिग्रह स्वरूपम्" - एसो य सयलपाय-ट्ठाणगपासायनिच्चलपइट्ठा । भूरिसिरासंपवहो, गभीरसंसारकूवस्स
॥६५॥ महुसमओ बुहनिंदिय-कुवियप्पअणप्पपल्लयुभेए । एगग्गचित्तयादीहि-याए गिम्हुम्हसंभारो
॥६६॥ पाउससमओ नाणाडइ-विमलगुणरायहंसवग्गस्स । सरयागमो य गरुयाउड-रंभमहासस्ससिद्धीए ॥६ ॥ साऽऽयत्ताऽऽणंदविसिट्ठ-सोक्नकमलिणिवणस्स हेमंतो । सिसिराऽवसरो सुविसुद्ध-धम्मतरुपतसाडस्स ॥८॥ मुच्छायल्लीए अखंड-मंडयो काणणं दुहतरुणं । संतोससरयससिणो, दादुग्गाढं विडप्पमुहं । ॥६९॥ अच्वंतमऽविस्सासस्स, भायणं मंदिरं कसायाणं । दुन्निग्गहो गहो इव, परिग्गहो कं न विनडेइ ॥७०॥ धणधन्नखेत्तवत्थूसु, रुप्पसुवन्ने चउप्पए दुपए । कुविए य करेज्ज बुहो, एतो च्चिय निच्चपरिमाणं ॥१॥ इहरा उ इमा इच्छा, दिन्नजहिच्छा अईव दुचिगिच्छा । सपरजणरुद्धदिच्छा, पूरिज्जड़ कहवि जड़ किच्छा ॥७२॥ जीयस्स जमिह तोसो, न सया न सहस्सओ न लक्खाओ । न य कोडिओ न रज्जा, न य देवत्ता न इंदत्ता॥७३॥ जओ
अयराडगो यराडग-मडह पत्तवराडगो पुण वराओ । अहिलसइ रुयगं तंपि, पाविउं ईहए दम्म ॥७४॥ | पत्तो वि तं तदेगु-तराए बुड्ढीए जाय दम्मसयं । तं पत्तो य सहस्सं, सहस्सव कंखए लक्खं ॥७५॥ लक्खयई पुण कोडिं, कोडियई पुण समीहए रज्जं । रज्जवई चक्कितं, चक्की पुण महइ देवत्तं' ॥६॥ तं पि कहंपि हु पत्तो, पायो ईहइ पुरंदरत्तं पि । तम्मि वि पत्ते इच्छा, दीहट्टा बट्टए चेव ॥७७॥ उयरि पवित्थरइ दढं, अणुक्कम मल्लगस्स घडणव्य । इच्छा जस्स स सुगई, अवहत्थिय पत्थइ कुगई ॥८॥ बहसो वि मिज्जमाणो, न आढओ कहवि मुडओ होड़ । इय जो धणलवभागी, सो किं कोडीसरो होइ ॥७९॥ जं पुव्यकम्मनिम्मिय-मजतओ लभइ तत्तियं चेव । दोणघणे वि य बुट्टे, चिट्ठइ न जलं गिरिसिरम्मि ॥८०॥ जो किर जहन्नपुन्नो, समऽहियमीहइ धणं धणियचेट्ठो । गयणंडगणं गहेडं, सो नियहत्थेण पत्थेइ ॥१॥ जड़ लब्भइ निमग्गेहिं, भूयले एत्थ पत्थियपयत्थो । रज्जाऽऽई ता न दुही, दीसेज्ज कयावि कोवि कहिं ॥८२॥ 1. हृताः । 2. दीर्घत्वात् ।
165